Patna plates of Mahābhavagupta Janamejaya Kārttika month year 6

Version: (61c0c8c), last modified (e3e8c8a).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti| mūras¿i?⟨ī⟩ma-samāvāsita śrīmato vijaya-kaṭakāT parama-bha-

⟨2⟩ ṭṭāraka-mahārājādhirāja-parameśvara-śrī-śivagupta-deva-pādānudhyāta-parama-mā-

⟨3⟩ heśvara-parama-bhaṭṭāraka-māhārājādhirāja-somakulatilaka-tr̥kaliṅgādhipa-

⟨4⟩ ti-parameśvara-śrī-mahābhavag¿ū?pta-rājadevaḥ{||} ku¿ṣ?alī{|} potā-viṣaya-prati¡v!addha-pā-

⟨5⟩ sitalā-grāme ¡v!rāhmaṇā¿ṁ? sa⟨m⟩pūjya tat-pratinivāsi-k¿ū?¿ū?m¡v!i-janapadā⟨ṁ⟩s tad-viṣayī-

⟨6⟩ ya-yathākālādhy¿u?sinaḥ samāhartr̥-sannidhātr̥-dāṇḍa-pāśika-cāṭa-bhaṭa-

⟨7⟩ -piś¿ū?na-vetrikāvarodhajana-rājavallabhādī⟨n⟩ sarvvān rāja-pādopajī-

⟨8⟩ vinaḥ samājñāpayati⟨.⟩ viditam astu bhavatāṁ yathāsmābhir aya⟨ṁ⟩ grāmaḥ

⟨9⟩ sa-nidhiḥ sopanidhiḥ sarvva-¡v!ādhā-vivarjjitaḥ sarvvoparikarakarādāna-sa-

⟨10⟩ hitaḥ sāmra-madhukaḥ sa-ga⟨r⟩ttoṣaraḥ pratiniṣiddha-cāṭa-bhaṭa-praveśaś catu⟨ḥ⟩-

⟨11⟩ -s¿i?māparyantaḥ kauśika-gotrābhyāṁ Audala-deva-rā¿j?a-viśvābhiprava-

⟨12⟩ rābhyāṁ kāṇvaśākhādhyāyibhyāṁ kommāyira-vinirggatābhyāṁ loḍa-

⟨13⟩ śr̥ṅgāvāstavyābhyāṁ bhaṭṭa-putra-śrī-

⟨Page 2r⟩

⟨14⟩ -kośava-śrī-Apyābhā⟨ṁ⟩ bhaṭṭa-dāddīs¿ū?tābhyā⟨ṁ⟩ saliladhārāp¿ū?raḥ-

⟨15⟩ saram ācandra-tārakārkka-kṣiti-samakālopabhogārtha¿ḥ? śrī-deva-mātā-

⟨16⟩ -pitror ātmanaś ca p¿ū?ṇya-yaśo ’bhivr̥ddhaye t{r}āmra-śāsanenākarīkr̥-

⟨17⟩ tya pratipādita Ity avagatya samucita-bhoga-bhāga-kara-hiraṇyādi-

⟨18⟩ kam ¿a?panayadbhir bhavadbhiḥ sukhena prativastavyam iti| bhāvibhiś ca bhūpa-

⟨19⟩ tibhir dattir ¿ī?yam asmadīyā dharmma-gauravād asmad-anurodhāc ca sva-

⟨20⟩ -dattir ivānupālanīyā⟨.⟩ tathā cokta⟨ṁ⟩ dharmmaśāstre| ¡v!ahubhir vvas¿ū?dhā dat⟨t⟩ā

⟨21⟩ rājabhiḥ sagarādibhir yasya yasya yadā bhūmiḥ tasya tasya tadā phalaṁ||

⟨22⟩ mā bhūd a-phala-śaṅkā vaḥ para-datteti pā⟨r⟩thivāḥ sva-dānāt phalam āna-

⟨23⟩ ntyaṁ para-dattānupālane|| ṣaṣṭhi-varṣa-sahasrāṇi svargge modati bhūmi-

⟨24⟩ daḥ Ākṣeptā cānumantā ca tāny eva narake vaseT| Agner apatyaṁ pratha-

⟨Page 2v⟩

⟨25⟩ ma⟨ṁ⟩ suva⟨r⟩ṇṇa⟨ṁ⟩ bhūr vvaiṣṇavī sūrya-sutāś ca gāvaḥ yaḥ kāñcanaṁ gāñ ca ma-

⟨26⟩ h¿i?ñ ca dadyā¿T? dattās trayas tena bhavanti lok¿e?|| Āsphoṭayanti pitar¿a?

⟨27⟩ pravalg{ay}anti pitāmahā⟨ḥ⟩ bhūmi-dātā kule jātaḥ sa nas trātā bhaviṣya-

⟨28⟩ ti|| bhūmiṁ yaḥ pratigr̥h¡n!āti yaś ca bhūmiṁ prayacchati Ubhau t¿o? puṇya-ka-

⟨29⟩ rmmāṇau niyataṁ svarga-gāminau taḍāgānā⟨ṁ⟩ sahasr¿āṇi? vāja-peya-

⟨30⟩ -śat¿āṇi? ca⟨.⟩ gavāṁ koṭi-pradānena bhūmi-harttā na śudhyati|| ha-

⟨31⟩ rate hāray¿ate? ¿bhūmi? manda-¡v!uddhi⟨s⟩ tamo-vr̥taḥ⟨.⟩ sa ¡v!addho vāruṇaiḥ pāsai

⟨32⟩ ¿ti?ryag-yoniñ ca gacchati| sva-dattā⟨m⟩ para-dattām vā ¿po? ha¿red va?sundharāṁ⟨.⟩ sa

⟨33⟩ viṣṭhāyāṁ kr̥mir bhūtvā pitr̥bhiḥ saha pacyate|| suva⟨r⟩ṇṇam eka⟨ṁ⟩ gām ekāṁ

⟨34⟩ bhūmer apy arddham aṅgulaṁ⟨.⟩ haran narakam āyāti yāvad āhūta-saṁplavaṁ| Ā-

⟨35⟩ dityo varuṇo viṣṇuḥ ¡v!rahmā somo hutāśanaḥ śūlapāṇi¿s? ca bhaga-

⟨Page 3r⟩

⟨36⟩ vān abhinandanti bhūmidaṁ| sāmānyo ’yaṁ dha⟨r⟩mma-setu⟨r⟩ nr̥pāṇāṁ kāle kāle-

⟨37⟩ pālanīyo bhavadbhiḥ⟨.⟩ sarvvānn etān bhāvinaḥ pārthivendrāN bhūyo bhūyo yā-

⟨38⟩ cate rāmabhadraḥ|| Iti kamala-dalām¡v!u-¡v!indu-lolāṁ śriyam anucintya-

⟨39⟩ manuṣya-j¿i?vitañ ca⟨.⟩ sa-kalam idam udāhr̥tañ ca ¡v!u⟨d⟩dhvā na hi puruṣaiḥ para-

⟨40⟩ -kīrtta¿p?o vilopyā Iti parama-bhaṭṭāraka-mahārājādhirāja-parameśva-

⟨41⟩ ra-śrī-janamejaya-devasya vijaya-rājye samva¿ccha?re ṣaṣṭhe|| kārtti-

⟨42⟩ kamāsasita-pakṣa-trayodaśyāṁ yatrāṅkataḥ samvaT 6 kārttika ś{r}udi

⟨43⟩ 13 likhitam idaṁ śāsanaṁ mahā-sāndhivigrahi-śrī-malladatta-śrī-dhārada-

⟨44⟩ tta-suta-prati¡v!addha-kāyastha-koIghoṣeṇa vallabhaghoṣa-sutena| prativa-

⟨45⟩ rṣe cātra śāsane kara-paṇcar¿u?pya p⟨a⟩lāni niṣṭaṅkya⟨.⟩ kara-śāsanam idaṁ

⟨46⟩ dattaṁ yatra rūp⟨a⟩la 5

Bibliography

The set is preserved in the Odisha State Museum. The photos are available here.

Primary

[L] Laskar, Ganga Mohan. 1905. “Four new Copper-Plate Charters of the Somavaṁśī Kings of Kośala (and Kaṭaka?)” JASB 1 (1), pp. 1–26. Item G, pages 4–6, pages 12–13.

[R] Rajaguru, Satyanarayan. 1966. Inscriptions of Orissa, vol. 4. No place: Sri Sarada Press. [URL]. Item 19, pages 112–117.

[S] Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Item III, pages 179–183.

Secondary

Bhandarkar, Devadatta Ramakrishna. 1927–1936. A list of the inscriptions of northern India in Brahmi and its derivative scripts, from about 200 A. C.: Appendix to Epigraphia Indica and record of the Archaeological Survey of India, volumes XIX to XXIII. Calcutta: Archaeological Survey of India. [URL]. Item 1558.

Gai, Govind Swamirao. 1986. Dynastic list of copper plate inscriptions noticed in annual reports on Indian epigraphy from 1887 to 1969. Mysore: Archaeological Survey of India. Item 942.

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 117–118.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Item 6, pages 233–234.