Vēlūrpāḷaiyam plates, time of Nandivarman, year 6

Editor: Emmanuel Francis.

Identifier: DHARMA_INSPallava00121.

Hand description:

Languages: Sanskrit, Tamil.

Repository: Pallava (tfa-pallava-epigraphy).

Version: (61a9e6c), last modified (c535aa0).

Edition

Seal

⟨1⟩ ...

Plates

⟨Page 1r⟩

⟨Page 1v⟩ ⟨1v1=1⟩ svasti śrīḥ namaś śivāya ||~

I. Śārdūlavikrīḍita

nityaM vyāpi nirāmayaM paramayā bhaktyādhigamyaṁ śivaM

a

vācān dūram aci⟨1v2=2⟩ntyam akṣayam iti prodgīyamānaM· budhaiḥ

b

saṁyamyendriya-vāhinīṁ yati-varair yyan mṛ(g)yate santa⟨1v3=3⟩ta(M)

c

tejas tat paramārttha-sac cirataran niśreyasāyāstu va⟨ḥ⟩ ||~

d
II. Śārdūlavikrīḍita

śarvvāṇīkucakuṁkumāṁka(śu)bhakasubha⟨4⟩gāḥ proddāmadarppāmara-

a

dveṣivrātavadhūprasādhanaparāmṛṣṭiprasaṁgocitāḥ

b

yuṣmānpāntu yu⟨5⟩gāntavahnivilasaddīprāstracakrāśriraṁ

c

śrīkaṇṭhasya śikhaṇḍaratnaruciravyāḷāṁgadā bāha⟨6⟩vaḥ

d
III. Śārdūlavikrīḍita

Āsīd aṁbujanābhanābhikamalā(dbra)hmā tatopyaṁgirā(s)

a

(ta)smāddevagurustataśśubhamatiśśaṁyu⟨7⟩stataśśāṁ(yava)

b

{s}tasmātku(m)bhasamudbhava⟨ḥ⟩ smararipo(rdrau)ṇistatoṁśaḥ kramād

c

asmādvismayanīyakīrttira⟨8⟩khila(kṣmā)vallabhaḥ pallavaḥ

d
IV. Upajāti

vaṁśastatova⟨r⟩ttata pallavānāṁ

a

rakṣāvidhidhvastavipalla(vā)(m·)

b

bhū⟨Page 2r⟩⟨2r1=9⟩bhārakhedālasapannagendra-

c

sāhāyyaniṣṇātabhujārggaḷānām·

d
V. Upajāti

Aśokavarmmādiṣu devabhūyaṁ

a

ga⟨10⟩te(ṣu vaṁśye)ṣvatha pārtthiveṣu

b

vaṁśasyacū¿ḷ?⟨ḍ⟩āmaṇirāvirāsīd

c

bharttendirāyā Iva kāḷabharttā ||~

d
VI. Upajāti

⟨11⟩ tat-sutād ajani cūtapallavād

a

vīrakūrcca Iti viśrutāhvayaḥ

b

yaḥ phaṇīndrasutayā sahāgrahīd

c

rāja⟨12⟩cihnamakhilaṁ yaśodhanaḥ

d
VII. Anuṣṭubh

Anvavāyanabhaśrandra⟨ḥ⟩

a

skandaśiṣyastatobhavat

b

⟨d⟩vijānāṁ ghaṭikāṁ rājñas

c

satya⟨13⟩senā¿t?⟨j⟩jahāra yaḥ |

d
VIII. Upendravajrā

gṛhītakāñcīnagarastatobhūt

a

kumāraviṣṇussamareṣu ji(ṣṇu)

b

bharttā bhuvo⟨14⟩bhūdatha buddhava⟨r⟩mmā

c

yaścoḷasainyārṇṇava¿v?⟨b⟩āḍabāgniḥ

d
IX. Upajāti

saviṣṇugope ca narendrabṛnde

a

gate ⟨15⟩ tatojāyata nandivarmmā

b

Anugrahādyena pinākapāṇeḥ

c

pranarttito dṛṣṭiviṣaḥ phaṇīndraḥ

d
X. Pr̥thvī

Atha prathitavikra⟨16⟩mo jagati siṁhavarmmāhvayān

a

nṛpātparamadāpahādajani siṁhaviṣṇu⟨r⟩jayī{ḥ}

b

lasatkramukamaṇḍalāḥ ka¿ḷ?⟨l⟩ama⟨17⟩kānanālaṁkṛtāḥ

c

kavīratanayāñcitāssapadi yena coḷā hṛtāḥ

d
XI. Upajāti

tadā¿n?⟨t⟩majādāvirabhūnmahendrād

a

upe⟨Page 2v⟩⟨2v1=18⟩ndrakīrtti⟨r⟩nnarasiṁhavarmmā

b

vātāpimaddhye vijitāriva(rgga)⟨ḥ⟩

c

sthitañjayastambhamalam·bhayadyaḥ

d
XII. Anuṣṭubh

tataḥ paramadaddhva⟨19⟩ṁsī

a

babhūva parameśvaraḥ

b

cāḷukyakṣitibhṛtsainya-

c

dhvāntadhvaṁsadivākaraḥ

d
XIII. Upajāti

tatputrasūnurnnarasiṁhavarmmā

a

pu⟨20⟩nar¿y?⟨v⟩yadhādyo ghaṭikāṁ dvijānāṁ

b

śilāmayaṁ veśma-śaśāṁkamauleḥ

c

kailāsaka¿t?⟨l⟩pañca mahendraka⟨21⟩¿t?⟨l⟩paḥ

d
XIV. Anuṣṭubh

tatsūnurbhūbhṛtāṁ (m)ānyo

a

babhūva parameśvaraḥ

b

mānavena krameṇorvvīm

c

aśād yaḥ kali-śāsanaḥ

d
XV. Viyoginī

tad-a⟨22⟩nantaramanvayasya lakṣmīñ

a

catura(mbho)nidhivāsasā sahorvvyā

b

samavāpadaśeṣapūrvva(bhū)⟨23⟩bhṛd-

c

guṇasaṁmeḷanadhāma nandivarmmā

d
XVI. Upajāti

tasyāṁburāśeriva vāhinīnān

a

nāthasya nānāguṇara(tna)⟨24⟩dhāmnaḥ

b

dhīrasya bhūbhṛdvaralabdhajanmā

c

reveva revā mahiṣī babhūva

d
XVII. Śārdūlavikrīḍita

tasyāmāvirabhū⟨t⟩trilokaparira⟨25⟩(kṣā)⟨r⟩tthaḥ kṣamānandana¿ḥ?⟨s⟩

a

sākṣādaṁburuhekṣaṇassvayamiha śrīdantivarmmā nṛpaḥ

b

śauryyatyāgakṛtajña⟨26⟩tādiramalo yasminguṇānāṁ gaṇaḥ

c

pr(ā)pt(ā)nyonyasamāgamotsava Iva prāpatpra⟨ti⟩ṣṭhāñci⟨Page 3r⟩⟨3r1=27⟩rāt·

d
XVIII. Śārdūlavikrīḍita

prakhyātasya kada(mba)vaṁ⟨śa⟩tilakasyorvvīpaterātmajā

a

vīrāṇāṁ prathamasyaṁ pallavamahārāja⟨28⟩sya tejasvinaḥ

b

Ākhyāmaggaḷanimmaṭīti ⟨da⟩dhatī śuddhānvavāyocitā

c

(bha)rttustasya bhuvo ⟨29⟩ babhūva mahiṣī gaurīva jetuḥ pur¿a?⟨ā⟩|~

d
XIX. Indravajrā

śrīnandivarmmāṇamasūta seyaṁ

a

sandhyeva te⟨30⟩jasvinamambikeva

b

kumāramatyadbhutaśaktiyuktaṁ

c

yathā jayantaṁ jayinaṁ śacīva |~

d
XX. Vasantatilakā

Utkhāta⟨31⟩-khaḍga-nihata-dvipa-kumbha-mukta

a

muktāphalaprapāsite samarāṁgaṇe yaḥ (|)

b

śatrū⟨32⟩nnihatya samavāpadananyala¿v?⟨bh⟩yāṁ

c

rājyaśiśr¿a?⟨i⟩yaṁ svabhujavikramadarppaśālī |~

d
XXI. Śārdūlavikrīḍita

U(dya)ānaṁ ma⟨33⟩dhunā guṇaiḥ kulabh¿u?⟨ū⟩va¿ḥ?⟨ś⟩ śīlena vāme¿rt?⟨k⟩ṣaṇā

a

tyāgenārtthapatiśśrutena vinaya⟨34⟩ssūryyeṇa pa¿t?⟨d⟩mākaraḥ

b

prāleyadyutinā payodasamayāpāye nabhaḥprāṁgaṇan

c

nai⟨35⟩vaṁ (bhā)ti tathā yathā jagadidaṁ yena ¿t?⟨k⟩ṣamābandhunā

d
XXII. Sragdharā

pṛthvīpālasya tasya pra¿dh?⟨th⟩itagu⟨Page 3v⟩⟨3v1=36⟩ṇaga(ṇo) bappabhaṭṭārakā¿g?⟨kh⟩yaś

a

śāstre vede ca sāṁkhye prakaṭitamahimā yajña⟨37⟩bhaṭṭābhidhāna¡ś!⟨ḥ⟩

b

śrīkaṭṭuppaḷḷināmni śrutavina⟨ya⟩dharastuṁgakailāsakalpaṁ

c

grā⟨38⟩mebālendumauler{bh}bhavanamakṛta yadbhaktiyogapra(tī)taḥ |~

d
XXIII. Upajāti

pitābhavadyasya ⟨39⟩ viśuddhabuddhir

a

ggirāmiveśaśśivadāsanāmā

b

mātābhavadyasya guṇaissama¿ś?⟨g⟩rai⟨40⟩r

c

ggarīyasī (dre)ṇamaṇirmmahīva |~

d
XXIV. Upajāti

pitāmaho yasya viśuddhavṛttir

a

dvijāgragaṇya⟨41⟩stamasānni¿pā?⟨ha⟩ntā

b

nidhiḥ kalānāmi(va) yajñanāmā

c

babhūva vikhyātayaśaḥprakāśaḥ

d
XXV. Anuṣṭubh

tasmai ⟨42⟩ devāya śarvvāya

a

pūjāsatrādikarmaṇe

b

sodā¿g?⟨d⟩grāmantirukkāṭṭup-

c

paḷḷināmāna⟨43⟩mīśvaraḥ ~

d
XXVI. Upajāti

vijñaptimatrākṛta coḷavaṁśa-

a

¿ḷ?⟨ḍ⟩āmaṇirvviśrutavikramaśrīḥ

b

dhīraḥ kumā⟨44⟩rāṁkuśanāmadheyas

c

tyāgena rādheyasamaḥ kṛtajñaḥ |~

d
XXVII. Anuṣṭubh

Atrājñaptir abhūn mantrī

a

na⟨Page 4r⟩⟨4r1=45⟩mpanāmā mahīpateḥ

b

Agradattānvayavyoma-

c

śarannīhāradīdhiti⟨ḥ⟩ |~

d
XXVIII. Anuṣṭubh

vāg-manaḥ(ka)ā⟨46⟩ya-karmmāṇi

a

parārtthānyeva yasya saḥ

b

māheśvaro manodhīraḥ praśastiṁ

c

kṛta⟨47⟩vān im(ām·) |~

d

puḻaṟkōṭṭattu nāyaṟu-nāṭṭu-t tiru-k-kāṭṭu-p-paḷḷi-p pañcavaram ĀIrakkā⟨4r4=48⟩ṭi Itu kōvicaiya nan=tivarmmaṟku yāṇṭu Āṟ-āvatu cōḻa-majar viṇṇappattā⟨4r5=49⟩l Iraiyūr Uṭaiyāṉ nampaṉ āṇatti-y-āka-t tiru-k-kāṭṭu-p-paḷḷi-c caṉṉa⟨4r6=50⟩... ⟨Page 4v⟩ ⟨4v1=⟩ ⟨Page 5r⟩ ⟨5r1=63⟩ kuttevatāṉamāy sarvva-parihāram-āka paradat=ti ceṉṟatu

XXIX. Mālinī

sukṛtam idam ajasraṁ ra¿t?⟨k⟩ṣate⟨5r2=64⟩ti¿t?⟨k⟩ṣitīśās

a

sakala-nṛpati-ketus so ’yam āgāmino vaḥ

b

hara-caraṇa-saroj(o)⟨5r3=65⟩ttaṁsa-cihnena mūrddhnā

c

mukuḷita-kara(pa)¿t?⟨d⟩mo vandate nandivarmmā

d
XXX. Śālinī

sarvvān etān bhāvinaḥ ⟨5r4=66⟩(rtthi)vendrān

a

bhūyo bhūyaḥ prārtthayaty eṣa rāmaḥ

b

sāmānyo ’yan dharmma-setu⟨r⟩ nnṛpāṇāṁ

c

⟨5r5=67⟩le kāle pa(ā)lanīyo bhava¿n?⟨d⟩bhiḥ |~

d
XXXI. Āryā

kara-kauśala-kṛta-yaśasā

a

ciṟṟaya-putre⟨5r6=68⟩ṇa patra-saṁgho ’yaM

b

[|] likhita¿ṁ?⟨ḥ⟩ peraya-nāmnā

c

sthapati-kula-vyoma-candreṇa |~

d

kaccip⟨69⟩pēṭṭai-m-maṉaiccēri-k kāṣṭhakāri makaṉ perayaṉ Eḻuttu |~

⟨Page 5v⟩

Apparatus

Plates

⟨48⟩ °majar ⬦ mahājar SII.

⟨63⟩ paradat=ti ⬦ paradatti SII.

⟨67⟩ bhava¿n?⟨d⟩bhiḥ Bbhav¿an?⟨īd⟩bh¿i?⟨a⟩ SII.

⟨68⟩ °vyoma° SII°vy¿ā?⟨o⟩ma° B.

Bibliography

Reported in ARIE 1910-1911 (ARIE/1910-1911/A/1910-1911/24), in Francis 2013 (IR 88).

Edited in Krishna Sastri 1916, with English translation (SII 2.98). Text and summary in Mahalingam 1988 (IP 121). Sanskrit text and French translation in Brocquet 1997 (B 60).

This revised edition by Emmanuel Francis, based on previous edition(s) and published visual documentation.

Primary

[SII] Krishna Sastri, H. 1916. South-Indian inscriptions. Volume II, Part V: Pallava copper-plate grants from Velurpalayam and Tandantottam. Including title page, preface, table of contents, list of plates, addenda and corrigenda, introduction and index of Volume II. South Indian Inscriptions 2.5. Madras: Government Press. Pages 501–517, item 98.

[IP] Mahalingam, T. V. 1988. Inscriptions of the Pallavas. New Delhi; Delhi: Indian Council of Historical Research; Agam Prakashan. Pages 372–379, item 121.

[B] Brocquet, Sylvain. 1997. “Les inscriptions sanskrites des Pallava : poésie, rituel, idéologie.” Thèse de doctorat, Université de la Sorbonne Nouvelle. Paris. Pages 700–718, item 60.

Secondary

ARIE 1910-1911. G.O. No. 832, 28th July 1911. Epigraphy. Recording the progress report of the Assistant Archaeological Superintendent for epigraphy, Southern Circle, for the year 1910-1911. Edited by H. Krishna Sastri. No place, 1911. Appendix A/1910-1911/24, pp. 14, 57-61.

Francis, Emmanuel. 2013. Le discours royal dans l'Inde du Sud ancienne : inscriptions et monuments Pallava, IVème-IXème siècles. Tome I : Introduction et sources. Publications de l'Institut orientaliste de Louvain 64. Louvain-la-Neuve; Paris: Université catholique de Louvain, Institut orientaliste; Peeters. Page 300, item IR 88.