Kelga plates of Someśvaradeva year 1

Version: (f535047), last modified (fba6614).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ siddham⟨.⟩ śrī-suvarṇṇapurāt{a}||| parama-māhe¿s?vara-parama-bha{|}-

⟨2⟩ ṭṭaraka-mahārājādhirāja-parameśvara{||} soma-kula-tilaka-tri-

⟨3⟩ kaliṅgādhipati-śrī-mahābhava¿ta?tpa-rāja-deva-pādānudhyāta{||} śrī-

⟨4⟩ mad-udy¿e?ta-kesari-rāja-deva-prasād¿i?kr̥ta-kosala-rājyābhi¿s?i-

⟨5⟩ kta-śrī-Abhima¿t?yu-d¿i?vasyātītarājye{||} parama-māheśvara-pa-

⟨6⟩ rama-bha¿ḍ?ā-kum¿a?rādhirāja-parame¿s?vara-paścima-liṅkādhi-

⟨7⟩ pati-somakula-kamala-kalikāvikāsa-bhā¿jya?ra-ku¿mva?ra-śrī-

⟨8⟩ -someśvara-deva-pādāḥ ku¿s?alinaḥ{||} Uttaravālli-viṣayasaṁ-

⟨9⟩ kesalogā-khaṇḍīya{||} Atteṇḍā-grāme{||} prativāsino vrāhma-

⟨10⟩ ṇa-puraḥsarān{a}{||} bhogi-bhogi-rūpa-pramukha-samasta-

⟨Page 2r⟩

⟨11⟩ janapadān{a}yathā-kālādhyā¿yi?naś ca maṇḍala-pati{||} viṣaya-

⟨12⟩ -pati{||} khaṇḍapati{||} dāṇḍapā¿s?ikādīn{a} samastarājapādopajīvino

⟨13⟩ yathārthaṁ{||} nānaya{||} vodhayanti{||} samā¿ṣṇa?payanti ⟨ca⟩⟨.⟩ vidim astu

⟨14⟩ bhavatā⟨ṁ⟩{||} Upari-likhita-grāmoyaṁ{||} prasiddhacatuḥ sīmāvacchin⟨n⟩a⟨ḥ⟩

⟨15⟩ sajalasthalaḥ{||} sanatsyakacchapaḥ{||} saviṭapāraṇyaḥ{||} sa-

⟨16⟩ nidhiḥ{||} sopanidhiś ca{||} sām{v}ramadhuvanākīrṇṇaḥ{||} suvarṇṇadaṇḍa

⟨17⟩ Āhidaṇḍa{||} vartmadaṇḍa{||} vandāpanā{||} vijayavandāpanā{||} tr̥ṇodaka-

⟨18⟩ ¿s?āsanārddhika{||} caravalīva⟨r⟩da{||} Arthāruvā{||} pratyārthāruvā padātijī-

⟨19⟩ vya Ādattā{||} Āturāvaḍḍi{||} bhaviṣyat{a}-karādisahitaḥ {||} gogauḍa-

⟨20⟩ somataḥ|| sakhaṇḍapālanīyaḥ|| sarvvavādhāvivarjita⟨ḥ⟩ tām{v}ra¿s?ā-

⟨Page 2v⟩

⟨21⟩ sanenākarīkr̥tya|| saliladhārāpuraḥ saraṁ|| Ācandrārka⟨kṣi⟩ti ⟨kā⟩la-

⟨22⟩ samabhogārthaṁ|| mātāpitror ātmanaś ca puṇya-ya¿s?obhivr̥ddhaye|| bhagava-

⟨23⟩ ntaṁ mahe¿s?vara-bhaṭṭārakam uddi¿s?ya|| mahāsandhivigra¿ḍ?ir¿a?ṇaka-nāyaka-śrī-

⟨24⟩ -mahīpati-bhaṭṭa-śrī-Aniruddha|| Anayoḥ pariṣṇatna|| pravarddhamāna-vijayarā-

⟨25⟩ jye|| prathamasamvatsare|| mādyamāsīya|| pu{(ḥ)}ṇya-tithauunclear ku{v}mārah¿a?rit{r}a-go-

⟨26⟩ trāya|| pañcārṣapravarāya|| mādhyandinak¿a?rṇṇasakhādhyāyine|| sāvatthamaṇda-

⟨27⟩ līya|| mahuvāliv¿ī?-nirggatāya|| kamalapuravāstavyāya|| bhaṭ⟨ṭ⟩aputrala-

⟨28⟩ kṣmīdharaprapautrāya|| bhaṭṭajayakarapautrāya| bhaṭṭavidyākaraputrāya

⟨29⟩ bhaṭṭaputra-Udayakara¿s?a⟨r⟩mmaṇe sampradatto ’smābhiḥ|| Ātreyagotraiḥ||

⟨30⟩ Ārṣayapravaraiḥ|| Atosya vidheyībhūya yathādīyamānabhogabhāga-

⟨31⟩ karanikarādikaṁ samupanayadbhiḥ bhavadbhiḥ sukhena prativastavyaṁ (bhā)-

⟨Page 3r⟩

⟨32⟩ vibhaś ca bhūtibhiḥ dānamedamasadīyaṁ{||} dharmmagauravād asmad-anuro-

⟨33⟩ dhāc ca{||} svadānamivānupālanīyaṁ{||} tathā coktaṁ dharmma¿s?āstre bhūmiṁ yaḥ

⟨34⟩ pratig¿a?hṇāti|| ya¿s? ca bhūmiṁ prayacchati Ubhau tau puṇya-ka⟨r⟩māṇau niyataṁ svargga-

⟨35⟩ -gāminau|| Āsphoṭayanti pitaro val¿k?anti ca pitāmahāḥ|| bhūmi-dātā ku-

⟨36⟩ le jātaḥ sa nas t⟨r⟩ātā bhaviṣyati|| vahu¿t?ir vvasudhā dattā rājabhiḥ sagarādi¿ti?|| ya-

⟨37⟩ sya yasya yadā bhūmis tasya tasya tadā phalaṁ|| mā bhūd a-phala-¿s?aṅkā vaḥ para-da-

⟨38⟩ tteti kārttināt{a}|| sva-dānāt phalam ānantyaṁ para-dattānupālanāt{a}|| sva-dattāṁ pa-

⟨39⟩ para-dattāṁ vā yo ha¿red? vasundharāṁ|| sa viṣṭ⟨h⟩āyāṁ kr̥mir bhūtvā pitr̥bhiḥ saha

⟨40⟩ pacyate|| gām ikāṁ svarṇṇam ekāñ ca bhūmer apy arddham aṅgulaṁ haran narakam āyā-

⟨41⟩ ti yāvad ā⟨b⟩h¿u?t¿i?{r}-sa⟨ṁ⟩plavaṁ|| Iti kamala-dalāmbu-v¿a?nd¿a?-lolāṁ śr¿ī?yam an⟨u⟩-

⟨42⟩ cintya manuṣya-jīvitañ ca sa-kalam idam udāhr̥taṁ ⟨ca⟩ vu⟨d⟩dhvā na hi sat{a}-puru-

⟨Page 3v⟩

⟨43⟩ ṣaiḥ para-kīrttayo vi⟨lopyāḥ⟩

Bibliography

Primary

[M] Mazumdar, B. C. 1913–1914. “Sonpur Plates of Kumāra Someśvaradeva.” EI 12, pp. 237–242.

[Si] Sircar, Dines Chandra. 1949–1950. “Two Inscriptions from Kelga.” EI 28, pp. 321–328.

[R] Rajaguru, Satyanarayan. 1966. Inscriptions of Orissa, vol. 4. No place: Sri Sarada Press. [URL]. Item 42, pages 268–275.

[Sh] Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Item XXVIII, page 318.

Secondary

Lakshminarayan Rao, N. 19?? Annual report on Indian epigraphy for 1950-51. [Delhi]: [Manager of Publications (Department of Archaeology)]. Item 6.

Gai, Govind Swamirao. 1986. Dynastic list of copper plate inscriptions noticed in annual reports on Indian epigraphy from 1887 to 1969. Mysore: Archaeological Survey of India. Item 939.

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 467–469.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Item 42, page 281.