SII 19.357: original edition by G.V. Srinivasa Rao, Dines Chandra Sircar and G.S. Gai – No. 357. (A.R. No. 164 of 1929.) GŌVINDAPUTTŪR, UDAIYARPALAYAM TALUK, TIRUCHIRAPPALLI DISTRICT. ON THE NORTH AND WEST WALLS OF THE CENTRAL SHRINE, GAṄGĀJAṬĀDHARA TEMPLE.
Editor: Emmanuel Francis.
Identifier: DHARMA_INSSIIv19p0i0357.
Summary: This is a bilingual record in Sanskrit and Tamil, stating that Ambalavaṉ Paḻuvūr-Nakkaṉ of Kavuḷālam (Kolar) who was a nobleman of the king’s council and who had obtained the title Vikramaśōḻa-Mahārājaṉ after the surname of his over-lord, built the temple of Vijayamaṅgalattu-Mahādēva with stone at Periya-Śrīvānavaṉmahādēvi-chaturvēdimaṅgalam a brahmadēya on the nothern bank of the river and made an endowment of the village Neḍuvāyil with its surrounding hamlets for offerings, worship and all other requirements of the temple after purchasing it tax-free from the assembly of the village. In the Sanskrit portion with which the inscription begins, the donor is said to have been a member of the fourth caste and a personification of all the good qualities, with whose valour the king was greatly pleased and conferred on him the title ‘Vikrama-Chōḷa-Mahārāja’. The inscription has been assigned to king Uttama-Chōḷa M.E.R. for 1929 (Part II, para 29). The inscription from line 42 to 83 which is in continuation of the above is in smaller and also ornate style of writing and is faulty throughout. It purports to register an order issued in the 7th year of Rājarājadēva by the same donor (who is here called Rājarāja-Pallavaraiyaṉ) while he was camping at Śrī Vijayamaṅgalam, fixing in elaborate detail all the requirements in terms of paddy, for feeding 30 Śivayōgins and 20 Brāhmaṇas daily in the temple and for the maintenance of the several members of the temple staffs, which were to be met from the annual produce of the land granted.
Hand description:
Languages: Sanskrit, Tamil.
Repository: South Indian Inscriptions (Original Edition) (south-indian-inscriptions).
Version: (88bc7f6), last modified (270d669).
Edition
⟨1⟩ ||| svasti śrī |||~
kuvalālasamudbhavaḥ sukirnti ⟨2⟩ paḻuvūrnakkaIi pratitanāmā muravairiva [1+] rira⟨3⟩baḥ jātavarṇṇapravaro saṃśakaraḥ samāvirāsiT |||~ ⟨4⟩ yamartthina styāyamupāttavigrahaM [1+] biṣaTjanāḥ gr¿o?⟨ā⟩⟨5⟩hyaguṇaṁ [1+] śarīriṇāM Anaṃgamaṃ gānvayinaM mṛgekṣaṇā ⟨6⟩ vidanti dharmaṁ satanuM pipaścitaḥ |||~ soyaṁ svavikramāpta ⟨7⟩ khalārṇṇavāMbarākaragrahādvīryaṁ toṣitādvikramacoḷa nṛpālla⟨8⟩bthavikramacoḷa mahārājābhidhosya rājñaścaturdaśe varṣe mahā⟨9⟩ti śrīvānavan· mahādevyagrahāre śrīvijayamaṃgale vasataḥ śa⟨10⟩Mbhormandiraṁ śilāmayaM pidhāyāsyai(va) grāmasya svabhūtāM ne⟨11⟩ṭuvāyil· nāma grāmaṭīkā mmahāparṣadaḥ kvitrā svavittadānā daka⟨12⟩rāñca kṛtvā tasyaiva śaMbho rāśaśaśaṃkasthite rarcanoTsavādyarttha⟨13⟩prādāT ||||~
kopparakesaripanma⟨r⟩kku yāṇṭu 10 4~Āvatu Uṭaiy⟨14⟩ār peruṉtiṟattu kuvaḷālamuṭaiyāṉ Ampalavan paḻuvūr⟨15⟩nakkaṉāṉa vikramaśoḻamahārājaneṉ vaṭakarai brahmadeya⟨16⟩m periya śrī vānavaṉmahādevicaturvedimaṅkalattu śrīvijayamaṅkalat⟨17⟩tu mahādevar śrīvimāṉam kallāl Eḻuṉtaruḷuvittu Idevarkkut ti⟨18⟩ruvamirtuk=kum tiruviḷak=kuk=kum śrībalik=kum tirumeypūccuk=kum tiruppūkaik⟨19⟩kum tirunaṉtavāṉappuṟattuk=kum tiruviḻāvuk=kum snapaṉaṅkaḷuk=kum maṟṟum ⟨20⟩ Idevark=ku veṇṭum Ārātiṉaikaḷ Eppeṟpaṭṭaṉa Avaiccuk=kum Ut=tamāgra(M) ⟨21⟩ māka ṉāṉ kuṭutta Ūrāvatu Ipperiya śrīvānavaṉmahādevicaturvedima⟨22⟩ṅkalattu vaṭapiṭākai neṭuvāyilum ⟨23⟩ Itu [4+] ppacam Ūr tāmaraiṉal⟨24⟩lūrum tiruccenivalamum ma(ṇ)kulakku⟨25⟩ṟucciyum Uḷppaṭa Inevāyil vaḷai⟨26⟩yilc cuṟṟumuṟṟum Ivūr ni(r)nilamum puṉ⟨27⟩ceyum meṉceyum menokkina maramum kiḻ⟨28⟩ṉokkina kiṇaṟum kuḷamum koṭṭakamum puṟṟum teṟṟiyu(m ma)⟨29⟩ṟṟum Uṭumpoṭi Āmai taviḻṉtatu Eppeṟppaṭ(ṭa)⟨30⟩tum Ivūr Ilaik=kulamum taṟippuṭavaiyum kaṇ⟨31⟩ṇālak (kā)ṇamu mikāṟppāṭṭamum Ulaiyum Ulaippāṭṭamum ⟨32⟩ Uḷpaṭa Ivūr vaḷaiyilccuṟṟumuṟṟum Ipperiyaśrīvānavaṉ⟨33⟩mahādeviccaturvedimaṅkalattu peruṅkuṟip perumakkaḷpakkal vilai⟨34⟩koṇṭu Uṭaiyeṉṉā⟨y⟩ Immahāsabhaiyārkke Eḻuṉūṟu kācu kuṭu⟨35⟩ttu IṟaiIḻicci Ipparicu IṟaiIliyāka ṉān UṭaiEnṉāy Iruṉ⟨36⟩ta I neṭuvāyil muṟṟum I śrīvijayamaṅkalattu mahādevarkku mu⟨37⟩ṉkaṭṭappaṭṭa Eppeṟppaṭṭa tiruvārātiṉaikaḷukkum bhogamākak kuṭutte⟨38⟩ṉ kuvaḷālamuṭaiyān Ampalavaṉ paḻuvūrnakkaṉāṉa vikraśoḻamahā⟨39⟩rājaneṉ Ivai panmahāEśvararakṣai Aṟam maṟavarkka Aṟam mallatu tuṇaiyillai ⟨40⟩ Ivare colla Eḻutinne Ivūr maddhyasthan ninṟān Ārāamutāna vānavamātevip peruṅkā⟨41⟩viti Ivai Enneḻuttu ||||~ I neṭuvāyilum neṭuvāyil cuṟṟiṉa piṭākai⟨42⟩kaḷum mitteva⟨r⟩kku Iṟukkakaṭava Iṟai I śrīkoyiṟkāl Ūrkkāl paḻuvūr nakkaṉṉāl ⟨43⟩ tirumuṟṟattu Aḷakkakaṭavanellu vālli nel kaṟa [12+] ṟcettal nikki kūṭṭal vetam pāta⟨44⟩ṉa Aṭṭaka⟨ṭa⟩va nellu Āyirakkalammu tuḷaikaḻaiñcu [2+] ṉatta poṉ kā(cu) niṟaikkallā(l) ⟨45⟩ poṉ nūṟṟukkaḻaiñcum taṟippuṭavai Oṉṟu kālp poṉ peṟuvaṉa puṭavai paṉniraṇṭum ⟨46⟩ neyi Eṇṇai mukkalam kollar Ulaippāṭṭam Oru � Āyarppalam neṭuvāyil te [4+] Ittu⟨47⟩k=ku nibe⟨nda⟩m ceyitapaṭi civayogi brāhmaṇar muppatiṉmarum brā(hma)ṇar Irupatiṉmarum Āka Aimpatiṉmaṟkku Oruvaṉukku nica⟨48⟩tam Arici Iru nāḻiyāka Iru nāḻikku nellu Ainnāḻiyāka Aim{p}pattiṉmaṟku nittam nellu Irukalaṉe Eḻukuṟuṇi Iru nāḻi⟨49⟩yum ney muṉ(ṉā)ḻi Āḻākkukku ne(y) nāḻikku nellu tūṇiyāka (I)mmuṉṉāḻi Āḻākkukku nittam (kala)ṉe (nā)⟨50⟩ṉāḻiyum karik=ku nellu tūṇi puḷiṅkaṟik=ku moruk=ku nelluk kuṟuṇiyum Aṭṭiyuṇṇa morukku nellu patakkum ⟨51⟩ Uppa nāḻikku nellu Uḻakkāka Uppu Aiynāḻikku nellu AṟunāḻiUḻakkum veṟṟillaippaṟṟu Oṉṟiṉukku nel⟨52⟩lu Irunāḻiyāka veṟṟillaippaṟṟu muṉṟiṉukku nellu Aṟunāḻiyum veṟuṅkāy nāḻi nel lukku pattāka veṟuṅkāy nūṟukku nel⟨53⟩lu patiṉnāḻiyum Āka nicatam nellu nāṟkalaṉe {nāṟkalaṉe} Aiykuṟuṇi nāṉāḻi Uḻakkāka Orāṭṭaināḷaikku nellu Āyirattaṟunūṟṟu Ai⟨54⟩kalaṉe Irutūṇimukkuṟuṇi Irunāḻim viṟakiṭuvāṉ ṉoruvaṉukku nicatam nelluk ku(ṟu)ṇiyum Aṭuvāṉ ṉoruvaṉukku nicatam nelluk kuṟuṇi⟨55⟩yum Āka nicatam nellu patakkāka Orāṭṭai nāḷaikku nellu Aṟupatiṉkala(mum) Ivviruvaṟkum puṭavaimutal Oruvaṉukku Oru kācukku nellu ⟨56⟩ patiṉkalammāka Iruvaṟkkum kāciraṇṭiṉāl nellu Irupatiṉkalamum civayogi brāhmaṇaṟ mu⟨p⟩patiṉmarum br¿a?⟨ā⟩hmaṇaṟ Irupatiṉmaru⟨57⟩⟨m⟩ Āka Aimpatiṉvaṟku caṉivāram Eṇṇai nāḻi Uriyum Ayaṉavāram Eṇṇai nāḻi Uriyum Eṇṇai nāḻikku nellu tūṇiyāka ⟨58⟩ Orāṭṭaināḷaikku Eṇṇai kalaṉe Irutūṇi Iru nāḻikku nellu Aiy(m)pattu nāṟkalamum nicatam payaṟu kuṟuṇi nā(ṉā)ḻiy(ā)⟨59⟩ka payaṟu nāḻikku nellu Irunāḻiyāka Orāṭṭai nāḷaikku payaṟu nālpattaiy⟨ṅ⟩ kalammāka kācu Oṉṟukku payaṟu Aiy⟨60⟩⟨ṅ⟩(kala)mmāka payaṟu [4+] kalanellu toṇṇūṟṟu kala⟨m⟩ kācu Oṉṟukku nellu patak [4+] māka Inellukku kācu Oṉṟu [2+] ⟨61⟩ nicatam miḷaku Uḻakkarai kaṭuku [4+] kkāka Orāṭṭaināḷaikku Irukalaṉe tūṇi Irunāḻikku kācu muṉṟum nicatam cirakam Oru piṭiyāka Orā⟨62⟩ṭṭaināḷaikku patakku AṟunāḻiUriyum peruṅkāyam nicatam Araikkaḻaintāka Orāṭṭaināḷaikku nūṟṟu Eṇpati⟨ṉka⟩ḻantiṉnāl kācu Onṟum Āka (kācu) ⟨63⟩ patiṉAintaraikkum kācu Oṉṟukku nellu patiṉkalamāka nellu nūṟṟuAimpattu Aiya(ṅ)kalattāl ⟨na⟩ntavāṉa kaṭa(mai) kācil niṅku kācu patiṉAin(tu) ⟨64⟩ cālai tukuttu meḻuki paṇṭi Aṭṭuvāḷ ḷoruttikku nicatam nellu Irunāḻiyāka Orāṭṭai nāḷaikku nellu Eḻukalane tūṇipatakku Eccil E⟨65⟩ṭuttu Eccilmaṇṭalam ceytu kalam cāmpal Iṭuvāḷ Oruttikku nicatam nellu puṭavai mu⟨ta⟩l Eṟṟi nāṉā⟨ḻi⟩yāl Orāṭṭaināḷaikku nel⟨66⟩lu patiṅkalam tiruppatiyam viṇṇappamceyvār Iruvaṟku puṭavaimutal Uḷpaṭa nicatam nellu patakku nāṉāḻiyāka Orāṭṭaināḷaikku ne⟨67⟩llu Eḻupattaiṅkalam kopurattu meykāppāṉ noruvaṉ Ivaṉṉe cālai Uṇ veṇkala nūṟum Eṇṇi pukuvikkavu pota vaippikkavu⟨m⟩ kaṭa⟨68⟩vā⟨ṉ⟩Āka puṭavaimutal Uḷpaṭa nicatam nellu kuṟuṇi Iru⟨nā⟩ḻiyāka Ōrāṭṭai nāḷaikku nellu mu⟨p⟩pattueḻukalaṉe tūṇippatakku cālaikku kalam I⟨69⟩ṭa kucavaṉ noruvaṉukku nicatam nellu Irunāḻiyāka Orāṭṭaināḷaikku Eḻukalaṉe tūṇippatakkum cotivi colluvāṉ Irupatt(e)⟨70⟩ḻu nāḷk kūṟṟuOlai kāpurattu tūkka nicatam nellu kuṟuṇiyāka Orāṭṭaināḷai nellu muppatiṉ kalamum Uttamāgrattil Uṇṉu⟨m⟩ brāhmaṇarkku ⟨71⟩ Adhyayya⟨ṉa⟩m ceyvā [2+] koḷḷum brāhmaṇaṉ Oruvaṉukku nicatam nellu kuṟuṇiyāka Orāṭṭainā⟨ḷai⟩kku nellu ⟨ppa⟩tiṉkalamum Ivaṉukkey pu⟨72⟩ṭavaimu⟨ta⟩l kā{cu}caraiyāl nellu Ai⟨ṅ⟩kalamum Uttamāgrattu Uṇṉum brāhmaṇa civayogikaḷum brāhmaṇa⟨ṟ⟩ku magrattu⟨k⟩ku cantaṉattukku ⟨73⟩ kācu Araiyāl nellu Ai⟨ṅ⟩kalamu⟨m⟩ Irā śrībelikku beliArici nāḻiyāl nicatam nellu Irunāḻiyāka Orāṭṭaināḷaikku nellu E⟨74⟩ḻukaleṉa tūṇi(p pata)kkum ⟨75⟩ caṟkarai nicatam (Ai)mpalam Āka Orāṭṭaināḷaikku niṟai patiṉṉeṭṭu kācu Oṉṟukku niṟai paṉniraṇṭāka niṟai patiṉṉe [2+] ⟨76⟩ (ciṉ)nāl kācu Oṉṟaraiyu⟨m⟩ nicatam puḷi Irunāḻiyāka Orāṭṭaināḷaikku Eḻunūṟṟu Irupatiṉ nāḻiyiṉāl kācu Oṉṟum ⟨77⟩ Ibrahmateyam ce⟨y⟩ta periyatevar I śrī vijayamaṅkalatevarkku tiruvuṇṇāḻikaippuṟam Āka IṟaiIli kuṭutta paṅku (E)ṭṭiṉa nāllu śrī Irājarā[ja*]tevar⟨k⟩ku yāṇṭu Eḻāvatu mutal I śrīvimā⟨na⟩ṅ kal⟨lāl⟩(ḷ) Eḻuntaruḷivitta Irājarājappalla Araiya⟨78⟩ṉṉe Ippaṅku Eṭṭiṉnālu ceyyumpaṭimāṟṟu kalli⟨l⟩ veṭṭiṉapaṭi tiru⟨vamu⟩tarici potu nāṉāḻiyāka muṉṟu potaikku nicatam Arici kuṟu⟨ṇi⟩ nāṉāḻiyāl A⟨y⟩n tiraṇṭuvaṇṇattāl nellu mukkuṟuṇi Aṟunāḻiyum neymutu potoru piṭiyāka muṉṟu potaikku neyamutu Āḻākke Orupiṭi⟨79⟩kku nāḻikku nellu tūṇiyāka ney Āḻākke Orupiṭikku nicatam nellu Aṟunāḻiyum porikkaṟiyamutu muṉṟu potaikku nicatam nellu Irunāḻi Uriy Aṭaikkāyamutu potu nālāka muṉṟu potaikku pākku paṉniraṇṭum veṟṟilaikku nicatam nellu muṉṉāḻiyum tayiramutu po⟨80⟩tu Uriyāka muṉṟupotukku tayir nāḻi Urikku nicatam nellu muṉṉānāḻi muḻākkum nontāviḷakku Aintukku viḷakkoṉṟukku neyi U⟨ḻa⟩kkāka viḷakku Aintukku nicatam ney nāḻi Uḻa⟨k⟩kāka ney nāḻikku nellu tūṇiyāka ney nāḻi Uḻa⟨k⟩ku⟨k⟩ku nicatam nellu A⟨y⟩ṅkuṟuṇiyum nilamāli [2+] ni⟨81⟩r poka vaṭṭuva {ṉ}ṉukku nicata nellu Irunāḻi yuḻakkum kaṇakkeḻutuvā{ṉ}ṉukku nicatam nellu nāṉāḻiyum Irā śrībeliviḷakku Iraṇṭukku Eṇṇai Āḻākke Oru piṭikku Eṇṇai nāḻikku nellu tūṇiyāka Eṇṇai Āḻākke Oru piṭikku nicatam nellu Aṟunāḻiyum Āka nicatam ⟨82⟩ nellu kalaṉey Oru nāḻi Uriyāka Orāṭṭaināḷaikku nellu muṉṉūṟṟu AṟupattuAiy⟨ṅ⟩ kalaṉey Eḻukuṟuṇi nāṉāḻiyum [||] Aṟamaṟavelkka Aṟammallatu tuṇaiyillai Ivai paṉmahāheśvararakṣai [||]
Bibliography
Digital edition of SII 19.357 by Srinivasa Rao et al. 1967 converted to DHARMA conventions by Emmanuel Francis.
Primary
[SII] Srinivasa Rao, G.V., Dines Chandra Sircar and G.S. Gai. 1967. South-Indian inscriptions. Volume XIX: Inscriptions of Parakesarivarman. South Indian Inscriptions 19. Delhi: Archaeological survey of India (Manager of Publications). Pages 183–186, item 357.
Commentary
(41–82) I neṭuvāyilum neṭuvāyil cuṟṟiṉa piṭākai⟨42⟩kaḷum ... The following is a continuation of the above in smaller and less ornate style of writing which is also faulty In language.