Larger Leiden plates, time of Rajakesarivarman Rājarāja / Kōneriṉmaikoṇṭāṉ, year 21

Version: (12f9233), last modified (12f9233).

Edition

Seal

⟨1⟩ Etad rājendra-coḷasya para-kesari-va(r)mmanaḥ rājad-rājanya-makuṭa-śreṇi-ratneṣu śāsanaM

Ring

⟨1⟩ Āṉai-maṅkalam ||

Plates: Sanskrit portion

⟨Page 1r⟩

⟨1r1=1⟩ svasti śrī || lakṣmī-pīna-payodhara-dvaya-taṭī-kāśmīra-paṃk-āṃkitā

⟨1r2=2⟩ bhrāmyan-mandara-tuṃga-śṛṃga-kaṣaṇa-bhrājiṣṇu-hem-āṃgadaḥ rakṣanto ha-

⟨1r3=3⟩ ri-nīlanīla-vapuṣo loka-trayaṃ śarṅgiṇaś śārṅg-ādy-āyudha-śobhina-

⟨1r4=4⟩ ś śriyam alaM pūṣṇantu vo bāhavaḥ ||

⟨1r5=5⟩ ...

⟨1r6=6⟩ ...

⟨1r7=7⟩ ...

⟨1r8=8⟩ ...

⟨1r9=9⟩ ...

⟨1r10=10⟩ ...

⟨Page 1v⟩

⟨1v1=11⟩ ...

⟨Page 2r⟩

⟨2r1=21⟩ ...

⟨Page 2v⟩

⟨2v1=32⟩ ...

⟨Page 3r⟩

⟨3r1=43⟩ ...

⟨Page 3v⟩

⟨3v1=55⟩ ...

⟨Page 4r⟩

⟨4r1=67⟩ ...

⟨4r2=68⟩ ...

⟨4r3=69⟩ ...

⟨4r4=70⟩ ...

⟨4r5=71⟩ ... yatas sa rājā nija-pā-

⟨4r6=72⟩ da-bhājāṃ rājñām udāro bahudh-āśrayo ’bhūt· Ataḥ pṛthivyām amita-

⟨4r7=73⟩ -prabhāvaṃ rājāśrayan tan nigadanti santāḥ || so ’yam akhila-kalā-kalāpa-

⟨4r7=74⟩ pārāvāra-pāradṛśv āśeśa-nṛpa-cakra-cāru-cāmīkara-kirīṭa-koṭi-gha-

⟨4r7=75⟩ ṭitāneka-māṇikya-marīci-puñja-piñjarīkṛta-pāda-pīṭho rājarājo rājakesari-

⟨4r7=76⟩ -varmmā sva-sāmrājya-varṣe Eka-viṃśatitame nikhila-dharaṇi-tilakāyamāne kṣa-

⟨4r7=77⟩ triya-śikhāmaṇi-vaḷanāḍu-nāmni mahati janapada-nivahe paṭṭana-k-kūṟṟa-nāmni janapa-

⟨4r7=78⟩ de ’neka-sura-sadana-satra-prapārāmābhirāme vividha-saudh⟦ā⟧⟨⟨a⟩⟩-rāji-rājamāne nā-

⟨Page 4v⟩

⟨4v1=79⟩ gī-pattane nija-mati-vibhava-vijita-suraguruṇā budha-jana-kamala-vana-marīcimālinā-

⟨4v2=80⟩ rtthi-jana-kalpapādapena śailendra-vaṃśa-saMbhūtena śrīviṣayādhipati-

⟨4v3=81⟩ nā kaṭāhādhipatyam ātanvatā makara-ddhvajenādhigata-sakal⟦ā⟧⟨⟨a⟩⟩-rāja-vidyasya cūḷā-

⟨4v4=82⟩ -maṇi-varmmaṇaḥ putreṇa śrī-māra-vijayottuṃga-varmmaṇā sva-pitur nnāmā nirmmāpitam adha-

⟨4v5=83⟩ rīkṛta-kanaka-gir¿ī?-samunnati-vibhavam atiramaṇīyañ cūḷā-maṇi-varmma-vihāram-adhiva-

⟨4v6=84⟩ sate buddhāya tasminn eva janapada-nivahe paṭṭaṉa-k-kūṟṟa-nāmni janapa-

⟨4v7=85⟩ de kariṇī-parikramaṇa-vispaṣṭa-sīmā-catuṣṭayam aṉaimaṃgal-ābhi-

⟨4v8=86⟩ dhānaṃ grāmam adāt· || Itthan devena dattasya sva-pitrā cakravarttinā grāmasy-āsya ga⌈-

⟨4v9=87⟩ te tasmin devabhūyam mahaujasi || tat-siṃhāsanam ārūḍhas tat-putro madhurāntakaḥ

⟨4v10=88⟩ śāsanaṃ śāsvatan· dhīmān kārayitvādiśa⟨n⟩ nṛpaḥ || śeṣo śeṣam mahīṃ yāva-

⟨4v11=89⟩ d dhatte śeṣorageśvaraḥ stheyāt tāvan vihāro yaM vibhavena sa-

⟨4v12=90⟩ h-āvanau || so ’yam kaṭāh-ādhipati⟨r⟩ gguṇānān nivāsa-bhūmi(r) mmahita-pra-

⟨Page 5r⟩

⟨5r1=91⟩ bhāvaḥ Āgāminaḥ prārtthayate narendrān dharmmaṃ sad emam mama rakṣat-eti ||

⟨5r2=92⟩ ...

⟨5r3=93⟩ ...

⟨5r4=94⟩ ...

⟨5r5=95⟩ ...

⟨5r6=96⟩ ...

⟨5r7=97⟩ ...

⟨5r8=98⟩ ...

⟨5r9=99⟩ ...

⟨Page 5v⟩

⟨5v1=100⟩ kaṭāh-ādhipates tasya niyogāt tuvavūravan· Aṇukka Iti vikhyataś śrīman atikaḷ ātmajāḥ

⟨Page 5v⟩

⟨5v2=101⟩ vinīto guṇa-saMpannas svāmi-kāryya-hite rataḥ śāsanaṃ śāśvatam idam acīkarad udāra-dhīḥ

⟨5v3=102⟩ ...

⟨5v12=111⟩ ...

Plates: Tamil portion

⟨Page 1r⟩

⟨1r1=1⟩ svasti śrī

⟨Page 1v⟩

⟨1v1=11⟩

⟨Page 2r⟩

⟨2r1=21⟩

⟨Page 2v⟩

⟨2v1=31⟩

⟨Page 3r⟩

⟨3r1=42⟩

⟨Page 3v⟩

⟨3v1=52⟩

⟨Page 4r⟩

⟨4r1=62⟩

⟨Page 4v⟩

⟨4v1=72⟩

⟨Page 5r⟩

⟨5r1=82⟩

⟨Page 5v⟩

⟨5v1=92⟩

⟨Page 16v⟩

⟨16v1=323⟩

Apparatus

Seal

⟨1⟩ °va(r)mmanaḥ ⬦ °varmmanaḥ B; °varmanaḥ KVS.

Bibliography

Edited and translated in Burgess and Naṭeśa Śāstrī 1886, in Subrahmanya Aiyer [1938] 1933–1934 (EI 22.34).

Later reported in ARIE 1961-62 (ARIE/1961-1962/A/1961-1962/39).

This edition by Emmanuel Francis.

Primary

[B] Burgess, James and Naṭeśa Śāstrī. 1886. Tamil and Sanskrit inscriptions with some notes on village antiquitties collected chiefly in the South of the Madras presidency. Archaeological Survey of Southern India 4. Madras: Government Press. Pages 204–224.

[KVS] Subrahmanya Aiyer, K. V. [1938] 1933–1934. “The Larger Leiden plates.” EI 22, pp. 213–281.

Secondary

ARIE 1961-62. Annual report on Indian epigraphy for 1961-62. Edited by H. K. Narasimhaswami and G. S. Gai. Ootacamund, 1966. Page 41, appendixes A/1961-1962, item 38.