Gopalpur plates of Mahābhavagupta Janamejaya year 12

Version: (f535047), last modified (fba6614).

Edition

Seal

[1 illegible line]

Plates

⟨Page 1r⟩

⟨Page 1v⟩

@@ svasty-amala-maṇi-kuṭṭima-sadana-calad-aneka-varavāra-vilā

⟨2⟩ sinī-jana-caraṇa-nūp¿ū?ra-rava-trasta-pārāvata-kula-pakṣa-svana-vadhiri-

⟨3⟩ ta-daśa-diṅkānādig-deśāntarāgata-vandi-jana-vistārita-kīrttirṇvvividha-

⟨4⟩ -vidyālaṅkr̥ta-vidvaj-jana-janita-vidagdha-kāvy¿a?lāpa-stuta-dhanapati-vi-

⟨5⟩ bhava-sparddhita-vipaṇi-jana-parasparāmarṣa-racita-vicitra-prāsādā-

⟨6⟩ ṭṭālikā-devakulārāmodyāna-vāpī-kūpa-ṭaḍāgopaśo-

⟨7⟩ bhā-jita-sura-pura-mahimnaḥ śrīmato murasīma-nāmadheya-

⟨8⟩ -pattana-vara-rājadhānyāḥ| parama-bhaṭṭāraka-mahārājādhirāja-para-

⟨9⟩ meśvara-śrī-śivagupta-deva-pā⟨da⟩nudhyāta-parama-m¿a?heśvara-parama-bha-

⟨10⟩ ṭṭāraka-mahārājādhirāja-soma-kula-tilaka-t¡r̥!kaliṅgādhipa-

⟨11⟩ ti-parameśvara-śrī-mahābhavagupta-rāja-devaḥ kuśalī| kṣiti-ma-

⟨12⟩ ṇdapādhāra-viṣaya-prativaddha-vādaveṅga-nām⟨n⟩i grāme harṣadat⟨t⟩a-

⟨Page 2r⟩

⟨13⟩ pāṭaka-sahite vrāhmaṇān samp¿u?jya tat-pratinivāsi-ku⟨⟨ṭu⟩⟩mvi-janapa-

⟨14⟩ dāṁstad-viṣayīya-yathā-kālādhyāsinaḥ samāhartr̥-sannidhātr̥-cāṭa-bhaṭa-pi-

⟨15⟩ śuna-vitrikāvarodha-jana-rāja-vallabhādīn sarvvān rāja-pādopajīvi-

⟨16⟩ naḥ samājñāpayati viditam astu bhaviṭāṁ{|} yathāsmābhir ayaṁ grāmaḥ sa-ni-

⟨17⟩ dhiḥ sopanidhiḥ sa-daśāparādhaḥ sarvva-vādhā-vivarjjitaḥ sarvvoparikara-

⟨18⟩ -karādāna-sahitaḥ sāmra-madhukaḥ sa-garttoṣaraḥ{|} prati-niṣiddha-

⟨19⟩ cāṭa-bhaṭa-praveśaḥ prasiddha-catuḥ-sīmā-paryantaḥ bharadvāja-

⟨20⟩ -gotrāya Aṅgirasa-vārhaspatya-pravarāya m¿o?dhyandina-vājasaneya-

⟨21⟩ -śākhādhyāyine turvvanā-grāma-vinirggatāya tatraiva vāstavyāya-mahanta-

⟨22⟩ ka-bhaṭṭa-śrī-sādhāraṇa-nāmne śobhana-bhaṭṭa-s¿u?nave{|} salila-dhārā-puraḥ-

⟨23⟩ -saramācandra-tīrak-ārkka-kṣiti-sama-kālopabhogārthaṁ mātā-pitror ā-

⟨24⟩ tmanaś ca puṇya-yaśobhivr̥ddhaye{|} rāja-parama-guru-śrī-vidyāsāga-

⟨25⟩ ra-bhaṭṭārakābhimatena samyaG-dr̥ṣṭa-vuddhyā tāmra-śāsane-

⟨Page 2v⟩

⟨26⟩ nākarī-kr̥tya pratipādita Ity avagatya samucita-bhoga-bhāga-kara-

⟨27⟩ -hiraṇyādikam upanayadbhir bhavadbhiḥ sucena prativastavyam iti bhā-

⟨28⟩ vibhiś ca bh¿u?patibhir ddattir iyam asmadīyā dharmma-gauravād asmad anuro-

⟨29⟩ dhāc ca sva-dattir ivānupālanīyā| mahārājayya putra-pautreṇa paripā-

⟨30⟩ litavyā⟨.⟩ Asya ca bhaṭṭāsya putra-pautreṇopabhoktavyā| ya Evam anyathā ka-

⟨31⟩ roti tasya vuddhi-nāśādi vinipātā bhavanti| tathā coktaṁ|| ¿c?armmaśā-

⟨32⟩ stre| ¡v!ahubhir vvasudhā dattā rājabhiḥ sagarādibhir yasya yasya

⟨33⟩ yadā bhūmiḥ tasya tasya tadā phalaṁ|| mā bhūd a-phala-śaṅkā vaḥ

⟨34⟩ para-datteti pārthivāḥ sva-dānāt phalam ānantyaṁ para-dattānupālane||

⟨35⟩ ṣaṣṭhi⟨ṁ⟩ varṣasahasrāṇi svargge modati bhūmidaḥ| Ākṣeptā cānuma-

⟨36⟩ ntā ca tāny eva narake vaseT|| Agner apatyaṁ prathamaṁ suvarṇṇaṁ bhūr vvaiṣṇa-

⟨37⟩ vī sūrya-sutāś ca gāvaḥ yaḥ kāñcanaṁ gāñ ca mahīñ ca dadyād dattās tra-

⟨38⟩ yas tena bhavanti lokāḥ|| Āsphoṭayanti pitaraḥ

⟨Page 3r⟩

⟨39⟩ pravalg{ay}anti pitāmahā⟨ḥ⟩ bhūmi-dātā kule jātaḥ sa nas trātā bhaviṣyati

⟨40⟩ bhūmiṁ yaḥ pratigr̥h¡n!āti yaś ca bhūmiṁ prayacchati Ubhau tau puṇya-karmmāṇau niya-

⟨41⟩ taṁ svargga-gāminau|| taḍāgānāṁ sahasr¿āṇi? vāja-peya-śat¿āṇi? ca gavāṁ koṭi-

⟨42⟩ -pradānena bhūmi-harttā na śudhyati|| harate hāray¿ate? yas tu manda-¡v!uddhis tamo-vr̥-

⟨43⟩ taḥ sa ¡v!addho vāruṇai⟨ḥ⟩ pāśais tiryag-yoniñ ca gacchati|| suvarṇṇam ekaṁ gām ekāṁ

⟨44⟩ bhūmer apy arddham aṅgulaṁ haran narakam āyāti yāvad ābh¿u?ta-saṁplavaṁ|| sva-dattāṁ pa-

⟨45⟩ ra-dattām vā yo ha¿red? vasundharāṁ|| sa viṣṭhāyā(ṁ) kr̥mir bhūtvā pacyate pitr̥-

⟨46⟩ bhiḥ saha{ḥ}|| Ādityo varuṇo viṣṇuḥ ¿vva?hmā somo hutāśanaḥ śūla-

⟨47⟩ pāṇis tu bhagavāN Abhinandanti bhūmidaṁ|| sāmānyo ’yaṁ dharmma-setur nr̥pāṇāṁ kā-

⟨48⟩ le kāle pālanīyo bhavadbhiḥ sarvvān etāN bhāvinaḥ pārthivendrāN bhūyo bhū-

⟨49⟩ yo yācate rāmacandraḥ|| Iti kamala-dalām¡v!u-¡v!indu-lolāṁ śriyam anucintya

⟨50⟩ manuṣya-jīvitaṁ ca sa-kalam idam udāhr̥tañ ca ¡v!uddhvā na hi puruṣaiḥ para-kī-

⟨51⟩ rttayo vilopyā⟨ḥ⟩ Iti parama-bhaṭṭā⟨ra⟩ka-mahārājādhirāja-parameśvara-śrī-

⟨52⟩ -janamejaya-devasya vijaya-rājye samvatsare dvādaśame ¿A?śvina-māsa

⟨Page 3v⟩

⟨53⟩ dvit¿i?ya-pakṣe tithau śaptyām aṅkenāpi samvaT 12 ¿A?śvina [*]|| likhita-

⟨54⟩ m idaṁ tāmra-śāsanaṁ mahāsāndhivigrahi-śrī-maladata-prativaddha-kāyastha-śrī-

⟨55⟩ -koIghoṣeṇa| vallabhaghoṣa-suteneti⟨.⟩ likhitam idaṃ vaṇik{a} 175 siUllā-su-

⟨56⟩ ta-ha⟨ra⟩dāśena|| Asti kṣoṇīśvarāṇām amala-malirucām anvayāT kaustu-

⟨57⟩ bhābhaḥ śaurya-tyāg-āmvu-rāśir vviracita-vidhivad dāna-śubhrīkr̥tābhraḥ| śrīmā-

⟨58⟩ ñ janmejayākṣas tr̥daśa-pati-samaḥ kr̥¿cchna?-gāṁ bhoktu-kāmaḥ prakhyā-

⟨59⟩ ta-dvesī-vaṅśa-prati-dalana-paṭur bhūpati⟨ḥ⟩ soma-vaṅse|| jñeyāśehārtha-

⟨60⟩ śāstra-smr̥ti-vimala-dhiyā veda-vedāṅga-vidyā-śīkṣā-kalpetihāsa-pra-

⟨61⟩ katṭā-sura-guru-prāpta-bhūyiṣṭha-dhāmnā| nāmnā sādhāraṇena dvija-vara-vidhi-

⟨62⟩ nā mantriṇā yasya rājyaṁ nirvyūḍhāṁ soyamucchaiḥ tr̥jagati vidhito deva-ja-

⟨63⟩ namejaya-śrīḥ|| evam aparam ātma-śreyorthaṁ mātā-pitroś ca Etad vi-

⟨64⟩ ṣaya-prativaddha-konnatirā-grāma⟨ḥ⟩ tathā kontakapallī-viṣayīya-konnapallī-nāma grā-

⟨65⟩ ma-dvayam asmā Eva śāsanī-kr̥tya pradattam iti⟨.⟩

Apparatus

⟨1⟩ @ @@ Om⟨.⟩ ST.

⟨2⟩ -nūp¿ū?⟨u⟩ra- ⬦ -nūpura- ST.

⟨3⟩ -diṅkānādig-deśā° ⬦ diṁṇnānādigṇdeś ST • There are numerous printing errors in Shastri and Tripathy 2011–2012’s edition.

⟨6⟩ °ṭṭālikā- ⬦ ṭṭalikā- ST • The notation of the long ā is the same as the one used in bhaṭṭāraka, lines 8 and 10. — ⟨6⟩ -devakulārāmodyāna- ⬦ devakulṇārām-odhāna ST.

⟨9⟩ -m¿a?⟨ā⟩heśvara- ⬦ -maheśvara- ST.

⟨12⟩ harṣadat⟨t⟩a ⬦ haṣadat⟨t⟩a ST.

⟨13⟩ -ku⟨⟨ṭu⟩⟩mvi- ⬦ -kuṭūmvi- ST.

⟨14⟩ samāhartr̥- ⬦ samāhatr̥ ST.

⟨16⟩ °mābhir ayaṁ ⬦ °mābhirkayaṁ ST • This is one of the numerous printing errors in Shastri and Tripathy 2011–2012’s edition.

⟨17⟩ °dhiḥ ⬦ °dhig ST • This is one of the numerous printing errors in Shastri and Tripathy 2011–2012’s edition.

⟨20⟩ gotrāya Aṅgirasa-vārhaspatya-pravarāya m¿o?⟨ā⟩dhyandina-vājasaneya • The complete line is missing in Shastri and Tripathy 2011–2012’s edition

⟨25⟩ -vuddhyā ⬦ -vuddhya ST.

⟨28⟩ asmadīyā dharmma- ⬦ asmadīya dharma- ST.

⟨39⟩ bhūmi-dātā ⬦ bhūmi-dāttā ST.

⟨40⟩ Ubhau tau ⬦ tau ST.

⟨42⟩ hāray¿ate?⟨ed⟩ • I introduce this correction in order to respect the metric rules. See the reading of the verse 64 suggested by Sircar 1965.

⟨48⟩ pārthivendrā⟨n⟩pārthivendrā ST.

⟨49⟩ °lolāṁ ⬦ °lolaṁ ST.

⟨51⟩ °rttayo ⬦ °rttyo ST.

⟨52⟩ -janamejaya- ⬦ janameyjaya ST.

⟨54⟩ mahāsāndhivigrahi ⬦ mahāsādhvigrahi ST. — ⟨54⟩ -kāyastha- ⬦ -(kā)tastha ST.

⟨57⟩ °bhābhaḥ ⬦ °bhbhāḥ ST.

⟨60⟩ -vidyā- ⬦ -vidhā- ST.

⟨61⟩ -prāpta- ⬦ -prāta- ST.

Bibliography

Shastri 1995, p. 383 mentions the set of the the three Gopalpur plates in his addenda. Photos available here : https://didomena.ehess.fr/concern/data_sets/zg64tv66h

Primary

[ST] Shastri, Ajay Mitra and Snigdha Tripathy. 2011–2012. “Three copper-plate charters of Mahābhavagupta I, Janamejaya from Gopālpur, year 1, 10 and 12.” Epigraphia Indica 43 (1), pp. 91–137. Pages 126–137.

Secondary

Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Page 383.

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 121–123.