Kālibhanā Plates of Mahābhavagupta Janamejaya Year 6

Version: (f535047), last modified (fba6614).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ siddham Om svastyamalamaṇikuṭṭimasadanacaladanekavakhāravilāsinīja-

⟨2⟩ nacaraṇanūpura ra ravatrastapārāvattasvanavadhiritadaśadiśo nānādigdeśā-

⟨3⟩ ntarādāgatavandivṛndavistāritakīrttevvividhavidyālaṁkṛtavidvajjanajanitavida-

⟨4⟩ gdhakāvyālāpastutadhanapativibhavasparddhitavipaṇijanaparasya saṁharṣaracita-

⟨5⟩ vicitraprāsādāṭṭālikāvihārārāmadevakulodyānavāpīkūpataḍāgopa-

⟨6⟩ -nirjjitasurasadanamahimna śrīmato mūrasīmapattanavarāT||

⟨7⟩ Asti kṣoṇīśvarāṇāmamalamaṇirucāma¿tva?yāT kaustubhābhaḥ

⟨8⟩ śauryāgāmburāśirvviracitāvadhivaddānaśubhrīkṛtābhraḥ|| śrīm¿a?njanmejayā-

⟨9⟩ ravyastṛdaśapatisamaḥ kṛ¿cchana?gāṁ bhoktukāmaḥ prakhyātadve¿ś?ī-vaṅśa-pravidalana-

⟨10⟩ paṭ¿ū?r bhūpatiḥ somavaṅśe|| so ’yaṁ| parama-bhaṭṭāraka-mahārāja-parameśvara-

⟨11⟩ śrī-śivaguptadeva-pādānudhyāta-parama-maheśvara-paramabhaṭṭāraka-mahā-

⟨12⟩ rājādhirāja-somakula-tilaka-tṛkaliṅgādhipatiparameśvara-śrī-mahā-

⟨Page 2r⟩

⟨13⟩ bhavaguptarājadevaḥ kuśalī|| potāviṣataprativaddhajamb¿a?grāme vrāhma

⟨14⟩

⟨15⟩

⟨16⟩

⟨17⟩

⟨18⟩

⟨19⟩

⟨20⟩

⟨21⟩

⟨22⟩

⟨23⟩

⟨24⟩ -

⟨Page 2v⟩

⟨25⟩

⟨26⟩

⟨27⟩

⟨28⟩

⟨29⟩

⟨30⟩

⟨31⟩

⟨32⟩

⟨33⟩

⟨34⟩

⟨35⟩

⟨36⟩ -

⟨Page 3r⟩

⟨37⟩

⟨38⟩

⟨39⟩

⟨40⟩

⟨41⟩

⟨42⟩

⟨43⟩

⟨44⟩

⟨45⟩

⟨46⟩

⟨47⟩

⟨48⟩

Bibliography

Primary

[S] Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Item IV, pages 184–188.

Secondary

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Page 235.