Baragaon plates of the time of Janamejaya year 13

Version: (f535047), last modified (fba6614).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti<d> jita-śrī-puṇḍarīkākṣaḥ namaste viśvavihāri

⟨2⟩ namaste tu riṣikeśa mahāpuruśa-pu⟨r⟩vvaja | Aneka-guṇa-gaṇālaṁkr̥ta-

⟨3⟩ -janopa-bhogāmarādhipa-purīva jagate vikhyāta-nāmnaḥ śrī-

⟨4⟩ -manivadapāṭikāt-parama-sauraḥ rāṣṭrakula-ttilaka-samadhiga-

⟨5⟩ ta-pañca-mahāśabda-mahāsāmantādhipati-rāṇaka-śrī-pr̥thi-

⟨6⟩ vivigraha-śrī-vāmanavigraha-sutaḥ śrī-vyāghrarājasya naptā ku-

⟨7⟩ śalī kāsamvadā-viṣaya-pratibaddha-sakamrā-grāma-brhāhmaṇā⟨n⟩

⟨8⟩ sampūjya tat-pratinivāsi-kuṭumbinas-tad-viṣayī-janasa-

⟨9⟩ dā yathā kālādhyāsinaḥ samāhatr̥-sannidhātr̥-da⟨ṇḍa⟩-

⟨Page 2r⟩

⟨10⟩ -pāśika-cāṭa-bhaṭa-piśuna-v¿i?tr̥kavarodha-jana-nr̥pa-valla-

⟨11⟩ bhādīn sarvānājñāpayati viditam astu bhavatāṁ yathā-

⟨12⟩ smāmbhi¿va?ya⟨ṁ⟩-grāmaḥ sanidhi-sopanidhi-sadaśāparādha-sa-

⟨13⟩ rvva-vādhā-varjjita-sarvva-parikarākarādāna-samea-prati-

⟨14⟩ niṣ¿a?ddha-cāṭa-bhaṭa-praveśa-catuḥsīmā-parynaaḥ sa-

⟨15⟩ vr̥kṣa-mālākula-tr̥ṇa-gulmallatā-v¿ā?llī-viṭapa-puṣkarā-

⟨16⟩ nī nadyādi-sahita-hastipada-vinirrggataḥ kalleḍā-maṇḍa-

⟨17⟩ le śāsana-sīnap¿u?-grāma-vāstavyaḥ vājas¿e?n¿a?⟨ya⟩-śākhā-kā-

⟨18⟩ śyapa-gotra-paṇña-riṣaya-pravara-bhaṭṭa-putra kedhira-bhaṭṭa-go-

⟨19⟩ las⟨v⟩ām-suta-vr̥hakasya naptā

⟨Page 2v⟩

⟨20⟩ Ācandra-tārakārkka-kṣiti-samakālīya-bhogāya mātā-pitror ātmanaś ca

⟨21⟩ puṇya-yaśobhivr̥ddhaye tāmvra-śāsanenākarīkr̥tya pratipāditam

⟨22⟩ Avagata-samucita-bhoga-bhāgādikam-upanayadbhiḥ bhavadbhiḥ sukhena

⟨23⟩ prativasatu bhāviviś ca bhūpati¿bhiḥ d?tiriyam-asmadīya-dha⟨r⟩mma-gau-

⟨24⟩ ravad-asmād-anurodhāye svadatir-iyānupālanīyā ttathā coktaṁ

⟨25⟩ dharmma-śāstre bahubhir vvasudhā dattā rājabhiḥ sagarādibhiḥ ya-

⟨26⟩ sya yasya yadā bhūm¿i? tasya tasya tadā phalam mā bhūd a-phala-śaṅ-

⟨27⟩ kā vaḥ para-datte¿th?i pārthivāḥ sva-dānā⟨t⟩ phalam ānantyaṁ para-dattānu-

⟨28⟩ pālane saṣṭhivar{a}ṣa–sahasrāṇi s⟨v⟩a⟨r⟩gge m¿a?dati bhūmidaḥ (lākṣeptā)

⟨29⟩ cānumantā cca tāny eva narakaṁ vaset agn¿a?r apatyaṁ prathamaṁ suv¿ann?aṁ bhū⟨r⟩

⟨30⟩ vaiṣṇavī sūrya-sutāś ca gāvaḥ ya kāñcanaṁ gāvā ca tu mahī ca dadyā da-

⟨Page 3r⟩

⟨31⟩ ttā srayas tena bhavanti lokā bhūmi⟨ṁ⟩ yaḥ pratigr̥hṇ¿a?{n}ti ya¿c? ca bhūmi⟨ṁ⟩ pra-

⟨32⟩ yachati ubhau tau puṇya{ya}-karmāṇau niyatau svargga-gāminau Ā-

⟨33⟩ sphoṭayanti pitaraḥ pravalpanti pitāmahā⟨ḥ⟩ bhūmidātā kule

⟨34⟩ jātā dānas trātā bhaviṣyati Ādityo varuṇo viṣṇuḥ brahmā ⟨s⟩O-

⟨35⟩ m¿a? hutāśanaḥ śūlapāṇiś tu bhagavān abhinandanti bhūmida¿ḥ?

⟨36⟩ Anyāyena tu hr̥tā bhūmir anyāyena tu hāritā harate hā-

⟨37⟩ rataś caiva ¿ta? hanyāt saptamaṁ kulam harate hārayed yas tu ma-

⟨38⟩ nda-budhi⟨s⟩ tam¿ā?-vr̥taḥ sa vaddho vāruṇ¿e? pāś¿e? tiryag-{s}yoniṣu gacchati

⟨39⟩ s⟨v⟩a-dattāṁ para-dattāṁ vā yo hared vasundharā⟨m⟩ sa viṣṭhāyāṁ kr̥mir bhutvā

⟨40⟩ […] […]sahasrāṇi aśvamedha-śatāni ca

⟨41⟩ […] hantana śudhyati suvarnnam ekam

⟨Page 3v⟩

⟨42⟩ […] haran narakam yāti yāvad—ā-hū-

⟨43⟩ ta-saṁplavam sāmānyo ’yaṁ dha⟨r⟩mma-setur nr̥pāṇāṁ kāle kāle

⟨44⟩ pālanīy¿ā? bhavadbhiḥ sarvān{y} etān bhā¿d?inaḥ pā⟨r⟩thivendrān

⟨45⟩ bhūyo 2 yācate rāmabhadr¿ā?ḥ Iti kamala-dalāmbu-bindu-

⟨46⟩ -lolāṁ śriyam anucintya manuṣya-jīvitaṁ ca sakala-

⟨47⟩ m idam udāhr̥tañ ca vuddhvā na hi puruṣaiḥ para-kīrttaya vilo-

⟨48⟩ pyāḥ| phālguna-māsa-prathama-pakṣa-tithi-navamyā Ādityadine

⟨49⟩ mūlā-nakṣatre śrī-janamejayasya tasya rājya-trayodaśā-var{i}ṣe

⟨50⟩ likhitam idaṁ kāyasta-haradattena kesavenutkīrṇṇam idaṁ śāsanam iti

Apparatus

⟨1⟩ @ svasti ⬦ svasti N.

Bibliography

The plates are currently preserved at the Prof. N. K. Sahu Museum of the Sambalpur University (see Padhan 2011, № 2. The photos are available here.

Primary

[N] Nayak, P. K. 2012. “A Vigraha Grant Discovered from Baragaon.” In: Pratnakirti: Recent studies in Indian epigraphy history archaeology and art. Essays in honour of Prof. Shrinivas Ritti. Edited by Shrinivas V. Padigar and V. Shivananda. Vol. 1. Delhi: Agam Kala Prakashan, pp. 72–78.

Secondary

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Item 11, pages 241–242.