SII 23.129: original edition by G.V. Srinivasa Rao

Version: (1e99311), last modified (35c3e87).

Edition

⟨1⟩ [*********] nāthagajayūthaharaḥ purāsīT tadvaṃśyaḥ parapirajinmaḷavajicchrī-

⟨2⟩ vīratuṃgo muto jā(to)osmā datipira Ityanupama stasmādabhūt saṃ-

⟨3⟩ ghakṛT Tsmāccrīnṛpakesarī vivadṛdhe yo bāla Ēvora(g)ai

⟨4⟩ statsūnuḥ paradurggamarddana Iti khyātassavātāvijiT tasya samarābhirā-

⟨5⟩ maḥ putrassutrāmatejasaḥ kadhirājamaṃgalājau yonijaghāna ca-

⟨6⟩ ḷukkiM tasyācyuta{ṃ}sya kamaleva sarasvatīva patmotbhavasya girije (va)

⟨7⟩ harasya sākṣāT preyasyabhūdanupameti yathārtthanāmnā śrīcoḷarājadu-

⟨8⟩ hitā yaduvaṃśaketoḥ tasyā masya babhūva bhūtira parāmmīnāmaḷākhyā-

⟨9⟩ ndadhaN śramānvikramakesarīti samare labdhānyanāmā nṛpaḥ kāverī-

⟨10⟩ vāri śoṇaṃ samakṛta rudhiraiḥ pallavasya dhvajinyāḥ yo vīroḥ

⟨11⟩ vīrapāṇḍyaṃ vyajayata samare vañciveḷantako bhūT mattāri sāmajā-

⟨12⟩ hatvā vasanvikramakesarī koṭuṃ pāḷūppurādīndramābikāvivarodare -

⟨13⟩ vidvatkalpatarau kṣītīśvarakaradvadvāMbujendau bhuvaṃ yasmiN śāsati

⟨14⟩ medinī⟨M⟩ jayaramā śrīkīrttivāgvallabhe taikṣṇya nnetrayuge bhuvoścala-

⟨15⟩ natā keśeṣu kārṣṇya ntanau tanvinā ntanutā bhavaTsta nayuge cānnyonya-

⟨16⟩ (saMbā)dhanaM tasyābhūT devyau kaṟṟabi varaguṇa samāhvaye satyau

⟨17⟩ kaṟṟabi rabhavajjananī parāntakādityaparmmaṇo kamrakamrāṇāM Ātreya-

⟨18⟩ gotrajasśrīmā nmādhuro (na)gendrapāragaḥ vidyārāśestaporāśe śśi-

⟨19⟩ ṣyo śrahṛnmallikārjjunaḥ (sthāna)traya mutthāpya pratiṣṭhāpya maheśvaraM

⟨20⟩ svanāmnā priyayo rnnāmnā sodāT bṛhanmaṭhaM tasmai kālamukhā-

⟨21⟩ khyā na yati mukhyāya yādavaḥ prādādekādaśagrāma vinibandhaM bṛhanmaṭhaM

⟨22⟩ pañcāśatāma sitaktra tapodhanānāM bhuttyai brahanmaṭha [***] (gu) ra-

⟨23⟩ ve sa rājā naivedya gandhakusumākṣata dhūpadīpa tāMbūla [***]

⟨24⟩ [***] maheśvarasya

Bibliography

Digital edition of SII 23.129 by Srinivasa Rao 1979 converted to DHARMA conventions by Emmanuel Francis.

Primary

[SII] Srinivasa Rao, G.V. 1979. South Indian inscriptions. Volume XXIII: inscriptions collected during the year 1906-07. South Indian Inscriptions 23. Delhi: Archaeological survey of India (Director-General). Pages 101–102, item 129.