Mahulpara plates of Mahāśivagupta Dharmaratha year 11

Version: (61c0c8c), last modified (e3e8c8a).

Edition

⟨Page 1v⟩

⟨1⟩ @ Om svasti prema-niruddha-mugdha-manasoḥ sphārībhavac-cakṣuṣor yūnor yatra (vici)-

⟨2⟩ tra-nirbhara-rata-krīḍā-kraman tanvatoḥ| vicchinno ’pi kr̥tātimātra-pulakair āvirbhavat-sītkr̥-

⟨3⟩ tair āśleṣair glapita-klamaiḥ smara-rasaḥ kāmaṁ muhus tāpyate|| yatrāśeṣa-viśeṣa-rū-

⟨4⟩ pa-mahimāpāstāpsaraḥ kāntibhir jjāter¿pyā?-kalaheṣv api praṇayinaḥ ka⟨r⟩ṇṇotpalais tāḍi-

⟨5⟩ tāḥ| jāyante praviśat-sita-smara-śara-protthāpitāntar-vyathā⟨ḥ⟩ syandi-sveda-jalāvaseca-

⟨6⟩ na-vaśā¿nv?irjjāta-romāṅkurāḥ|| Atyuttuṅga-karīndra-danta-musala-prodbhāsi-rociś cayair dhvānta-

⟨7⟩ -dhva¡n!sana-niṣphalīkr̥ta-śarac-candrodayaiḥ sarvvadā| yatrāsīd asatī-janasya vi¡s!adaṁ muktā-

⟨8⟩ mayaṁ maṇḍanaṁ saṅketāspadam apy atīva dhavala⟨ṁ⟩ prāsāda-śr̥ṅgāgrataḥ|| mahānadī-tuṅga-ta-

⟨9⟩ raṅga-bhaṅga -sphārocchalac-chīkaravadbhir ārat{a} yasmin ratāsaktimad-aṅganānāṁ śramāpano-

⟨10⟩ daḥ kriyate marudbhiḥ|| tasmāt śrī-yayāti-nagarāt| loka-traya-prathita-śubhra-yaśo-

⟨11⟩ -vitāna -vyāptāṣṭa-dik-prasabha-nirjjita-vairi-varggaḥ| somānvaye kila ¡v!abhūva sugītā-kīrtti-

⟨12⟩ ḥ śrīmān saroja-vadano nṛpatir yayātiḥ|| yat-khaḍgāgra-vipāṭita-dvipa-ghaṭā-kumbha-

⟨13⟩ -sthalād ullasan muktā-jāla-vibhūṣitaṁ prati-raṇaṁ pr̥thvī-vadhūraḥsthalaṁ ¡s!a¡s!vad-d¿a?ra-naman-narādhipa-

⟨14⟩ -śiroratnāṅśu-jālāmalā yat-pādām¿m?uja-reṇavaḥ samatayā tad-ra¡s!mi-lakṣmīn dadhuḥ|| mādyal-lo-

⟨15⟩ lāli-mālākula-karaṭa-puṭā-syandi-dāna-pravāhān sindūrārakta-kumbhān sita-pr̥thula-

⟨Page 2r⟩

⟨16⟩ -radān| kāmadevādisaṁjñāN| jitvājāpālam ājau janita-sura-vadhū-vismaya-smera-vaktraḥ sa dvā-

⟨17⟩ tri¡ṅ!śat karīndrān śara-nikara-hatārohakān agrahīd yaḥ|| tasmāt vismaya-hetu-heti-laḍita-prastāvanāka-

⟨18⟩ ⟨r⟩ṇṇanair ddhūtā-kamputa-pūrvva-rudra-mukuṭa-prītendru-nirvarṇṇitaḥ| bhrāmyat-kī⟨r⟩ttir ajāyat āhava-hata-sva-

⟨19⟩ -sthāri-gītodayaḥ śrīmān bhīmaratho yataḥ svam udaran tārācirād arcchati|| yaḥ kavyāmṛta-nirjhara-

⟨20⟩ sya mahataḥ sotā mahībhṛt-patis tyāgaḥ satyam iti dvaya⟨ṁ⟩ kali-bhayād abhyetya yam modate| yat ke-

⟨21⟩ li-jvalitāndhra-gauḍa-nagarī-dhūmāvalī-ṭhaukitām ¡v!ibhrad-bhāti masīm vidhu⟨r⟩ nnija-kula-kala-

⟨22⟩ ṅkīkṛtaḥ|| yo dharmeṇa ca vikrameṇa ca dhiyā cāścarya-kāryeṇa ca prāgalbhyena ca deva-rāja-pada-

⟨23⟩ vīṁ prāpto mahī-maṇḍale| sa śrī-dharmmarathas tato rinivaha-dhvansaika-hetuḥ kṛtī dānāna-

⟨24⟩ ndita-vandi-vṛnda-mukhara-kṣmā-maṇḍalo jātavān|| parama-māheśvara-parama-bha-

⟨25⟩ ṭṭāraka-mahārājadhirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahā-

⟨26⟩ bhavaguta-pādānudhyāta-parama-māheśvara-parama-bhaṭṭāraka-mahārājadhi-

⟨27⟩ rāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahāśivagupta-rājade-

⟨28⟩ vaḥ kuśalī Antaruda-viṣayas⟨y⟩a Abhayanā-khaṇḍīya bhilvi-grāme| Atasad-viṣyayīya ¡v!

⟨29⟩ hmaṇān (sa)⟨ṁ⟩pūjya samāhartr̥-sannidhātṛ-niyuktādhikārika-dāṇḍapā¿s?ika-piśuna-vetrikvarodha-

⟨30⟩ jana-rājñī-rāṇaka-rājaputra-rājavallabha-bhogijana-pramukha-samasta-janadpadān{a} samājñā-

⟨31⟩ payati| viditam astu bhavatām yathāsmābhir aya⟨ṁ⟩ grāmaḥ sa-pratīhāraḥ andhāruvī-padāti-

⟨Page 2v⟩

⟨32⟩ jīvya-nastidaṇḍa-vara¡v!alīvardda-ciṅgola-Adattādi-sahitaḥ sa-nidhiḥ sopani-

⟨33⟩ dhiḥ sa⟨r⟩vva-¡v!ādhā-varjitaḥ sarvvoparikarādana-sametaś catuḥsīmā-paryantaḥ sāmra-madhū-

⟨34⟩ kaḥ sa-garttoṣaras sa-jala-sthalaḥ kaśyapa-sagotrāya| tryārṣa-pravarāya| dāmo-

⟨35⟩ dara-pautrāya| vāsuputrāya| rāṇa-śrī-Abhimanyu-namne| salila-dhārā-purassara⟨ṁ⟩| Ā-

⟨36⟩ candra-tārakārkka-kṣiti-samakālopabhogārtham mātāpitror ātmanaś ca puṇya-yaśo-

⟨37⟩ ’bhivr̥ddhaye| sa-pratīhāreṇa tāmra-śāsanenākarīkr̥tya pratipādita Ity avagatya s{v}a-

⟨38⟩ mucita-kara-bhoga-bhāgādikam upanayadhir bhavadbhiḥ sukhena prativastavyam iti| bhā-

⟨39⟩ vibhiś ca bhūpatibhir ddattir iyam asmadīyā| dharmma-gauravād asmad anurodhā-

⟨40⟩ c ca sva-dattir ivānupālanīyā| tathā coktaṁ dharmmaśastre| ¡v!ahubhir vasudhā da-

⟨41⟩ ttā rājabhiḥ sagarādibhiḥ| yasya yasya yadā bhūmis tasya tasya tadā phalaM

⟨42⟩ mā bhūd aphala-śaṅkā vaḥ para-datteti pārthivāḥ sva-d¿att?āt phalam ānantyam para-dattānupāla-

⟨43⟩ ne|| ṣaṣṭhiṁ varṣa-sahasrāṇi svargge modati bhūmidaḥ| Ākṣeptā cānumantā ca dvau tau nara-

⟨44⟩ ka-gāminau|| Agner apatyaṁ prathamaṁ suvarṇṇa⟨ṁ⟩ bhū⟨r⟩ vvaiṣṇavī sūrya-sutāś ca gāvaḥ| yaḥ kāñca-

⟨45⟩ naṁ gāñ ca mahīñ ca dadyād dattās trayas tena bhava¿tt?i lok¿e?|| Āsphoṭayanti pitaro va-

⟨46⟩ lgaya¿tt?i pitāmahāḥ| bhūmi-dātā kule jātaḥ sa nas trātā bhaviṣyati|| bhūmiṁ yaḥ pra-

⟨47⟩ tigr̥hṇāti yaś ca bhūmiṁ prayacchati| Ubhau tau puṇya-karmmāṇau niyataṁ svarga-gāmi-

⟨Page 3r⟩

⟨48⟩ nau|| taḍāgānāṁ sahasreṇa vājapeya-śatena ca| gavāṅ koṭi-pradānena bhūmi-harttā

⟨49⟩ na śudhyati| suva⟨r⟩ṇṇam ekaṁ gām ekāṁ bhūmer apy arddham aṅgulaṁ| haran narakam āyāti yāvad—ā-hūta-

⟨50⟩ -saṁplavaM|| harate hārayed yas tu manda-¡v!uddhis tam{v}o-vr̥taḥ| sa ¡v!addho vāruṇaiḥ pāśais tirya-

⟨51⟩ g-yoniṁ sa gacchati|| sva-dattām para-dattām vā yo hareta vasundharāṁ| sa viṣṭhāyāṁ kr̥mir bhūtvā

⟨52⟩ pitr̥bhiḥ saha pacyate|| Ādityo varuṇo viṣṇu⟨r⟩ ¡vv!rahmā somo hutā(śa)naḥ| śūlapāṇi

⟨53⟩ ś ca bhagavān abhinandanti bhūmidaM|| sāmānyo ’yaṁ dharmma-setur nr̥pāṇāṁ kāle kāle pā-

⟨54⟩ lanīyo bhavadbhiḥ| sarvvān etān bhāvinaḥ pārthivendrān bhūyo bhūyo yācate rāmabha-

⟨55⟩ draḥ|| Iti kamala-dalām¡v!u-¡v!indu-lolāṁ śriyam anucintya manuṣya-jīvi-

⟨56⟩ tañ ca| sa-kalam idam udāhr̥taṁ ca ¡v!u¿dvā? na hi puruṣaiḥ para-kīrttayo vilopyāḥ||

⟨57⟩ ni¿pṇ?āt¿au?s saha devarāja-guruṇā maitrīm maṇīṣā-guṇair ¡vv!ibhrāṇaḥ paramā⟨ṁ⟩ guṇaika-va-

⟨58⟩ satiḥ kumuṇḍipālaḥ kṛtī| kurvāṇaḥ kila sandhi-vigraha-padaṁ yaś candra-sūryātmikāṁ mū-

⟨59⟩ rttin tatva-nivi¿pt?a-dhīḥ prakaṭayaty āścarya-varṣī satām|| yat-kīrtti-prasara-prabhūta-m¿ā?him¿a?-

⟨60⟩ prodvīkṣaṇāmīlita-vrīḍā-vega-vaśād ayam malinatām a¿tt?ar vvidhatte śasī| sa śrī-

⟨61⟩ -man¿tt?rivaro mahākṣapaṭalādhyakṣaḥ satāmagraṇīr ekaś śāsanam abhyalīlikha-

⟨62⟩ d idaṁ śrī-netradevaḥ svayam|| |saṁvat 11 phālguna-vadi 3| vijñāni-sollaṅgākena li-

⟨63⟩ khitam iti|

Apparatus

⟨5⟩ °vyathā⟨ḥ⟩ Sha°vyathā Sri.

Bibliography

This set is also named Khandapara charter. It was unearthed in the village named Mahulpara during 1963. It is preserved in the Odisha State Museum. The photos are available here.

Primary

[R] Rajaguru, Satyanarayan. 1966. Inscriptions of Orissa, vol. 4. No place: Sri Sarada Press. [URL]. Appendix Supplementary, items 33-A, pages 280A–F.

[Sri] Srinivasan, P. R. 1967–1968. “Mahulpara Plates of Mahasivagupta-Dharmaratha, Year 11.” EI 37, pp. 225–232.

[Sha] Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Item XX, pages 268–275.

Secondary

ARIE 1964-1965. Annual report on Indian epigraphy for 1964-65. By G. S. Gai. [Delhi]: [Manager of Publications], 1968. Item 53.

Gai, Govind Swamirao. 1986. Dynastic list of copper plate inscriptions noticed in annual reports on Indian epigraphy from 1887 to 1969. Mysore: Archaeological Survey of India. Item 948.

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 367–368.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Item 31, pages 265–266.