Vilaṉūr grant, Śaka year 1703

Editor: Margherita Trento.

Identifier: DHARMA_INSTiruvavatuturai00025.

Summary: This grant records a gift of the Sethupathi king to the god in Avudayarkoyil.

Hand description:

Languages: Sanskrit, Tamil.

Repository: Tiruvāvaṭutuṟai (tfa-tiruvavatuturai-TN-epigraphy).

Version: (116fb8e), last modified (67bce50).

Edition

⟨Page 1r⟩

...

⟨Page 1v⟩

⟨1v15=46⟩ pāramparaiyāy Āṇṭaṉu⟨1v16=47⟩pavittu-k koḷvār ākavum Inta taṟmattai paripālaṉam paṇṇiṉa pēr ⟨1v17=48⟩ keṅ¿r?⟨k⟩aiyilum cētuvilēyu⟨m⟩ kōṭi kaṉ⟨⟨ṉikā⟩⟩-tāṉamum kōṭi piṟama-piṟatiṭ⟨1v18=49⟩ṭaiyuṅ kōṭi civaliṅka-piṟatiṭṭaiyum paṇṇiṉa pala⟨⟨ṉ⟩⟩ai yaṭaivār⟨1v19=50⟩kaḷ Inta taṟ⟨mattu⟩kku yātāmoruvar vikātam paṇṇiṉa pēr keṅkai-k ⟨1v20=51⟩ karaiyilē cētuvilē mātā pitā kuruvaivatai paṇṇiṉa to⟨1v21=52⟩ṣattai yaṭaivār ākavum

I. Anuṣṭubh

svadattād dviguṇam· puṇyam·

a

paradattā ⟨1v22=53⟩ nupālanam· |

b

paradattāpahārēṇ¿ā?⟨a⟩

c

svadattam· niṣphalam· bhavēt·||

d
⟨1v23=54⟩
II. Anuṣṭubh

dānapālanayōr mmaddhyē

a

dānāc chreyo ’nupālanam· |

b

dānāt svarga ⟨1v24=55⟩ m avāpnōti

c

pālanād acyutam· padam· ||

d
III. Anuṣṭubh

Ekaika bhaginī lok ⟨1v25=56⟩ e

a

sarvveṣām ¿i?⟨e⟩va bhūbhujām· |

b

nā bhōjyā na ¿ka?⟨a⟩ragrāhyā

c

vipradattā va ⟨1v26=57⟩ sundharā||

d

Inta-p paṭikku pokkicam Ātiṉārāyaṇa piḷḷai makaṉ ⟨1v27=58⟩ taḷavāttāṉ cavātu paṭikku vēlāyutam kaiyeḻuttu

Translation by Margherita Trento

(1–2) ....

Bibliography

Edited in Kiruṣṇamūrtti 2000 (no. 30). This edition is not taken systematically into account since the editor regularly adapts Sanskrit words to Tamil spelling.

This edition is by Margherita Trento (2025), based on EFEO photographs (2015).

Primary

[K] Kiruṣṇamūrtti, Ca. 2000. Tiruvāvaṭutuṟai ātīṉac ceppēṭu. Citamparam: Ā. Uṇṇāmalai. Pages 128–131, item 30.