Orissa State Museum plates of Mahāśivagupta Yayāti year 4

Version: (61c0c8c), last modified (e3e8c8a).

Edition

⟨Page 1v⟩

⟨1⟩ siddham svasti śrī-vin¿i?tapurāt{a} samāvā¡ś!ita-śrīmato vijaya-kaṭakāt{a} (sva)-

⟨2⟩ sty astu samasta-śatru-nṛpati-prāra¡v!d⟨h⟩a-sevā-vidhi-vyagrākāra-vinīta-dūra-nici¿tasyāmāgramā?-

⟨3⟩ (d)vārataḥ| dharmmārthocita-śāstra-niścita-naya-vyāpāra-paura-prajākhyātāmātya-(ma)-

⟨4⟩ tād vinītapuratonvartha-prasiddhāhvayāt{a}|| somādi-svakulodgata-kṣiti¿r?ujām devatva-

⟨5⟩ bhājam api kṣmāyāś cātma-manobhivañchita-pratiprāpsānurūpa-śriyaḥ| nāgānā-

⟨6⟩ m a¿tra?bhūta-sauhṛdajuṣām ākasmikānu¿m?ra(hā) yajñātmā prahaṇa-kṣaṇas tribhuvan¿e?-kṣe-

⟨7⟩ māya-lakṣitaḥ| prakhyātākhya-yudhiṣṭhirānvaya-mahā-siṅghāṁhasanā-

⟨8⟩ rohaṇa-vyāp{y}ārāvasarāhitotsava-man¿o? lokābhinandyodayaḥ niḥ-

⟨9⟩ śeṣāgama-tat⟨t⟩va-vetṛ-vimala-prajñā-¡v!lālaṁkṛtaḥ sphūrjja¿ts?auryya-vinirjjitorjji-

⟨10⟩ ta-ripu-kṣmāpāka-velodyamaḥ|| sapta-dvīpa-vibhūṣaṇaṁ kṣititalaṁ yad-[…]-

⟨11⟩ yālaṁkṛtaṁ tat-prota-sthita-somarāja-vibhutām dhatte ttamanyaidyaitaḥ| devaḥ śrī-jana-

⟨12⟩ mejayas tad-adhunā tatrāvatīrya svayaṁ ta⟨t⟩ kuryām iti yaḥ kṛtāvataraṇaḥ sa śrī-yayā-

⟨13⟩ ti-prabhuḥ|| parama-māhe¡s!vara-paramabhaṭṭāraka-mahārājādhirāja-parame-

⟨14⟩ (śva)ra-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahābhavagupta-rā-

⟨Page 2r⟩

⟨15⟩ jadeva-pādānudhyāyī|| parama-māhe⟨śva⟩ra-paramabhaṭṭāraka-mahārājādhirāja-

⟨16⟩ -parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahāśivagupta-rā-

⟨17⟩ jadevaḥ kuśalī| uḍra-deśe| gaṇḍitama-viṣaya-kuḍukulokhaṇḍa-kṣetre

⟨18⟩ tad-viṣayīya-¡v!rāhmaṇān āyukta-yathākālādhyāyinaḥ samāhatr̥-s{v}annidhātr̥-ni-

⟨19⟩ yuktakādhikārika-dāṇḍa-pā¡s!ika-cāṭa-bhāṭa-pi¡s!una vet¡r̥!kāvarodhajana-rāṇaka-rā-

⟨20⟩ japutra-rājavallabhādīn{a} samājñāpayat¿ī? viditam astu bhavatāṁ| yathāsmābhi-

⟨21⟩ r aya⟨ṁ⟩ grāmaḥ sanidhiḥ sopānidhiḥ sadaśāparādhaḥ sarvva-¡v!ā-

⟨22⟩ dhāvivarjjitaḥ ⟨sa⟩rvvoparikarādāna-sahita{ḥ} ścatuḥ-sīmā-parya-

⟨23⟩ ntaḥ s¿a?mvra-madh¿u?kaḥ sagartoṣaraḥ sa-ja⟨la⟩-sthala-sahitaḥ ¿dva?cāṭa-bhāṭa-prave¡s!aka-

⟨24⟩ | kau¡s!ika-gotr¿ā?tririṣaya-pravarāya śrāvasthālekhaḍiyā-grāma-vinirggatā-

⟨25⟩ ya| ya¡s!akaṭaka-vāstavyāya bhaṭaputra-dāmodara-naptre madhu-sutāya| śrī-kā-

⟨26⟩ ko-nāmne saliladhārā-purassaraṁ Ācandra-tārakārka-kṣiti-samakālopabho-

⟨27⟩ gārthaṁ mātā-pitror ātmanaś ca puṇya-yaśo ’bhivr̥ddhaye t{r}āmra-śāsanenākarīkr̥-

⟨28⟩ tya pratipādita Ity avagatya yathā-dīyamāna-kara-bhara-hira(ṇya)-bhoga-bhāgā-

⟨29⟩ (dikaṁ) ca dadadbhiḥ bhavadbhiḥ sukhena prati-vastavyam iti|| bhā-

⟨30⟩ bhāvibhiś ca bhūpatibhir dattir iyam asmadīyā dharmma-gauravād asmad anurodhāc ca svadatti-

⟨31⟩ r ivānupālanīyā| tathā coktaṁ dharmmaśāstre ¡v!ahubhir vvasudhā dattā rājabhis sagar(ā)-

⟨32⟩ dibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ mā bhūd a-phala-¡s!a(ṅkā)

⟨33⟩ vaḥ para-datteti (pārthivāḥ) s(va)-dānāt phalam ā¿nu?ntyaṁ para-dattānupālane| Ā-

⟨34⟩ sphoṭayanti (pitaraḥ) (pravalganti) pitāmahāḥ bhūmidātā kule jātaḥ sa

⟨35⟩ nas trātā bhaviṣyati|| saṣṭiṁ varṣa–sahasrāṇi svargge modati bhūmid¿ā?ḥ Ākṣeptā

⟨36⟩ cānumantā ca dvau tau naraka-gāminau| Ag(n)er apatyaṁ prathamaṁ su-

⟨37⟩ (varṇṇaṁ) (bhūr) vaiṣṇavī sūrya-sutāś ca gāvaḥ yaḥ kāñcanaṅ gāṁ ca ⟨ma⟩hīñ ca

⟨38⟩ (da)dyāt dattās trayas tena bhavanti lokāḥ|| bhūmiṁ yaḥ pratigr̥hṇāti yaś ca bhūmiṁ

⟨39⟩ prayacchati Ubhau tau puṇya-karmmāṇau niyata⟨ṁ⟩ s⟨v⟩argga-gāminau|| taḍāgā-

⟨40⟩ nāṁ sahasreṇa vājapeya-śatena ca gavāṁ koṭi-pradānena bhūmi-harttā na ¡s!udhya-

⟨41⟩ ti|| (hareta) hārayed yas tu manda-¡v!uddhis tamo-vr̥taḥ su¡v!addho vāruṇai(ḥ)¡s!aiḥ

⟨42⟩ tiryag-yoniṁ ca gacchati|| suvarṇṇam ekaṁ gām ekāṁ bhūmer apy arddham aṅgulaṁ| haran narakam āyā-

⟨43⟩ ti yāvad—ā-bhūta-saṁplavaM sva-dattāṁ para-dattām vā yo hareta vasundharāṁ|

⟨Page 3r⟩

⟨44⟩ (sa vi)ṣṭhāyāṁ kr̥mir bhūtvā pitr̥bhiḥ saha pacyate|| Ādityo varuṇo viṣṇur ¡v!rahmā so-

⟨45⟩ mo hutāśanaḥ śūlapāṇiś ca bhagavān abhinandanti bhūmidaṁ|| sāmānyo ’yaṁ dharmma-

⟨46⟩ -setur nr̥pā¡n!āṁ kāle kāle pālanīyo bhavadbhiḥ sarvvān etān bhāvinaḥ pārthi-

⟨47⟩ vendrān bhūyo bhūyo yācate rāmabhadraḥ|| Iti kamala-dalām¡v!u-¡v!indu-lolāṁ śri-

⟨48⟩ yam anucintya manuṣya-jīvitañ ca sakalam idam udāhr̥tañ ca ¡v!¿e?ddhvā na hi puruṣaiḥ para-

⟨49⟩ -kīrttayo villopyāḥ|| parama-māhe¡s!vara-paramabhaṭṭāraka-mahārājā-

⟨50⟩ dhirāja-parame¡s!vara-soma-kula-tilaka-trikaliṅgādhipati-

⟨51⟩ -śrīmad-yayāti-rājadeva-vijaya-rājye caturtha-s¿ām?tsarī-

⟨52⟩ ya-kārttika-māsa-sita-pakṣa-pañcamyāṁ ankatoḥ samvat kārttika-

⟨53⟩ śudi 5 likhitam idaṁ tāmra-¡s!āsana⟨ṁ⟩ m¿ā?hāsāndhivigrahi-rāṇa-

⟨54⟩ ka-śrī-cchichaṭe¡s!varasyāvagatena| mahā Ākṣapaṭala-śrī-śānti-

⟨55⟩ nāgābhimatena|| śrī-pannākena utkīrṇṇam idam iti||

Bibliography

The plates are preserved in the Odisha State Museum. The photos are available here

Primary

[R] Rajaguru, Satyanarayan. 1966. Inscriptions of Orissa, vol. 4. No place: Sri Sarada Press. [URL]. Item 26, pages 159–166.

[Sri] Srinivasan, P. R. 1969–1970. “A Grant of Mahasivagupta I-Yayati, Year 4.” EI 38, pp. 186–191.

[Sha] Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Item XII, pages 219–225.

Secondary

Gai, Govind Swamirao. 1986. Dynastic list of copper plate inscriptions noticed in annual reports on Indian epigraphy from 1887 to 1969. Mysore: Archaeological Survey of India. Item 951.

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 142–143.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Page 254.