Tiruvāvaṭutuṟai, recapitulative set of copper-plates

Version: (c6f7efa), last modified (c70cb55).

Edition

Grant no. 1: Śaka year 1448

⟨Page 1r⟩⟨top left: śubham astu⟨left: 1

⟨1r1=1=1⟩ śrī sakāttam 1000 4 100 4 10 8-ṉ mēl cellā niṉṟa viya-saṁvat·sarat=tu tu-

⟨1r2=2=2⟩ -nā⟨ya⟩ṟṟu pūrvva-pakṣat=tu sukra-vāramum peṟṟa puṇarpūcat=tu nāḷ miḻa-

⟨1r3=3=3⟩ lai-k-kūṟṟat=tu naṭuviṟ-kūṟṟu ta¡n!iyūr tirupperuntuṟai Āḷuṭaiya

⟨1r4=4=4⟩ parama-svāmiyaḷukku Aṟantāṅki Aracu Ēkapperumāḷ toṇṭai-

⟨1r5=5=5⟩ māṉār poṉṉampala-nāta-toṇṭaimāṉār Ūrkaḷ upakṣaya-dhā-

⟨1r6=6=6⟩ rā-pūrvvam-āka vilaippiṟamāṇam paṇṇik koṭut=ta Ūrkaḷ āvaṉa mi-

⟨1r7=7=7⟩ ḻalaikkūṟṟat=tu mēlkūṟṟattu peruṉāvallūraṟkum yitukku uṭpaṭṭa

⟨1r8=8=8⟩ puravukkum perunāṉk’ ellai Āvaṉa kīḻ-pāṟk’ ellai tirupperuntuṟai

⟨1r9=9=9⟩ Ellaikku mēṟkum teṉ-pāṟk’ ellai paḻantāmarai-k-kuḷat=tukkum vāyit=talaik=ku-

⟨1r10=10=10⟩ m ciṟṟaṭampūr marutaṅkuṭi Ellaikkum vaṭakkum mēṟ-pā(ṟ)kellai vīramaṅ-

⟨1r11=11=11⟩ kalat=til Ellaikkuk kiḻakku⟨m⟩ vaṭa-pāṟk’ ellai veḷḷāṟṟu teṟkum Āka y-icai-

⟨1r12=12=12⟩ nta peru-ṉā¡n!k’ ellaikku Uṭpaṭṭa peruṉāvallūrukkum vaṭa-veḷḷā-

⟨1r13=13=13⟩ ṟṟu-nāṭṭu-p paṉaiṅkaiya-nāṭṭu Araiyar kuḷapaṟṟu vēṅkūr Eḻuvaṉēri peru-

⟨Page 1v⟩

⟨1v1=14=14⟩ -ṉānk’ ellaikku Uḷpaṭṭaṉavum y-iṉṉā(ṭṭi)l y-inta paṟṟu śrī-kaṇṭamaṅkalam ca-

⟨1v2=15=15⟩ tu-maikku Uḷpaṭṭaṉavum Āka y-inta Ūrkaḷukku uṇṭā¡n!a sakala-samudāya-

⟨1v3=16=16⟩ prāptikaḷum maṟṟum nāmaṅ koḷum yiṟai yutikaḷ maṟṟum ⟨⟨E⟩⟩pēṟpa-

⟨1v4=17=17⟩ ṭ=ṭaṉavum sarvvamu⟨m ⟩ sarvvamāṉyamāka Upakṣaya-dhārapūṟuvamāka vilaippiṟam-

⟨1v5=18=18⟩ āṉam paṇṇi vilai niccaitta cakkaram poṉ 3 1000 yippoṉ mūvvāyirat-

⟨1v6=19=19⟩ tukkum U yinta Ūrkaḷ cantiRĀtit(=ta)varai cella dhārāpūrvvamāka koṭuttatōm

⟨1v7=20=20⟩ Āḷuṭaiya para⟨ma⟩svāmikku poṉṉampalat toṇṭaimāṉāRŌm yiṉṉā-

⟨1v8=21=21⟩ ḷil miḻalaikkūṟṟattu paḻantaRĀ⟦p⟧⟨⟨m⟩⟩mai puravu Aṟikil kuṭi nīṅkāt tēvatāṉamāka ca-

⟨1v9=22=22⟩ ntiRĀtityavarai cellak kuṭuttamaikkum cempilum kallilu⟨m⟩ veṭ=ṭikkoḷḷa--

⟨1v10=23=23⟩ kkē kaṭavaR Ākavum y-itu satyam(·)(~) dānapālanayōr maddhyē dānāt· cchreyo ’nupālanam· | dānā-

⟨1v11=24=24⟩ t· svargam avāpnōti pālanād acyutam· padam· || svadattāt· dviguṇam · puṇyam · paradattānupā⟨⟨la⟩⟩nam· |

⟨1v12=25=25⟩ paradattāpahārēṇa svadattan niṣphalam · bhavēt·|| svadattām · paradattāṁ vā yo haret¿i? vas¿va?n-

⟨1v13=26=26⟩ dharām | ṣaṣṭi{r}-varṣa-sahasrāṇi viṣṭhāyāñ jāyate kṛmiḥ || Ekaika bhaginī loke

⟨1v14=27=27⟩ sarvveṣām eva bhūbhujāḥ| nā bhojyā na k(a)ragrāhyā vipradattā vasundharā{ḥ} ||-

⟨1v15=28=28⟩ māṉyo yan dharmma-setu(r) nṛpāṇāṁ kāle kāle pālanīyo bhavat·bhi⟨ḥ⟩ | sarvān etā(nn)

⟨Page 2r⟩

⟨2r1=29=29⟩ bhāvinaḥ pā⟨r⟩tthivendr¿a?n· bhūyo bhūyo yācate rāmacandraḥ || y-inta dharmmattukku Ahitam pa-

⟨2r2=30=30⟩ ṇṇiṉavarkaḷ gaṁgaik karai⟨yi⟩kapilaiyum kaRĀm pacuvaiyu⟨m⟩ guruvaiyum brāhma-

⟨2r3=31=31⟩ ṇaṉai⟨yu⟩m ¡d!ā-pi¡d!āvaiyum taṅkaiyālē koṉṟa pāpattilē pōka kaṭava-

⟨2r4=32=32⟩ R Ākavum samam Ippaṭ=ṭikku cantiRĀ⟨ti⟩tyavarai cella naṭatti-k koḷḷavum || satyam

Grant no. 2: Śaka year 1440

⟨2r5=33=1⟩ svasti śrīman· mahāmaṇḍaleśvaran· AriyaRĀyar vibhāṭan· bhāṣaikku tappuvaRāy¡i!r ka-

⟨2r6=34=2⟩ ṇḍan· catusamudrādhipati śrīvīrapra¡d!āpan· kṛṣṇadevamahārāyar pṛthi-

⟨2r7=35=3⟩ jyam· paṇṇi Aruḷā niṉṟ¡ā! śakāb¡t!am· 1000 4 100 4 10-ṉ mēl cellā niṉṟa vē¡vu!--

⟨2r8=36=4⟩ dhānya-saṁvat·sarattu dakṣiṇāyanattu śara⟨d⟩ṛtu saṁjñitamāna vṛści-nāyaṟṟu pūrvvapa-

⟨2r9=37=5⟩ kṣat=tu ṣaṣṭiyum· somaramum peṟṟa tiruvōṇattu nāḷ miḻalai-k-kūṟṟattu naṭuvi-

⟨2r10=38=6⟩ ⟨⟨ṟ⟩⟩-k-kūṟṟam brahmadeśam· taṉiyūr tirupperuntuṟaiyāṉa pavittiṟa-m(ā)ṇikka-nall¡u!-

⟨2r11=39=7⟩ ¡(RĀ)! caturvvetimaṅkalattu nāyaṉār Āḷu⟨ṭai⟩ya paramacuvāmiṟku vaṭaveḷḷāṟāṉa cun-

⟨2r12=40=8⟩ tirapāṇṭiya-va¡ḻa!¡ṉ!āṭṭu Iḷaṅkō¡ṉ!āṭṭu Aṟantāṅki Aracu Accamaṟiyātā-

⟨2r13=41=9⟩ ṉ Āḷuṭaiya tampiRĀ¡n!ĀR śrīpātaśe(kha)ra(n·) Ēkapperumāḷ toṇṭaimā¡n!ar

⟨2r14=42=10⟩ poṉṉampalat to⟨ṇ⟩ṭaimāṉār (ta)⟨m⟩muṭaiya janma-nakṣatra-kālat=tilē Āḷuṭai-

⟨2r15=43=11⟩ ya tampiRĀṉāṟku pēr poṉṉampalanāta¡n! ciṟukāla-sandhi Ēṉṟu Ācandrārkka--

⟨2r16=44=12⟩ sthāyi Āka naivēdyam naṭakkum paṭikku sahiraṇya Udak¡a!dhĀRapūrvvamāka kuṭu-

⟨Page 2v⟩

⟨2v1=45=13⟩ tta vaṭave_⟨ḷ⟩ḷāṟāṉa cuntirapāṇṭiya-vaḷa-nāṭṭu pa(ṉaiñ)kaya-nāṭṭu kīḻai vi-

⟨2v2=46=14⟩ jayapurattikku perunāṉkellai Āvaṉa paṉaiñkuḷat=tu puravukku mēṟku kuṟuṅkā-k-

⟨2v3=47=15⟩ kōṭṭaip puravukku vaṭakku mēlaivija⟨ya⟩purat=tu puravukkum paḷḷi-vayallu--

⟨2v4=48=16⟩ kku matakum kiḻakku maṅkalaṉāṭṭup puravukku teṟkum Āka Icainta perunāṉk’ e-

⟨2v5=49=17⟩ llaikku Uṭpaṭ=ṭa nidhi-nikṣepa-jala-pāṣāṇa-Akṣi¡i!-Āgāmi-si--

⟨2v6=50=18⟩ ddha-sāddhyam· Eṉkiṉa Aṣṭabhōgajasvāmyaṃkaḷum· go-bhū-hiraṇyādiyum

⟨2v7=51=19⟩ uṭpaṭ=ṭa dānādhi vinimaya vikrayaṃkaḷukkum yogyam· Āka Ācandrārkka-

⟨2v8=52=20⟩ sthāy¡a! Āka sarvvamum· sarvvamānyamāka tirunāmat=tu-k-kāṇiyāka ¡ś!an¡t!tityavaṟ-c

⟨2v9=53=21⟩ cella Anubhav¡a!t=tu k=koḷḷa-kkaṭa⟨va⟩R Ākavum· ||

Grant no. 3: undated

dhātu-varuattukku-c cellum

⟨2v10=54=1⟩ Īśvara-varuṣam· pu⟨ra⟩ṭṭāti-mātam 2=10 2 śrīmaNmūvaRĀyar kaṇṭaṉ IRĀcamīcar

⟨2v11=55=2⟩ kaṇṭaṉ matiyāta maṉṉar maṇavāḷaṉ camara-kōlākaraṉ pū-pā-

⟨2v12=56=3⟩ la-kōpālaṉ bhuvanēka-vīraṉ paṭṭana-māṉaṅ kāttāṉ srīmat{u}-vīra-

⟨2v13=57=4⟩ vīra-pratāpa-mā-vali-vāṇāt¡a!RĀyar kuṭut=ta dharmma-śāsana-paṭṭaiyaṅ kot=ta

⟨2v14=58=5⟩ paṭi nāmuṉṉē perumāḷ vīra-pāṇṭ¡a!ya-tēvaraiyum veḷḷāṟṟu-

⟨2v15=59=6⟩ kku vaṭakkē cōḻa-maṇṭalatt¡a!lē Ōṭṭi miḻalai-k-kūṟṟat=tu naṭuviṟ kū-

⟨Page 3r⟩

⟨3r1=60=7⟩ ṟṟu brahmatēyam taṉiyūr ti⟨ru⟩-p-perun-tuṟai-y-āṉa pavitra-māṇik=ka-(c-ca)-

⟨3r2=61=8⟩ turvveti-maṅ⟨ka⟩lat=tu nāyaṉṉār Āḷuṭaiya parama-svāmikaḷaiyum sevit=tu

⟨3r3=62=9⟩ namuṭaiya pēRĀlē veṭṭu mā-vali-vāṇāt¡a!RĀyaṉ canti Āka Oru canti(vu)

⟨3r4=63=10⟩ pūcaiyumm āka-p piṟanta nāḷtōṟum viśeṣa-pūcaiyum naṭakkum paṭi

⟨3r5=64=11⟩ ¡Ā!mu¡t=tu!-p-paṭi kaṟi-y-amutu cā(t=tu)-paṭi tiru-p-parivaṭṭam, tiru-mālai tiru-mēṟpūccu tiru-

⟨3r6=65=12⟩ -viḷakkum piṭ(ṭu=M) vēṇṭum nitya-niman=taṅkaḷukkum tiru-nāmat=tu kāṇi-y-āka hiraṇyo-

⟨3r7=66=13⟩ Udaka-dhārā-pūrvvam-āka kuṭutt¡i! tiru=nāmat=tu=k kāṇi-y-āva¡n!a Iṭaiyāṟṟu-nāṭṭu

⟨3r8=67=14⟩ pāppāk=kuṭiyāṉa paṭaiyēṟaviṭṭāṉ nallūrum teṉ-kaḷa-vēḻvi-nā-

⟨3r9=68=15⟩ ṭṭu vēmpaṟṟūr puravu-vēṅkaṭṭi Ēmpalāṉa veḷḷāṟ=ṟil veṉṟāṉ nallū-

⟨3r10=69=16⟩ {r}rum Āka Inta reṇṭu Ūrkkum peru-nāṉk’ ellai y-āvaṉa k¡i!ḻ-pāṟk’ ellai vē-

⟨3r11=70=17⟩ mpaṟṟūr kuḷat=tukkum neṭuṅ-kuḷat=tu y-uḷ vāykkum mēṟpaṭi vayalukkum mē-

⟨3r12=71=18⟩ ṟku teṉ-pāṟk’ ellai vēmpaṟṟūr paḻakālukkum villavaRĀyaṉ Ēntalukku va-

⟨3r13=72=19⟩ ṭakkum mē⟨ṟ⟩-pāṟk’ ellai caṭaṅki Ellaikkum kaṇakkaṉkuṭi maṅkāmal-kāt=tār

⟨3r14=73=20⟩ Ēṉtalukkum Eluppu-kuḷat=tu vayaparimpukkum tāyaṉār Ēntalukkum kiḻakku

⟨3r15=74=21⟩ vaṭa-pāṟk’ ellai ceyaṅ-koṇṭa-cōḻa-nakarat=tukku teṟkum Āka Icainta peru-nāṉ-

⟨3r16=75=22⟩ k’ ellaikku Uṭpaṭṭa pāppĀRkuṭi veṇkaṭṭikku Uṭpaṭṭa sa(m·)-prāpti-

⟨3r17=76=23⟩ kaḷum tirunāmat=tuk kāṇikku sarvvamum· sarvva-mānyam āka Āṇṭu koḷḷavu Inta Ū-

⟨3r18=77=24⟩ rkaḷ cantrātityavara-c cella Inta Ū(r)kaḷ nāṉk’ ellai(kkum) (kal)lilum

⟨Page 3v⟩

⟨3v1=78=25⟩ cempilum veṭṭi-k koḷḷavum Āka Inta tiru-nāmattu-(k) kāṇikku Aḻaka

⟨3v2=79=26⟩ tiruvuḷḷam

Grant no. 4: Śaka year 1448

⟨3v2=78=1⟩ ¡s!akā ¡p!tam⟨·⟩ 1000 4 <numera> 4 10 8 ṉ mēl‌-c cellā niṉṟa v¡e!ya-saṁ-

⟨3v3=79=2⟩ vat·sarattu d¡e!kṣiṇāyaṉat=tu kaṉṉi-nā⟨ya⟩ṟṟu pūrvva-pakṣat=tu pau-

⟨3v=80=3⟩ ⟨r⟩ṉaiyum ‌b¡ra!haspati-vĀRAmu⟨m⟩‌ peṟṟa pūraṭṭāti nāḷ‌ miḻalai-k‌-kūṟṟa-

⟨3v5=81=4⟩ t=tu naṭuviṟ-kūṟṟu brahmadeyam‌ taṉiyūr‌ tiru-p-peruntuṟai-y-āṉa pavitra

⟨3v6=82=5⟩ -māṇikka-caturvveti-maṅkalat=tu nāyaṉṉār‌ Āḷuṭaiya paramasvāmikaḷuk-

⟨3v7=83=6⟩ ku Iṉ-ṉāṭṭu mutalikaḷ Aṉaivarumōm‌ kāṇi-vilai-pramāṇam paṇṇi-

⟨3v8=84=7⟩ k kuṭut=ta paṭi y-iṉ-ṉāṭṭu Eṅkaḷ‌ ṉāṭṭu-p‌ potuvāṉa paruvūr‌ vilāṉū-

⟨3v9=85=8⟩ rum‌ kuṟ¡u!ccikaḷukkum‌ peru-ṉāṉ‌k’ ellai y-āvaṉa kīḻ-pāṟk’ ellai y-ā-

⟨3v10=86=9⟩ vaṉa vaṅkanakar‌ kuḷaveḷikkum‌ kāṉūr‌ veḷayyāṟṟūr‌ vāyk=kālaik‌--

⟨3v11=87=10⟩ kum‌ Amaraṭakki maṅkalakkuḷaveḷikkum‌ mēṟku teṉ-pāṟk’ ellai tacca-

⟨3v12=88=11⟩ ṉ neṉmēli ellaikkum‌ ceyyāṉattil‌ kuḷat=tu vāykkālaikkum‌ va-

⟨3v13=89=12⟩ ṭakku mēl-pāṟk’ ellai kūraiyillātāṉ kuṭi Ellaikkum mā-cēṉak‌ku

⟨3v14=90=13⟩ m Ellaikkum‌ vēḷĀR-vayal‌ Ellaikkum‌ kiḻakku vaṭa-pāṟk’ ellai pa-

⟨Page 4r⟩

⟨4r1=91=14⟩ lākai koḷḷiyāṟṟu teṟkku Āka yicainta peru-nāṉ‌k’ ellaikkuḷ-paṭṭa vi-

⟨4r2=92=15⟩ lāṉūrum‌ kuṟ¡u!ccikaḷum‌ k(ō/o)ya-c-cuvantiramum‌ Eppē¡ṟ!-p-paṭṭa svantra⟨ṅ⟩kaḷum·

⟨4r3=93=16⟩ sarvvamum‌ sarvvamānnyam-āka viṟpataṟku Icaintu vilai-niccaiyatta cakaram‌ <paṇam‌> 6 1000

⟨4r4=94=17⟩ Ip-paṇam‌ āṟ-āyirat=tukkum‌ vilai-k kuṟa viṟṟu-p‌ poruḷ aṟa paṟṟi viṟṟu vilai-p-piramāṇam‌

⟨4r5=95=18⟩ ppaṇṇi-k kuṭutta vilā{ṉ}ṉū(r)kkum‌ kuṟ¡u!ccikaḷukkum‌ Iṉāya¡n!ĀR caṉ¡n!atilē nāṭṭu muta-

⟨4r6=96=19⟩ likaḷ āka Utakam‌ paṇṇik‌ kuṭut=ta (dhar)maṁkaḷukku sarva-prāptikaḷum‌ tirunāmattu-k‌ kāṇi y-āka

⟨4r7=97=20⟩ ¡ś!andrādityavar‌ cella Upakṣē(ya)-dhĀRA-pūrvvam-āka Āḷa-k kaṭavaR Ākavum‌ Ippaṭikku Āḷuḍaiya para-

⟨4r8=98=21⟩ masvāmikaḷukku miḻalai-k-kūṟṟat=tu nāṭṭu mutalikaḷ aṉaivarumōm‌ nāṅkaḷ‌ viṟṟa

⟨4r9=99=22⟩ grāmaṁkaḷukku Ahita paṇṇiṉavarkaḷ‌ gaṃgai-karaiy¡a!guruvaiyu-

⟨4r10=100=23⟩ m‌ kapilaiyum‌ kĀR¡A!(m)pacuvaiyum‌ mātā-pitāvaiyum‌ koṉṟa pāvattilē pōva-

⟨4r11=101=24⟩ rkaḷ ākavum I¡r!aṅkal‌ mīṭṭĀR Eḻuttu coṉṉa {v}vaṇṇañ‌ ce{ku}ytĀR Eḻut=tu āyappi-

⟨4r12=102=25⟩ ḷḷai Eḻut=tu kōyil‌ mutaliyĀR Eḻut=tu

Grant no. 5: time of Parākkirama Pāṇṭiyatēvar, year 7 (5+2)

⟨4r12=102=1⟩ svasti śrīṟa paṉmaRĀṉa śrībhuvana cakkirava-

⟨4r13=103=2⟩ tti śrīpāṇṭipperumāḷāṉa paRĀkkirama pāṇṭiyatēvaṟku Añcāvatiṉ Etir

⟨4r14=104=3⟩ yiraṇṭāvatu tirupperuntuṟaiyilē Eḻuntaruḷiyiruntu pracātam ceytu

⟨4r15=105=4⟩ Aruḷiṉa piṉpu miḻalai kūṟṟattu naṭuviṟ kūṟṟam ¡pra!hmatēyam taṉiyūr tirupperuntu-

⟨4r16=106=5⟩ ṟaiyā¡na! pavit=tiramāṇikka caturvedimaṅkalat=tu nā⟨ya⟩ṉār Āḷuṭaiya paramasvāmikaḷukku nam pē-

⟨4r17=107=6⟩ RĀlē paRĀkkirama pāṇṭiyar c-can=tikkum tiruppaṭi māṟṟum Uḷḷiṭṭa nila nimantaṅkaḷukkum yiṉṉa

⟨4r18=108=7⟩ yiṉṉā⟨ṉ⟩ku miḻalaikkūṟṟa nāṭṭil OkkūRĀṉa Ut=tamacōḻa nallūrum piṭākaiyum

⟨4r18=109=8⟩ Okkūr kuṭiyum maravaṉ ṉēriyum Uṭpaṭṭa tēvatāṉamāka viṭṭu Ivarkaḷ nāṉkellai-

⟨4r19=110=9⟩ kku Uṭpaṭṭa Eppērppaṭṭa yi(ṟain)kaḷum mākkalam Uṭpaṭṭatu

⟨Page 4v⟩

⟨4v1=111=10⟩ (cantir)ātityavar-c cellu(m·) sarvamum· sarva māṉyamākak kuṭutta tēvatāṉamāka yiraṇṭāvatu mu-

⟨4v2=112=11⟩ tallukku sa-hiraṇya Udaka-kara-pūrvamāka kuṭutta tēvatāṉattukku nammuḷḷārilum maṟṟum Uḷḷavarkaḷilum

⟨4v3=113=12⟩ yaku{t}taṅ niṉaittavarkaḷ gaṅgaikaraiyilē guruvai⟨um⟩ kapilaiyum kāRĀmpacuvaiyum brākmaṇaraiyu

⟨4v4=114=13⟩ m mātā pitāvaiyum koṉṟa pāvattilē pōkakaṭavarkaḷākavum Inta tēvatāṉam kallilum cempilum

⟨4v5=115=14⟩ ¡santrā!tityavar cella veṭṭikkoḷḷavu satyam pāṇṭi perumāḷ kāliṅka IRĀyaṉ E

⟨4v6=116=15⟩ ḻuttu || |

Grant no. 6: time of Kulacēkara Tēvar, year 14

⟨4v6=117=1⟩ svasti śrī kōmāṟa paṉpaRĀṉa tribuvanac cakrava⟨r⟩ttikaśrī kulacēkara tēvaṟku Iyāṇṭu patiṉā-

⟨4v7=118=2⟩ lāvatu kumbha-nāyaṟṟu ppūrvapakṣattu navamiyum somavĀRa peṟṟa rohiṇi nāḷ miḻalaik kū-

⟨4v8=119=3⟩ ṟṟat=tu brahmatēca taṉiyūr tirupperuntuṟaiyāṉa pavutra ṇikka caturveti maṅkala-

⟨4v9=120=4⟩ t=tu Āḷuṭaiya tampiRĀṉār devakarmmikaḷukku kīḻkkūṟṟu mañcakkuṭi yuṭaiyāṉ Uyya va-

⟨4v10=121=5⟩ ntāṉ tirunōkkaḻakiyĀR toṇṭaimāṉēn Iṟṟai nāḷ piṭipāṭu paṇṇik ku-

⟨4v11=122=6⟩ ṭutta paricāvatu Āḷuṭaiya tampiRĀṉārk=kut (talattil) tiru-v-anti-kāppu tiruviḷakku Amutupaṭi

⟨4v12=123=7⟩ kariyamutu vēṇtum nitya nimaṉtaṅkaḷukkum Ikkōyil tiruvātavūrarai Eṉ piṟantanā

⟨4v13=124=8⟩ ḷ maRĀmātam yittivattu nāl Eḻuntaruḷa paṇṇavum tirumu¡n!pu tiruvācakamu Ōti nicceyi-

⟨4v14=125=9⟩ tta niyamat=tukkum tā¡ṇ!amāka kuṭutta ŪRĀvatu vaṭaveḷḷāṟāṉa cuntira pāṇṭi vaḻaṉāṭ

⟨4v15=126=10⟩ ṭu nāṉ koṇṭu Aṉupavit=tu varukiṟa Ēyūrmaṅkalam kāRĀṇmaiyākak kuṭuttavūril ¡sa!tusīmai-

⟨4v16=127=11⟩ yil Eppēṟpaṭṭa sarvamum· sarvamānyamāka ca¡ntr!ā¡t!ityavarc cella kallilum cempilum

⟨4v17=128=12⟩ veṭṭik koḷḷavum Ippaṭi cammatittu pi⟨ṭi⟩pāṭu paṇṇik kuṭuttatēṉ Āḷuṭaiya paramasvāmi

⟨4v18=129=13⟩ devakarmmikaḷukkut toṇṭaimāṉēṉ Ippaṭikku tirunōkkaḻakiyaRĀṉa toṇṭaimā

⟨4v19=130=14⟩ ṉṉār Eḻuttu Ampalak=kaRĀR Eḻut=tu

Grant no. 7: Śaka year 1360

⟨Page 5r⟩

⟨5r1=131=1⟩ svasti śrī śakābdam· 1000 3 100 6 10 ṉ mēlā niṉṟa kālayukta saṁvat·sarattuk kum·bha-ṉāṟṟu Aparapakṣattu nava-

⟨5r2=132=2⟩ miyum Ātit=tavĀRamum peṟṟa mūlattu nāḷ miḻalaik kūṟṟat=tu naṭuviṟkkūṟṟam taṉiyūr tirupperuntu⟨ṟ⟩aiyāṉa

⟨5r3=133=3⟩ pavitramāṇikka caturvetimaṅkalat=tu nāyaṉār Āḷuṭaiya paramacuvāmikaḷukku koṅkarai nāṭ-

⟨5r4=134=4⟩ ṭu kuṭalai-k kōṭṭai Aracu civantaperumāḷāṉa tēvaRĀyar maḻavaRĀyarēṉ UdakadhĀRAppūrvammā-

⟨5r5=135=5⟩ ka kuṭut=ta vaṭaveḷḷāṟāṉa cuntira pāṇṭiya vaḻaṉāṭṭu koṅkarai nāṭṭu Iṉnayiṉṉār pa-

⟨5r6=136=6⟩ ḻan tēvatāṉa{m}māṉa kollaṉvayal yiṉṉāḷvaraikku nāṅkaḷ Aṉupavit=tu-p pōtu-

⟨5r7=137=7⟩ kaiyil yiṉṉāḷ Āḷuṭaiya parampasvāmikaḷukku Udaka dhĀRAppūrva{m}māka ¡śa!tursīmaikkum Uṭpaṭṭa E-

⟨5r8=138=8⟩ ppērpaṭṭa Iṟaikaḷum nīṟki niṉṟa Iṟaikaḷ taḷḷi sarvamum sarvamānnyamākavum ¡sa!ndrā¡ti!tyavaṟ-c

⟨5r9=139=9⟩ cella kaiyāṇṭu koḷḷavum yinta grāmattukku Ahita paṇṇiṉavarkaḷ gaṁgai karaiyi-

⟨5r10=140=10⟩ ṟ kapilaiyum kĀRĀm pacuvaiyum guruvaiyum brāhmaṇaraiyum mātāvaiyum pitāvaiyum ko-

⟨5r11=141=11⟩ ṉṟa pāvattilē pōka kaṭaivaRĀkavum Ippaṭi cammatittu Udaka-p-pūrva- pramāṇam paṇṇi ku-

⟨5r12=142=12⟩ ṭuttēṉ Inta nayiṉṉār Āḷuṭaiya parama svāmikaḷukku civanta perumāḷāṉa tēvaRĀ¡ṉya!

⟨5r13=143=13⟩ maḻavaRĀyarēṉ Ippaṭi Aruḷic ceyta pa¡ṭa!Udaka-p-pūrvamākam pramāṇam Eḻutiṉēṉ

Grant no. 8: Śaka year 1427

⟨5r14=144=1⟩ subhamastu || svasti śrī śahābdam· 1000 4 100 2 10 7 ¡lmē! cell¡a! niṉṟa krōti saṁvat·sarattu Uttarāyaṉat=tu

⟨5r15=145=2⟩ mēṣa⟨yi⟩ṟṟu ppūrvapakṣattu saptamiyum śukravĀRAmum peṟṟa pūcat=tu nāḷ miḻalai-k kūṟṟat=tu naṭuviṟ kūṟṟam

⟨5r16=146=3⟩ brahmadecam taṉiyūr tirupperuntuṟaiyā¡na! pavittira māṇikka caturveti maṅkalat=tu nāyaṉār Āḷuṭaiya pa⟨ra⟩-

⟨5r17=147=4⟩ masvāmikku vaṭa veḷḷāṟāṉa cun[ti]rapāṇṭiya vaḷanāṭṭu koṅkaraiya nāṭṭu kō-

⟨Page 5v⟩

⟨5v1=148=5⟩ ṭi kāvalaṉ vēṇā(ṭi)kku mīṇṭāṉ naṭuvaṟ veṭṭi pāṇṭiyaṉ muṭikāttāṉ kūṭalai

⟨5v2=149=6⟩ k-kōṭṭai Aracu Āṇṭa piḷḷaiyĀR paRĀpaRĀkkirama pāṇṭiya maḻavaRĀyar UḷḷiṭṭāRŌm

⟨5v3=150=7⟩ Āḷuṭaiya tampiRĀṉāṟku mapūcay tiruppaṇikku śrīpaṇṭārattil tirunāmattuk kāṇiyā

⟨5v4=151=8⟩ Āṉa vaḷantūril nām vāṅki kuṭutta nilat=tukku tirunāmat=tu-k kāṇiyāka pariva⟨r⟩ttaṉai paṇṇi

⟨5v5=152=9⟩ t=tanta kuṭikkāṭāṉa paRĀkkiramapāṇṭiya maḻavaRĀya nallūṟku perunāṉkellai āvatu kīḻ

⟨5v6=153=10⟩ pāṟkellai puṉavācal Ellai maṇṇai koṇṭāṉa Ūruṇikku mēṟka teṉpārke-

⟨5v7=154=11⟩ llai puṉavācal Ellaikkum nilai Ūr ellaikkum vaṭakku mēlpāṟkellai poy-

⟨5v8=155=12⟩ kai Ellaikku kiḻakku vaṭapāṟkellai ouṉavācal Kuḷat=tukku teṟkum Āka yicanta pe-

⟨5v9=156=13⟩ runāṉkellaikku Uṭpaṭṭa ¡sa!tumaikkum Eppērpaṭṭa śakala camutāya prāpti-

⟨5v10=157=14⟩ kaḷum ¡sa!ndrātityavar cella tirunāmat=tu-k kāṇiyāka sarvvamum sarvvamānyamāka

⟨5v11=158=15⟩ Aṉupavit=tu-k koḷḷa Eṉṟu Āḷuṭaiya tampiRĀṉaṉār tirukkai malarilē Udakam

⟨5v12=159=16⟩ paṇṇi kuṭutta tirunāmat=tu-k kāṇiyāṉa kuṭikkāṭāṉa paRĀkkirama pāṇṭiyamaḻavaRĀya na

⟨5v13=160=17⟩ llūṟku yātoruttar Inta dharmmaattukku Ahitaṁ paṇṇiṉavaṉ gaṅkai-karaiyilē kapilai-

⟨5v14=161=18⟩ yum brāhmaṇaraiyum guruvaiyum mātā-pitāvaiyum koṉṟa pāvattilē pō-

⟨5v15=162=19⟩ varkaḷākavum

Grant no. 9: Śaka year 1438

⟨5v15=162=1⟩ svasti śrī śakābdam· 1000 4 100 3 10 8 ṉ mēl cellā niṉṟa dhātu saḿvat·sara-

⟨5v16=163=2⟩ t=tu dakṣiṇāyanat=tu va(...)t=tuvāna siṁhanāyiṟṟu pūrvapakṣat=tu trayodaśiyum cukkaravĀRamum· peṟṟa śra-

⟨5v17=164=3⟩ vaṇa nakṣatrat=tu nāḷ miḻalaikkūṟṟat=tu naṭuviṟkūṟṟam taṉiyūr tirupperuntuṟaiyā-

⟨Page 6r⟩

⟨6r1=165=4⟩ ṉa p¡e!vitramaṇikka caturvetimaṅkala=ttu nā⟨ya⟩ṉār Āḷuṭaiya paramasvāmikaḷuk-

⟨6r2=166=5⟩ ku Aṟantāṅki Aracu poṉṉampala-t to⟨ṇ⟩ṭaimāṉāRŌm namuṭaiya dehattilē vanta mā-

⟨6r3=167=6⟩ ṉa rōham· satya-dhrā(ñ)māka Udakapūrvamāka kuṭutta vaṭaveḷḷ⟨ā⟩ṟāṉa cuntirapāṇṭiya-va-

⟨6r4=168=7⟩ ḷanāṭṭu paṉaiṅkaya-nāṭṭu vattaṉṉūRĀṉa poṉṉampalanallŪR ¡satusīr!maiyum mu

⟨6r5=169=8⟩ hiraṇṇiya Uda¡ga! dhĀRrāpūrvvaṁāka Ā(dha*ndrāṁti) Āka sarvamāṉyam·māka aṉupavit=tu koḷḷavu=M

⟨6r6=170=9⟩ yivūrku yicainta peruṉā¡ṟ!kellai yāvaṉa kīḻpāṟkellai mañcaḷkkarai Ellaikku mēṟ-

⟨6r7=171=10⟩ ku teṉpāṟkellai mēlaipaṭṭu Ellaikku vaṭakku mēlpāṟkellai tiruppai vaya-

⟨6r8=172=11⟩ l Ellaikku kiḻakku vaṭapāṟkellai meṭṭiyūraṟku teṟkum Āka Icaiynta peruṉā-

⟨6r9=173=12⟩ ṅkellai Uṭpaṭṭa sakala samudāprāptikaḷum· sarvamānyamāka Aṉu⟨pavittu⟩-k koḷḷavu-

⟨6r10=174=13⟩ m nidhi nikṣepa jala pāṣāṇa (kūpa) ta(ṭā kāmya) aṣṭa-bho⟨ga⟩svāmyakaḷum· candrātityavarc ce-

⟨6r11=175=14⟩ llasarvamum· sarvamāṉyamāka Aṉupavit=tuk koḷḷavum Inta dharmmakku Ahitam paṇṇiṉa-

⟨6r12=176=15⟩ varkaḷ gaṅgai-karaiyil kapilaiyum kĀRapacuvaiyum brāhmaṇaraiyum guruvaiyum mātāpi-

⟨6r13=177=16⟩ tāvaiyum koṉṟa pāvat=tilē pōvārkaḷā⟨ka⟩vu=M śubham ||

Grant no. 10: time of Śrī Vīra Pāṇṭiya Tēvar, year 14+4

⟨6r13=177=1⟩ svastiśrī pūmalartiruvum poruḷ

⟨6r14=178=2⟩ ceyamaṭantaiyum sakala sāmprājya lakṣmiyum porunti vāḻ matikula tilakaṉ śrīvīra pā

⟨6r15=179=3⟩ ṇṭiya tēvaṟku yāṇṭu patiṉṉālavatiṉ Etirnāṉku miḻalaikkūṟṟattu taṉiyūr tirupperuntuṟai

⟨6r16=180=4⟩ yāṉa pavittiramāṇikka caturvēti maṅkalattu nayaṉṉār Āḷuṭaiya paramasvā

⟨Page 6v⟩

⟨6v1=181=5⟩ mikaḷukku tiruppaṇi māṟṟuḷpaṭa Inta nipantaṅkaḷukkum paṟṟi Uṭaiyarāṉa Arayaṉ

⟨6v2=182=6⟩ viratammuṭitta perumāḷAmmāṉmuṉaiyataraiyaṉ vaṭaveḷḷāṟāṉa cuntara pā

⟨6v3=183=7⟩ ṇṭiya vaḷanāṭṭu palar pakkalum vilai koṇṭuṭaiyarāy aṉupavittu varukiṟa cāttakuṭiyar

⟨6v4=184=8⟩ vilai tēvatāṉamāka satusīmaikkum Uṭpaṭṭatu Itukkuc cellum puravu kuṭikkāṭukaḷ

⟨6v5=185=9⟩ satusīmaikkuṭpaṭṭaṉavum paḻantēvatāṉamāṉa cattakuṭiyar puravu purāntanēri Uṭpaṭṭa

⟨6v6=186=10⟩ ṉāṅkaoḷḷum kaṭamai Iṟaipali variyiṟai Uvātiyum nāṭṭi viṉiyōkam sakalamum sa

⟨6v7=187=11⟩ rvamāṉyamākap paṇṇikkuṭuttu Ariyanaṅkainalluru Eṉṟum pēru mātti patiṉāṉkā

⟨6v8=188=12⟩ vatiṉṉeritāmāṇṭu mutal tēvatāṉamāka santirātittavahrc cella cempilum kal

⟨6v9=189=13⟩ lilum veṭṭi yāṇṭukoḷḷa kaṭavarākavum tulliyam vēṭṭai nallūr mātaṉāyaṉ

⟨6v10=190=14⟩ eḻuttu cakkirapāṇi nallūr ātaṉam aḻakaṉāṉ viḻuppātarāyaṉ eḻuttu Ippaṭikku Ivvūr cippā Ā

⟨6v11=191=15⟩ cāri puvaṉēkavīrācāri Āvuṭaiyāṉ mīṭṭāṉ eḻuttu ||

Grant no. 11: Śaka year 1448

⟨6v11=191=1⟩ sakāptam 1448 Iṉ mēl cel

⟨6v12=192=2⟩ lā niṉṟa viya samvatsarattu takṣṇāyanatty kaṉṉināyiṟṟu Aparapakṣattu Aṣṭami cukkira v

⟨6v13=193=3⟩ āramum peṟṟa puṇarpūcattu nāḷ miḻalaikkūṟṟattu naṭuviṟ kūṟṟam pirammatēcam taṉi

⟨6v14=194=4⟩ yūr tirupperuntuṟai āṉa pavittiramāṇikka caturvēti maṅkalatti nāyaṉhnār Āḷuṭai

⟨6v15=195=5⟩ ya paramasvāmikaḷukku vaṭaveḷḷāṟāṉa cuntirapāṇṭiya vaḻanāṭṭu Iṉāṭṭu mutalikaḷ

⟨Page 7r⟩

⟨7r1=196=6⟩ Aṉaivarumōm Upakṣai tārāpūrvammāka Iṉnayaṉārkku paṇṇik kuụtta Ūrkaḷ va

⟨7r2=197=7⟩ ṭa veḻḻāṟu nāṭṭukku potuvān puttūṟkum kīḻkkuṭikkum perunaṉkellai yāvaṉa kī

⟨7r3=198=8⟩ ḻpākkellai ciṟutāyar Ūrkuḷattukku mēṟku teṉpāṟkellai veḷḷāṟṟukku vaṭakku mē

⟨7r4=199=9⟩ lpāṟkellai varaṭṭāṟṟūr Ellaikkum tunatta caṟukkum kiḻakku vaṭapāṟkellai veḷḷāṟu E

⟨7r5=200=10⟩ llaikkum Inayiṉṉār tēvamaṇṭala paṟṟup peruṅkāya Ūr Ellaikkum ceṉṉik karampai

⟨7r6=201=11⟩ kkum teṟku Āka Icaiynta perunāṉkellaikku Uḷpaṭṭa satusīmaikkum Ep

⟨7r7=202=12⟩ pēṟpaṭṭa samutāya prāptikaḷum sarvamum sarvamānyammā Upakṣaiya tārāpūrvammāka viṟpa

⟨7r8=203=13⟩ taṟkum Icantu vilainiccaiyotta cakkaram paṇam 1200 Ipaṇam Āyirattu irunūṟṟukkum

⟨7r9=204=14⟩ puttūrum kīḻkkuṭiyum vilaikkuṟa viṟṟup poruḷaṟa paṟṟi viṟṟu vilaippiramāṇam

⟨7r10=205=15⟩ paṇṇikkuṭutta puttūṟkkum kīḻkuṭikkum paṇam Āyirattu iru nūṟṟukkum Upakṣai

⟨7r11=206=16⟩ tārā pūrvammāka tirunāmattuk kāṇiyāka cantirātittavarṟ cella vilaippiramāṇam paṇṇi

⟨7r12=207=17⟩ k kuṭuttōm Āḷuṭaiya paramasvāmikaḷukku vaṭaveḷḷāṟṟu nāṭṭu mutalikaḷ

⟨7r13=208=18⟩ Aṉaivarumōm Ippaṭi cempilum kallilum veṭṭik koḷḷavum Inta tirunāmattu

⟨7r14=209=19⟩ kāṇikku Akitam paṇṇiṉavarkaḷ kaṅkai karaiyilē kapilaiyum kārām

⟨7r15=210=20⟩ pacuvaiyum kuruvaiyum pirāmaṇaraiyum mātā pitāvaiyum koṉṟa pāvat

⟨7r16=211=21⟩ tile pōvārkaḷākavum Inta tirunāmattuk kā.ĩkkum nāṭṭu mutalikaḷ camaintu pa

⟨Page 7v⟩

⟨7v1=212=22⟩ ṉaiyūr Uṭaiyaāṉ paḷḷikoṇṭa perumāḷ eḻuttu mēṟpaṭi Āvuṭainayi

⟨7v2=213=23⟩ ṉār Eḻuttu mēṟpaṭi Aṭaikkalaṅ kāttār Eḻuttu pēṟpaṭi kecavapperumāḷ Eḻu

⟨7v3=214=24⟩ ttu kūttūr Inaṅkal mīṭṭaperumāḷ Eḻuttu mēṟpaṭi coṉṉa vaṇṇam ceytār

⟨7v4=215=25⟩ Eṉakku nalla perumāḷ eḻuttu

Grant no. 12: Śaka year 1325

⟨7v4=215=1⟩ svastiśrī cakāptam 1325ṉ mēl cellā

⟨7v5=216=2⟩ niṉṟa śrīkōmāṟa paṉpan tiripuvaṉa cakravattikaḷ śrīpāṇṭiya tēvahrku yāṇṭu 5

⟨7v6=217=3⟩ 8ṉ mēlc cellāniṉṟa rautri camvatsarattu tanunāyaṟṟu paurṇai(mai)yum pirakaspa

⟨7v7=218=4⟩ ti vāramum peṟṟa tiruvātirai nāḷ miḻalaik kūṟṟattu naṭuviṟkūṟu piramatēyam taṉiyūr tiru

⟨7v8=219=5⟩ pperuntuṟaiyāṉa pavittiramā(ṇi)kka caturvētimaṅkalattu nā(ya)ṉaār Āḷuṭai

⟨7v9=220=6⟩ ya paramcuvāmikaḷukku vaṭaveḷḷāṟāṉa cuntirapāṇṭiya vaḻanāṭṭa Iḷaṅkō ṉāṭ

⟨7v10=221=7⟩ ṭu Aṟantāṅki Aracu cūriatēvart toṇṭaimāṉārēṉ Utaka pūrva piramā

⟨7v11=222=8⟩ ṉam pṇṇi kalveṭṭik kaṭuttapaṭi na(m)muṭaiya tammamāka naṭatti yeppōtum

⟨7v12=223=9⟩ cataiyam mutal tiruvātirai nāḷ pattukkum tirunāḷ cilavukku viṭṭa Iṉṉāṭṭu

⟨7v13=224=10⟩ nammaracu paṟṟil tirunāmattuk kāṇiyākak kaṭutta piḷḷaivayalukku perunāṉ

⟨7v14=225=11⟩ kellaiyāvatu kīḻpāṟkellai putuvayaṟ karaikkuḷattukku(m) mañcak karaik kuḷattu

⟨7v15=226=12⟩ kkum mēṟku tenpāṟke(llai) kūttaṅkuṭi Ellaikkum kummal Ellaikkum vaṭakku mē

⟨Page 8r⟩

⟨8r1=227=13⟩ lpāṟkellai tiruppaivayalukku kiḻakku vaṭapāṟkellai kalaiyaṉ vaya

⟨8r2=228=14⟩ lukku tuttākkuṭi kuḷattiṟkum teṟkum āka Icainta perunāṉke

⟨8r3=229=15⟩ llaikku yuṭpaṭṭa cakala camasta pirāptikaḷum carvamum carvamā

⟨8r4=230=16⟩ nyamāka tirunāmattuk kāṇiyāka cantirātittavaṟ cella Utaka pūrvam āka kuṭut

⟨8r5=231=17⟩ ttōm Āḷuṭaiya parama cuvāmikaḷukku cūriya tēvattoṇṭaimāṉārrōm

⟨8r6=232=18⟩ piḷḷai vayal sarvamāṉyamāka cantirātittavarc cella cempilum

⟨8r7=233=19⟩ kallilum ceṭṭik koḷḷavum Inta tirunāmattu kāṇikku

⟨8r8=234=20⟩ akitam paṇṇiṉavarkaḷ kaṅkaik karaiyilē kapilaiyum kārām pa

⟨8r9=235=21⟩ cuvaiyum kuruvaiyum pirāmaṇaraiyum mātā pitāvaiyum konṟa

⟨8r10=236=22⟩ pāvattiṟ pōvārkaḷākavum Inta tamma cācaṉa paṭṭaiyam cūriya

⟨8r11=237=23⟩ tēvart toṇṭaimāṉār eḻuttu ||

Grant no. 13: Śaka year 1448

⟨8r11=237=1⟩ svastiśrī cakāptam 14

⟨8r12=238=2⟩ 48 Itaṉ mēl cellā niṉṟa ceyacamvatcarattu tekṣaṇāyana

⟨8r13=239=3⟩ ttu tulāñāyaṟṟu pūrvapakṣattu cukkuṟavāramum cattamiyum peṟṟa Urōkiṇi nāḷ

⟨8r14=240=4⟩ miḻalaik kūṟṟattu naṭuviṟ kūṟṟattu pirammatēyam taṉiyūr tirpperuntuṟai Āṉa

⟨Page 8v⟩

⟨8v1=241=5⟩ pavittiramāṇikka caturvēti maṅkalattu nāyaṉār Āvuṭaiya paramacuvāmiyaḷuk

⟨8v2=242=6⟩ ku vaṭaveḷḷāṟāṉa cuntirapāṇṭiya vaḷanāṭṭu Iḷaṅkōṉāṭṭu Aṟantā

⟨8v3=243=7⟩ ṅki Aracu Accammaṟiyātāṉ Allil Añcātāṉ Aṭiyār vēḷaikkāṟaṉ

⟨8v4=244=8⟩ Āṭṭukku Āṉai vaḻaṅkum perumāḷaṉ Ēḻu nāḷaiyil Īḻntiṟai

⟨8v5=245=9⟩ koṇṭāṉ mukiliṉ kīḻttiriyum Iḷavaṉṉiyar mīcurakaṇṭaṉ vaḻutiyiṭu

⟨8v6=246=10⟩ kaḻalāṉ vaḷavaṉiṭu kaḻalāṉ cēraṉkavipāxtacentamiḻ koṇṭa perummā

⟨8v7=247=11⟩ ṉ Āvuṭaiyattampirāṉār cīrpāta pattaṉ Ēkapperumāḷ toṇṭai

⟨8v8=248=12⟩ ṭamāṉār poṉṉampalanāta toṇṭaimāṉārōm Ūrvilaip piṟamāṇa

⟨8v9=249=13⟩ m paṇṇi kuṭuttapaṭi mihlalaik kūṟṟattu mēlkūṟṟu vīramaṅkala puravil ve

⟨8v10=250=14⟩ ḷḷāṟukku vaṭakaraiyil kīḻkarattu Ūrṟku perunāṉkellaikku Uḷpa

⟨8v11=251=15⟩ ṭṭa kāymaram kuḻamaram neti nikṣēpam celapāṣāṇam nattam kuḷam cettalai

⟨8v12=252=16⟩ tiṭal nañcai puñcai paṭukai paṭṭamaram kuḷam kuḷavāyttalai kōyil cuvantira

⟨8v13=253=17⟩ m kuḷaccuvattiram valaiyaṭimai paṟaiyaṭimai paṭṭaṭai talaivari cek

⟨8v14=254=18⟩ kiṟaiyām Aṭṭapōka cuvāmiyaṅkaḷum maṟhrum nām koḷḷum Iṟai U

⟨Page 9r⟩

⟨9r1=255=19⟩ pātikaḷum palava(ri)ka.ʉm sarvamum sarvamāṉyamāka Upaṣai tārāpūrvamāṉa tirunāmattu

⟨9r2=256=20⟩ kāṇiyāka viṟpataṟku Icaintu vilai niccai(yi)tta cakkaram poṉ 500 ippoṉ Añnūṟū

⟨9r3=257=21⟩ kkum vilaikkuṟa viṟṟu poru.--ṟap paṟṟiṉa kīḻkkarattūr sarvamum carva māṉyam

⟨9r4=258=22⟩ Āka cempilum kallilim veṭṭi koḷḷavum Inta tiru nāmattuk kāṇikku Aki

⟨9r5=259=23⟩ tam paṇṇiṉavarkaḷ kaṅkai karaiyilē kapilaiyaiyum kārām pacuvaiyum kuruvaiyu

⟨9r6=260=24⟩ m pirāmaṇaraiyum mātā pitāvaiyum koṉṟa pāvattilē pōvārākavum || cupam ||

Grant no. 14: Śaka year 1448

⟨9r7=261=1⟩ svastiśrī cakāptam 1448-ṉ mēl cellāṉiṉṟa piramāti samvatsarattu Uttarāyanattu vasa

⟨9r8=262=2⟩ nta rituvāṉa riṣapanāyiṟṟu pūrvapakṣattu caṣṭiyum ātitta vāramum peṟṟa puṣyam naṭcattirat

⟨9r9=263=3⟩ tu miḻalai kūṟṟattu naṭuviṟkkūṟṟu purammatēyam taHniyūr tirupperuntuṟaiyāṉa pavi

⟨9r10=264=4⟩ ttiramāṇikkac caturvēti maṅkalattu nāyaṉār Āḷuṭaiya parama svāmikaḷukku va

⟨9r11=265=5⟩ ṭaveḷḷāṟāṉa cuntirapāṇṭiya vaḻanāṭṭu Iḷaṅkō nāṭṭu Aṟantāṅki Aracu

⟨9r12=266=6⟩ poṉṉampala toṇṭaimāṉārrēṉ nāmuṉṉāḷ kōyiṟ paṇṭārattil kaṭaṉāka vāṅkiṉa po

⟨9r13=267=7⟩ ṉ 7000 poṉ kaliyuka rāmaṉ poṉ 700 Āka Inta vakaippaṭi poṉṉukku cukkila varuṣa

⟨9r14=268=8⟩ mutal nāḷatu varaikkup pala va(kai)yālum pōyiṟ paṇṭārattilk kuṭutta poṉ 2

⟨9r15=269=9⟩ 883 poṉṉum poṉ 9 nīkkic cella vēṇṭum poṉ 4116 poṉṉum

⟨9r16=270=10⟩ paṇam 1... kaliyuka RĀmaṉ poḥn 700 Itukku yinnāḷ Ippoṉṉukku vilaippiramāṉa

⟨9r17=271=11⟩ m paṇṇikkuṭutta yūrāvatu vaṭaveḻḷāṟṟu nāṭṭu maiyyūṟku porunāṉ

⟨Page 9v⟩

⟨9v1=271=12⟩ kellaiyāvatu kīḻpāhrrkellai caṉattaṉūr r ellaikkum mēṟku teṉpāṟkellai

⟨9v2=272=13⟩ vāṉavanallūrp puravukku vaṭakku mēlpāṟkellai vāhnava nallūr ellaikku

⟨9v3=273=14⟩ m Amañcākkavayalukkum kiḻakku vaṭapāṟkellai teṉṉūr r vayalukku vaṭakku Āka

⟨9v4=274=15⟩ Icaiynta perunāṉkellaikku Uṭpaṭṭatum kaḷakkuṭikku perunāṉkellaikku

⟨9v5=275=16⟩ kīḻpāṟkellaiyāvaṉa teṉṉūrkkuḷattu veḷikkuṅ kīṭkuḷattu vayalu Ellaik

⟨9v6=276=17⟩ kum mēṟku teṉpāṟkellai vāṉavanallūr Ellaikkum pākkattil Ellaikku karu

⟨9v7=277=18⟩ ṅkuḻikuḷapparappuravukkuṅ kīḻ neṭuṅkuḷapuravukkum mēlpāṟkellai karuṅ

⟨9v8=278=19⟩ kuḻi neṭuṅkuḷa puravukkum kiḻakku vaṭapāṟkellai viraippuravukku teṟku Āka Icai

⟨9v9=279=20⟩ nta perunāhnkellaikku Uṭpaṭṭatum paṉaiñcaya nāṭṭu maruntu vaya

⟨9v10=280=21⟩ lāṉa Ēkapperumāḷ nallūṟku perunāṉkellaiyāvaṉa kīḻpāhrkellai kuṟu

⟨9v11=281=22⟩ ṅkarak kōṭṭai puravukkum kuruvip(paṭṭu) paṭṭuppuravukkum mēṟkut te

⟨9v12=282=23⟩ ṉpāṟkellai maṇṇakuṭip puravukku vaṭakku mēlpāṟkellai cuntira pāṇ

⟨9v13=283=24⟩ ṭiyaṉ nallūr ellaikku kiḻakku vaṭapāṟkellai Araiyar kuḷattu E

⟨9v14=284=25⟩ llaikku teṟku Āka Icanta perunāṉkellaikku Uṭpaṭṭaṉavum

⟨Page 10r⟩

⟨10r1=285=26⟩ mēlai vijayapurattukku perunāṉkellaiyāvaṉa kīḻpāṟkellai ta

⟨10r2=286=27⟩ mpiRĀṉār tirunāmattuk kāṇiyāṉa kīḻai vijayapurattukku mēṟku teṉpāṟkellai kulaṅ

⟨10r3=287=28⟩ kātāṉ tōṭṭap puravukku vaṭakku mēlpāṟkellai Araiyar kuḷappuravukku kiḻakku

⟨10r4=288=29⟩ vaṭapāṟkellai paḷḷikkāṭṭu Ellaikku teṟku Āka Icainta perunāṉkellaikku Uṭpa

⟨10r5=289=30⟩ ṭṭa niti nikṣēpajala pāṣāṉa Akṣiṇiyākātmi sittasatyaṅkaḷum Inta vakaipaṭi poṉṉukku

⟨10r6=290=31⟩ Okkūrppuravil viniyōkamuṭpaṭa varā(ka) poṉ 4116m paṇam 1-kkum kaliyuka rāmaṉ po

⟨10r7=291=32⟩ ṉ 700-kkum Inta ūrka.ʉm Okkūr viniyōkamum Intap pohnṉukku vilaiyāka santirātittavarc

⟨10r8=292=33⟩ cella tirunāmattuk kāṇiyāka sakala camutāya pirāptikaḷum sarvamum sarvamāṉyammāka sahiraṉyotaka

⟨10r9=293=34⟩ tārā pūrvamāka Utakam paṇṇik kuṭuttapaṭi sarvamum sarva māṉyamāka cantirātitya

⟨10r10=294=35⟩ vahrc cella tirunāmattuk kāṇiyāka paṟṟi Aṉupavittuk koḷḷavum Ippaṭi viṟṟa Ūrkaḷu

⟨10r11=295=36⟩ kku Akitam paṇṇiṉavarkaḷ kaṅkai karaiyilē kapilaiyum kārām pacuvaiyum

⟨10r12=296=37⟩ kuruvaiyum pirāmaṇaraiyum mātā pitāvaiyum koṉhra pāvattilē pōvarka

⟨10r13=297=38⟩ ḷākavum

Grant no. 15: time of Kōmāṟapaṉmarāṉa Cīvallapa Tēvaṉ, year 13

⟨10r13=297=1⟩ svastiśrī kōmāṟa paṉmarāṉa śrī cīvallavatēvaṟku yāṇṭu pattāvatin ṇe

⟨10r14=298=2⟩ tir mūṉṟāvatu pūrva pakṣattu (mēṣa ñāyiṟṟu) aṣṭamiyum peṟṟa rēvati nāḷ v¡e!ṭa

⟨10r15=299=3⟩ veḷḷāṟāṉa cuntirapāṇṭiya vaḷanāṭṭu Aṟantāṅki Aracu meyniṉṟa

⟨10r16=300=4⟩ perumāḷ toṇṭaimāṉār kavirapperumāḷ miḻalaik kūṟṟattu ceyyāṉ

⟨10r17=301=5⟩ mutali vikkiramapāṇṭiya nallūr poṉpaṟṟi Uṭaiyarāṉa Ulakuṭai

⟨10r18=302=6⟩ yār piḷḷaiyārāṉa palla(va)rāyaṉēṉ paḻaṅkāṇi vilaippiramāṇam paṇṇi kuṭutta

⟨Page 10⟩

⟨10v1=303=7⟩ paricāvatu Inṉāṭṭut taṉiyūr tirupperuntuṟaiyāṉa pavittiramāṇikka

⟨10v2=304=8⟩ caturvētimaṅkalattu kīḻpiṭākaiyān māvayalāṉa cuntira pāṇxtiya nallū

⟨10v3=305=9⟩ r viṟpataṟku Icaiyintuy perunāṉkellai pūṅkuṭi Ellai vaṭakku mēlpāṟkel

⟨10v4=306=10⟩ nīrnilaikku mēṟku teṉpāṟkellai pūṅkuṭi Ellai vaṭakku mēpāṟkel

⟨10v5=307=11⟩ lai kaṇṇaṉ tōṭṭattukkuk kiḻakku vaṭapāṟkellai veḷḷāṟṟukkut

⟨10v6=308=12⟩ teṟku Āka Icanta perunāṉkellaikku Uṭpaṭṭa nañcai muñcai kāṭu kuḷa

⟨10v7=309=13⟩ m nattam Ūraṇi kuḷavāyttalai cuṭukāṭu paṭutuṟai mēl nōkkiya maram kīḻ

⟨10v8=310=14⟩ nōkkiya kiṉaṟum maṟṟum Eppē(r)paṭṭa sakala camutāya prāptikaḷum viṟ

⟨10v9=311=15⟩ pataṟku Icantu vilai niccaiyitta Ākavarāmaṉ paṇam 100 Ippaṇam nūṟṟukkum viṟṟa

⟨10v10=312=16⟩ māvayalukku sarvamum sarvamāṉṉiyamāka tirunāmattuk kāṇoyāka viṟṟu vi

⟨10v11=313=17⟩ laip piramāṇam paṇṇik kuṭuttōm Āḷuṭaiya tampirāṉārkku cakirrō

⟨10v12=314=18⟩ ṇya Utaka tārāpūrvamāka nāṉ paṇṇik kuṭuttēṉ meyniṉṟa perumāḷ

⟨10v13=315=19⟩ toṇṭaimāṉār kavirip perumāḷēn Ulakuṭaiyār piḷḷaiyār pallavarāyaren I

⟨10v14=316=20⟩ ppaṭikku cempilum kallilum ceṭṭik koḷḷavum kavarip perumāḷ Āḷuṭaiya

⟨10v15=317=21⟩ tampirāṉākku Utakam paṇṇi kuṭutta māvayalukku Akitam paṇṇinavarkaḷ kaṅ

⟨10v16=318=22⟩ kai karaiyilē kapilaiyum kārām pacuvaiyum kuruvaiyum pirāmaṇaraiyu

⟨10v17=319=23⟩ mātā pitāvaiyum koṉṟa pāvattil pōvārkaḷāka(vu)m

Translation

Grant no. 1: Śaka year 1448

⟨1⟩ Fortune!

⟨1–2⟩ Viya year, while the Śaka year 1448 is going on, on the month of the libra1, during the first half2, and on a Friday, on the day of the seventh star [puṇarpūcam3]

⟨2–8⟩ [I], Toṇṭaimāṉ Poṉṉampalanātaṉ, son of Toṇṭaimāṉ Ēkapperumāḷ, king of Aṟantāṅki, to the supreme Lord who rules in Tirupperuntuṟai, an independent settlement (taṉiyūr) in the Naṭuviṟkūṟu in Miḻalaikkūṟṟam, give the settlements which follow, after having made a sale-deed (vilaippiṟamāṇam) with ... and water (upakṣaya-dhārā-pūrvam-āka) for the donation of such settlements; the four great boundaries of the the endowed land (puravukku) which lies within Peruṉāvallūr, in the above-mentioned kūṟu in the Miḻalaikkūṟṟam are [as follow]s.

⟨8–19⟩

  • The boundary on the eastern side is on the west of the boundary of Tirupperuntuṟai;

  • the boundary on the southern side is north of the boundary of Ciṟṟatampūr Marutaṅkuṭi, of the old lotus pond, and of the head-sluice of channel;

  • the boundary on the western side is east of the boundary in Vīramaṅkalam;

  • the northern boundary is south of the Vēḷḷāṟu river.

This being so, to Peruṉāvallūr which is within these four aforementioned boundaries, to Eḻuvaṉēri Vēṅkūr which is adjacent to Araiyar kuḷa in the Paṉaiṅkaiya region in the region of the northern Veḷḷāṟu and is within these four boundaries, and to Śrī Kaṇtamaṅkalam in this country which is adjacent to that, and is completely within these four boundaries, all the collective revenues that belong to these towns, and the dues from the taxes which bear names, whatever name they may have, all of them, having acquired them as a tax-free endowment, along with the water streams, by making [this] sale dead, the price being established to 3000 golden cakkaram coins, in exchange for these three thousand golds, I give these towns along with their water streams until the sun ans the moon.

⟨19–23⟩ The donation that I, Poṉṉambala Toṇṭaimāṉ, make to the supreme Lord (paramasvāmi) who is Lord [in Tirupperuntuṟai], on this day, as an endowment of lands to the temple without removing the cultivating tenants in the vicinity (aṟikil, that is, arukil) of [paḻantarāmmai] land in the Miḻalaikuṟṟu, shall be inscribed on copper and on stone, for the donation to last until the sun and the moon.

⟨23⟩ This is true.

1.

Between giving or protecting [a donation], protecting is better than giving ; from giving one obtains heaven, from protecting the place from which there is no falling down.

2.

Protecting the donation made by others has twice the meritorious quality than making oneself a donation; and by harming the gift made by others, one’s own gift becomes fruitless.

3.

Whoever may steal the land donated by him, or donated by another, becomes a warm in the excrements for sixty thousand years.

4.

The land which is given to brahmins should not be enjoyed nor taken for taxes, it is in this world the only sister for all the kings.

5.

This bridge of Dharma which is common to all the kings, you always must protect it [...]

⟨29–32⟩ Whoever harms this dharma, will incur in the same sin as if killing with his own hands his mother, father, guru, a brahmin, a calf or a tawny cow on the shores of the Gaṅgā.

⟨32⟩ This will last until the sun and the moon.

⟨32⟩ This is the truth.

Grant no. 2: Śaka year 1440

⟨1–3⟩ Prosperity! He possesses good fortune, he is lord of the great region, he is the one who wins over the enemy kings, he is chastise of the kings who commit mistakes with regard to language [or: of those who do not keep their word ], he is lord of the four oceans, he is famous heroic majesty, he is the great king Kṛṣṇadevarāyar.

⟨3–5⟩ While he is graciously exercising his rule, in the bahudhānya year which is the current Śaka year 1440, during the southern course [of the sun], in the autumn season, in the month vṛṣci which is known as …, in the first part [of the lunar cycle], on the sixth day, which is a Saturday, in the day [of the star] tiruvōṇam,

⟨5–7⟩ To the Supreme lord who rules over the gods in Caturvetimaṅkalam in Pavittira māṇikka nallūr, alias Tirupperuntuṟai, which is an indipendent town, and a Brahmin settlement in the division which is in the center of the Miḻalai kūṟṟam division,

⟨7–10⟩ Poṉṉampala Toṇṭaimāṉār, son of Ēkapperumāḷ Toṇṭaimāṉār, one who wears the holy feet as a crown, the lord who rules without any fear, the king of Aṟantāṅki in the Ilaṅkō country in the Vaḷanāṭu of Cuntara Pāṇṭiya where is the northern Veḷḷāṟu river,

⟨10–12⟩ at the time of his birth star, in order for the naivedyam offering for the ruling Lord to happen at the time of the morning junction and to occur as long as the moon and the sun will stand,

⟨12–`7⟩ Given along with its golden water-streams, the four great boundaries of Eastern Vijayapuram, in the Paṉaiṅkaya region of the rich country of Sundara Pandya where is the norther Vellāṟu, are the following:

  • To the west of the land of Paṉaiñkuḷam

  • To the north of the land of Kuṟuṅkākoṭṭai

  • To the west of the land of Upper Vijayapuram, to the paddy fields of the school

  • To the south of the land of the Maṅkala region

It is lying within these four boundaries just mentioned.

⟨17–19⟩ And it is fit for sale, exchange, gift, etc., which are joined with [….] all the eight types of enjoyment [of a rent-free land], namely:

  • nidhi (a treasure or a hoard, i. e. a natural hoard such as a mine)

  • nikṣepa, any treasure hidden or stored up by someone

  • akṣīṇa, permanent or lasting benefits

  • āgāmin, future benefits

  • sañcita, benefits already stored up

  • jala, waters

  • taru, trees

  • pāṣāṇa, stones

and with ownership rights with full authority.

⟨19–21⟩ They should take [this village ]as a perennial gift, i.e., until the moon and the sun will stay as a whole [gift], as a tax-free gift and as land assigned to a deity/temple land, to be enjoyed as long as the sun goes.

Bibliography

Partially reported as individual grants in ARIE 1986-87 (ARIE/1986-1987/A/1986-1987/57, 54, 55, 56, 58, 16).

Edited in Kiruṣṇamūrtti 2000 as individual grants (nos. 1-15), whereas they are in fact found in succession in a single set of plates. These editions are not taken systematically into account since the editor regularly adapts Sanskrit words to Tamil spelling.

This edition by Margherita Trento (2024), based on EFEO photographs (2015).

Primary

[K] Kiruṣṇamūrtti, Ca. 2000. Tiruvāvaṭutuṟai ātīṉac ceppēṭu. Citamparam: Ā. Uṇṇāmalai. Pages 36–72, items 1-15.

Notes

  1. 1. I.e. the seventh month.

  2. 2. I.e. the days of the waxing moon.

  3. 3. I.e. punarvasu?