Kālibhanā Plates of Mahābhavagupta Janamejaya Year 6

Version: (61c0c8c), last modified (3ab5b2d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ siddham Om svasty amalamaṇikuṭṭimasadanacaladanekavakhāravilāsinīja-

⟨2⟩ nacaraṇanūpura ra ravatrastapārāvattasvanavadhiritadaśadiśo nānādigdeśā-

⟨3⟩ ntarādāgatavandivr̥ndavistāritakīrttevvividhavidyālaṁkr̥tavidvajjanajanitavida-

⟨4⟩ gdhakāvyālāpastutadhanapativibhavasparddhitavipaṇijanaparasya saṁharṣaracita-

⟨5⟩ vicitraprāsādāṭṭālikāvihārārāmadevakulodyānavāpīkūpataḍāgopa-

⟨6⟩ -nirjjitasurasadanamahimna śrīmato mūrasīma-pattanavarāT||

⟨7⟩ Asti kṣoṇīśvarāṇāmamalamaṇirucāma¿tva?yāT kaustubhābhaḥ

⟨8⟩ śauryāgāmburāśirvviracitāvadhivaddānaśubhrīkr̥tābhraḥ|| śrīm¿a?njan⟨a⟩mejayā-

⟨9⟩ ravyastr̥daśapatisamaḥ kr̥¿cchana?gāṁ bhoktukāmaḥ prakhyātadve¿ś?ī-vaṅśa-pravidalana-

⟨10⟩ paṭ¿ū?r bhūpatiḥ somavaṅśe|| so ’yaṁ| parama-bhaṭṭāraka-mahārāja-parameśvara-

⟨11⟩ śrī-śivaguptadeva-pādānudhyāta-parama-maheśvara-paramabhaṭṭāraka-mahā-

⟨12⟩ rājādhirāja-somakula-tilaka-tr̥kaliṅgādhipati-parameśvara-śrī-mahā-

⟨Page 2r⟩

⟨13⟩ bhavagupta-rājadevaḥ kuśalī|| potāviṣata-prati¡v!addha-jamb¿a?grāme ¡v!rāhma-

⟨14⟩ nāN saṁpūjya tat-pratinivāsi-kuṭ¿ū?m¡v!i-janapadā⟨ṁ⟩s tad-viṣayīya-yathākālādhyāsi-

⟨15⟩ naḥ samāhartr̥-sannidhātr̥-dāṇḍa-pāśika-piśuna-vetr¿ī?kāvarodhajana-rājavallabhā-

⟨16⟩ dīn{a} sarvvān samājñāpayati⟨.⟩ viditam astu bhavatāṁ yathāsmābhir ayaṁ grāmaḥ sa-ni-

⟨17⟩ dhiḥ sopanidhiḥ sadaśāparādhaḥ sarvva-¡v!ādhā-vivarjjitaḥ sarvvoparikarakarādā-

⟨18⟩ na-sahitaḥ sām⟨r⟩a-madhukaḥ{|} sa-garttoṣaraḥ pratiniṣiddha-cāṭa-bhaṭa-praveśaḥ

⟨19⟩ parāśara-gotrāya{ḥ} vāsiṣṭha-śakti-pārāśarya-pravar¿aḥ? vājasaneyimā-

⟨20⟩ dhyadina-śākhādhyāyine hastipada-vinirgatāya jambu-grām¿ā?vāstavyāya

⟨21⟩ bhaṭṭap¿ū?tra-śrī-govinda-nāmne bhaṭ⟨ṭ⟩ap¿ū?tra koṇḍasutāya saliladhārāpura⟨ḥ⟩saram ā-

⟨22⟩ candra-tārakārkka-kṣiti-samakālopabhogārthaṁ mātā-pitror ātmanaś ca p¿ū?ṇya-yaśo

⟨23⟩ ’bhivr̥ddhaye tāmra-śāsanenākarīkr̥tya pratipādita Ity avagatya samucita-bh¿ā?ga-

⟨24⟩ -bhāga-kara-hiraṇyādikam ¿ū?panayadbhir bhavadbhiḥ sukhena prativastavyam iti bhāvibhi-

⟨Page 2v⟩

⟨25⟩ ś ca bhūpatibhir ddattir iyam asmadīyā dharmma-gauravād asma⟨d-a⟩nurodhāc ca sva-dattir ivā-

⟨26⟩ nupālanīyā⟨.⟩ tathā cokta⟨ṁ⟩ dharmmaśāstre ¡v!ah¿ū?bhir vvas¿ū?dhā dat⟨t⟩ā rājabhiḥ sagarādi-

⟨27⟩ bhir yasya yasya yadā bhūmiḥ tasya tasya tadā phalaṁ|| mā bhūd a-phala-śaṅkā vaḥ para-

⟨28⟩ -datteti pārthivāḥ sva-dānāt phalam ānantyaṁ para-dattānupālane|| ṣaṣṭhiṁ varṣa-sahasrā-

⟨29⟩ ṇi svargge modati bhūmidaḥ Ākṣeptā cā¿t?uma⟨ntā⟩ ca tāny eva narake vaseT| Agner apa-

⟨30⟩ tya⟨ṁ⟩ prathamaṁ suvarṇṇaṁ bhūr vvaiṣṇavī sūrya-sutāś ca gāvaḥ yaḥ kāñcana⟨ṁ⟩ gāñ ca

⟨31⟩ mahīñ ca dadyād dattās trayas tena bhavanti lok¿e?|| Āsphoṭayanti pita

⟨32⟩ raḥ pravalg{ay}anti pitāmahāḥ bhūmi-dātā kule jāt¿ā?ḥ sa nas trātā bhaviṣyati||

⟨33⟩ bhūmiṁ yaḥ pratigr̥hṇāti yaś ca bhūmiṁ pra⟨ya⟩cchati Ubhau tau p¿ū?ṇya-karmmāṇau niyataṁ svargga-

⟨34⟩ -gāminau|| taḍāgānāṁ sahasr¿āṇi? vāja-peya-śat¿āṇi? ⟨ca⟩ gavā⟨ṁ⟩ koṭi-pradānena bhū-

⟨35⟩ mi-harttā na ¡s!udhyati| harate hāray¿ate? yas tu manda-¡v!uddhi⟨s⟩ tamo-vr̥taḥ sa ¡v!addho vā-

⟨36⟩ ruṇaiḥ pāsai¿ḥ ti?ryag-yoniñ ca gacchati|| suvarṇṇam eka⟨ṁ⟩ gām ekāṁ bhūmer apy arddham a-

⟨Page 3r⟩

⟨37⟩ ṅgulaṁ haran narakam āyāti yāva¿t? āhūta-saṁplavaṁ|| sva-dattā⟨m⟩ para-dattām vā yo

⟨38⟩ ha¿red va?sundharāṁ sa viṣṭhāyāṁ kr̥mir bhū¿taḥ? pitr̥bhiḥ saha pacyate|| Ādityo varu-

⟨39⟩ ¿ś?o viṣṇuḥ ¡v!rahmā somo h¿ū?tāśanaḥ śūlapāṇis tu bhagavān abhinandanti bhūmidaṁ

⟨40⟩ | sāmā¿t?yo ’yaṁ dharmma-setur nr̥pāṇāṁ kāle kāle pālanīyo bhavadbhiḥ sarvvānn etāN

⟨41⟩ bhāvinaḥ pārthivendrāN bhūyo bhūyo yācate rāmacandraḥ| Iti kamala-

⟨42⟩ -dalām¡v!u-¡v!indu-lolāṁ śriyam anucintya manuṣya-jīvitañ ca sa-kalam ida-

⟨43⟩ m udāhr̥tañ ca ¡v!u⟨d⟩dhvā na hi puruṣaiḥ para-kīrttayo vilopyāḥ|| pa⟨⟨ra⟩⟩ma-bhaṭṭāraka-mahārājā-

⟨44⟩ dhirāja-parameśvara-śrī-janameja⟨ya⟩-devasya vijaya-rājye samva¿ccha?re ṣaṣṭhe|| phālguna-māsa-dvi-

⟨45⟩ tīya-pakṣa-tithau pratipadi yatrāṅkato ’pi samvaT 6 phālguna śudi 1 likhitam idaṁ śā-

⟨46⟩ sanaṁ mahā-sā¿t?dhivigrah¿ī?-śrī-malladatta-śrī-dhāradatta-suta-prati¡v!addha-kāyastha-koI-

⟨47⟩ ghoṣeṇa vallabhaghoṣa-sutena|| Utkīrṇṇaṁ suvarṇṇakāravāpūkena śāvadevasute-

⟨48⟩ naḥ|| <unknown>

Bibliography

The plates are preserved in the Odisha State Museum. The photos are available here.

Primary

[SiRa] Sircar, Dines Chandra and P.C. Rath. 1944. “Kālibhanā Copper-plate Inscriptions of the Somavaṁśī King Mahā-Bhavagupta I janamejaya.” IHQ 20 (1), pp. 237–250. Pages 237–244.

[S] Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Item IV, pages 184–188.

[R] Rajaguru, Satyanarayan. 1966. Inscriptions of Orissa, vol. 4. No place: Sri Sarada Press. [URL]. Item 17, pages 100–104.

Secondary

Gai, Govind Swamirao. 1986. Dynastic list of copper plate inscriptions noticed in annual reports on Indian epigraphy from 1887 to 1969. Mysore: Archaeological Survey of India. Item 943.

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 118–119.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Item 7, pages 234–235.