Untitled

Version: (8e67924), last modified (8e67924).

Edition

⟨Face a⟩

⟨1⟩ @ svasti śrīmaT | satyāśraya⟨Face b⟩-śrī-¿pr̥i?thivī⟨Face a⟩-

⟨2⟩ -vallabha-mahārājādhirāja-vi⟨Face b⟩kramāditya-paramē⟨Face a⟩-

⟨3⟩ śvara-bhaṭaruḷāku(N) śrīmad-unnata-prava⟨Face b⟩rddhamāna-vijaya⟨Face a⟩-

⟨4⟩ rājya-saṁvatsaraṁbuḶ Ācandratāra⟨Face b⟩purassaraM⟨Face a⟩

⟨5⟩ dvitīya-varṣam-prava⟨⟨rta⟩⟩mānaṁ kānu goggi⟨Face b⟩-bhaṭaraḷa dakṣiṇa⟨Face a⟩-

⟨6⟩ bhujāyamānuṁṟ ayina ālakuma(ra)⟨Face b⟩priya-tana¡yi!ṁṟ ayina

⟨7⟩ Ujēnīpiśāca-nāmadhē¡yi!ṁṟu (tuṟu)-taṭāka-nāmābhi-

⟨8⟩ dhāna-naga¡radhī!ṣṭhāṇuṁṟ ayi Ēṟuva-(viṣa)yaṁb ēḷan tasya

⟨9⟩ ¿tā? dattaṁ gōvr̥ṣāṇa-bhaṭṭārahō śata-paṁcāśat kṣētram

⟨10⟩ svadattāṁ paradattāṁ vā yō harē¿ti? vasuṁdharā(M)

⟨11⟩ ṣa¿ṣṭhiṁ?varṣa-sahasrāṇi viṣṭhāyāṁ jā-

⟨12⟩ yatē krimiḥ

Apparatus

⟨1⟩ @ōṁ Narasimhaswami 1951–1952 • The reading of the editor is an interpretation of the symbol.

⟨3⟩ bhaṭaruḷāku(N)bhaṭaruḷākuN Narasimhaswami 1951–1952.

Commentary

The halanta akṣaras in this inscription are not written without the upper horizontal stroke of the standard akṣaras but with an elongated horizontal stroke that rises to the right side.