Degaon plates of the time of Janamejaya

Version: (61c0c8c), last modified (e3e8c8a).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ siddham svasti sphuradgajaturaṅgasam¿a?dga¿r?ai{ghā}⟨r⟩ddhanikadhanyajanaiḥ suse-

⟨2⟩ vy¿a?t{a}⟨.⟩ svarggadevendrayasubhogasukhābhiramyāt{a}sthānāditaḥ prakaṭacitta¿yo?[…]

⟨3⟩ ṭikābhidhānāt{a}|| nānāmanojño matimān{a} sudhakṣo yo vandhuvarggampratikalpa-

⟨4⟩ vṛkṣaḥ durvvāravīravaravairi{r}śirovidār¿ā?¿sukhā?ra yāruṇatara⟨ḥ⟩ ¿su?raṇāṅgaṇa-

⟨5⟩ styhaḥ śrīmaṅgalāspada¿dām?vipadāmabh¿u?bhiḥ śrīmatkhaḍgaśivamāṇḍa[…]

⟨6⟩ li¿ka? va¿bhu?va{ḥ} taysaiva ¿su?¿nū?⟨r⟩ma¿lī?¿ni?kṛtāri⟨ḥ⟩ ¿sphu?rjatkarālakaravālalalatka-

⟨7⟩ rāgraḥ Āruḍhatuṅgasuturuṅgavalasedaṅge lakṣmīmvahan{a}{||} s⟨v⟩akulajāṁ kulanā

⟨8⟩ yabhūtaḥ dānābhimanan¿ā?yavikramasatpratāpaḥ satyātisat⟨t⟩vadhṛtisaṁyatibh¿u?tivāsa-

⟨9⟩ khyātassatā⟨ṁ⟩ guṇaguṇai⟨r⟩ggaṇi¿kauma?dānyo śrīmadbālatuṅga Iti māṇḍalika⟨ḥ⟩¿kī?

⟨10⟩ sīt{a}| Asya sutaḥ pravarabhadragajendrakalpavṛkṣaḥ prod⟨d⟩arpyqśatrudalanotivinī[…]-

⟨11⟩ tamūrti⟨ḥ⟩ Ālamvapīvarakaroti sucāruśūrasaddānasantatisadāvilasajjaya

⟨12⟩ śrīḥ-

⟨Page 2r⟩

⟨13⟩ cakreṇa cakrī gadayāca bhīmaḥ sallāṅga¿leḥ?⟨r⟩lāṅgaliko ¿ma?dāny¿o? cāpena pārtha⟨ḥ⟩

⟨14⟩ titha⟨ḥ⟩ pṛthivyā¿ḥ? śastreṇa śastr¿ā? turagairatulyaḥ śrīmaj-janmejaya-devanṛpesatataṃ

⟨15⟩ prasanne sāmantacakraśirasā paricumbitāṅghr¿eḥ? yasya pratāpaśikhin¿aḥ? prasabhaṁ

⟨16⟩ prataptāḥ pr¿a?jñā bhavanti sakalāḥ khalu maṇḍaleśaḥ tyaktvā śīghraṁ sukarakaṭakaṁ{||} kāma-

⟨17⟩ rupāñca gatvā kṣiptvā kāñc¿i?ṁ samataṭamanu{ḥ} prāpya sanmadhyadeśaṁ yasyāmār{j}yapra-

⟨18⟩ thitavibha{ḥ}vā kuntalaṁ śodhayitvā kīrta⟨ḥ⟩ snātā sapadi jaladhau bhāti la¡v!dhām¡v!reti

⟨19⟩ sa⟨ḥ⟩ paramamāheśvara⟨ḥ⟩ damadhigatapañcaśa¡v!da⟨ḥ⟩ mahārājādhirāja⟨ḥ⟩ mātā-

⟨20⟩ -pitṛ-pādānudhyātaḥ lattalorapuravin¿ī?rggataḥ vaddhāṁkulabhaṭṭārakasya la¡v!dhavara-

⟨21⟩ prasādaḥ rāṣṭrak¿u?ṭāmalakulatilaka⟨ḥ⟩ parakulamaṇḍalādhipati⟨ḥ⟩ rāṇakaśrīmugdha-

⟨22⟩ gondala⟨ḥ⟩ kuśalī telātaṭṭaviṣayīyakiraṅkelāgrāme mahāsāmantarājanakarāja-

⟨23⟩ putrān{a} viṣayapatīn{a} grāmabhujodhikāriṇaḥ bhogigaṇḍāprabhṛt¿ayaḥ? j¿a?napadān{aḥ}

⟨Page 2v⟩

⟨24⟩ Anyānapi rājaprasādinaścāṭ{ṭ}abhaṭṭavallabhajātīyān{a} ghaṭapālad¿a?ṇḍapā¡s!ikā-

⟨25⟩ dīn{a} mānayati ¡v!o dhayati samādiśati ca sarvvataḥ śivamihānyaT viditam astu bhava-

⟨26⟩ ¿ḥ? grāmo’yaṁ c¿ā?tu⟨ḥ⟩sajalasthalāraṇya⟨ḥ⟩ sagarttā¡s!arapāṣāṇaḥ sām{v}ra-

⟨27⟩ madhukapadrasahitena{||} Acāṭabhaṭṭapraveśaḥ nidhiścopanidhivarjitaḥ vakhauḍavin¿ī?-

⟨28⟩ rggataḥ Antaralāvāstavyaḥ bhaṭṭaputraśrībhava¿ṇ?⟨n⟩āgasya sutaḥ nārāyaṇadāsaḥ Asyai-

⟨29⟩ cana¿ptyā? śrībhuvaṇāṁga kauṇḍinyagotravasiṣṭhapravaramitrāvaruṇānuprava-

⟨30⟩ rāya kāṇvaśākhāya mālāpitrorātmanaśca puṇyābhivṛddhaye tāmr{v}aśasanīkṛ-

⟨31⟩ tya pradattosyābhiḥ yatastām{v}raśāsanāM Avalokya Asyājñāvidh¿i?yībhūka Ucitānucitaṁ

⟨32⟩ tādavyaṁ puṣya śudi 14 Asya śāsanasya prativārṣikadāne ¡s!obhanarūpya pla 3 dātavya⟨M⟩

⟨33⟩ dharmmaślokonulikhite sva-dattām para-dattām vā yo hared vasundharā¿ḥ? sa viṣṭhāyāṁ kr̥mi⟨r⟩ bhūtvā

⟨34⟩ pitr̥bhiḥ saha pacyate sva-dānāt phalam ānantya⟨m⟩ para-dattānupālane mā bhūd a-phala-śaṅkā v¿ā?

⟨Page 3r⟩

⟨35⟩ para-datteti pārthivāḥ sarvv¿a?n etān{a} ⟨bhāvinaḥ⟩ pārthivendrān{a} bhūyo bhūyo yācate rāma-

⟨36⟩ bhadraḥ s¿a?mānyo ’yaṁ dharmma-setur nr̥pāṇāṁ kāle kāle pālanīyo bhavadbhiḥ

⟨37⟩ hiraṇyam ekaṁ gām ekāṁ bh¿umim apy a?rdh⟨am⟩ aṅgulaṁ hara⟨n⟩ narakam āyāti yāvad—ā-⟨b⟩h¿uy?a-

⟨38⟩ -saṁplava⟨M⟩ harate hārayate bh¿u?mi⟨ṁ⟩ manda-¡v!u⟨d⟩dhis tam¿a?-vr̥taḥ sa ¡v!addho vāruṇai⟨ḥ⟩¡s!ai⟨s⟩ tir¿jj?a-

⟨39⟩ ⟨g⟩-yoni¡s!u ga⟨c⟩chati ⟨saṣṭiṁ varṣa–sahasrāṇi⟩ ⟨svarge modati bhūmidaḥ⟩ Ā¿kh?eptā c¿a?n¿a?mantā ca tān⟨y⟩ eva narake vaseT Agner ap{r}atya{ya}⟨ṁ⟩

⟨40⟩ prathama¿ḥ? ⟨suvarṇaṁ⟩ bh¿u?r vv¿a?ṣṇ¿i?v¿i? ⟨sūrya-sutāś ca gāvaḥ⟩ yaḥ kāñcanaṁ gāñ ca {na} mah¿i?ñ ca dadyā⟨T⟩ dat⟨t⟩ās traya{ṁ}¿nti?na bhava{ṁ}-

⟨41⟩ nti lokā ⟨Ā⟩spho{ṣ}ṭayanti pitaraḥ prava{r}lganti pitāmahā⟨ḥ⟩ bh¿u?midātā kule jāta⟨ḥ⟩ sa nas trātā bha-

⟨42⟩ viṣyati bh¿u?mi⟨ṁ⟩ yaḥ pratigr̥h¿n?āti yaś ca bh¿u?mi⟨ṁ⟩ prayacchati Ubhau tau puṇya-karmmāṇau niyat¿e? sva-

⟨43⟩ rgga-gāminau nyūnākṣaramadhikākṣaram vā ya¿di? parilikhitaṁ tatsarvvam pramāṇam iti likhita-

⟨44⟩ ñca ⟨I⟩da⟨ṁ⟩ tām{v}raśāsana⟨ṁ⟩ sāndhivigrahighālākeneti|| ḥ ḥ rayaṇā-Ojhasutena sa{ṁ}ṅgrāme¿n?a U¿lki?rṇṇa

⟨45⟩ taṁ tām{v}raśasa⟨na⟩m iti{ḥ}||

Bibliography

The set is preserved in the Odisha State Museum. Photos available here.

Primary

[S] Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Item Supplement II, pages 348–353.

Secondary

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 460–461.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Item 20, page 252.