Vēlūrpāḷaiyam plates, time of Nandivarman, year 6

Version: (e18547c), last modified (a62d33d).

Edition

Seal

⟨1⟩ ...

Plates

⟨Page 1r⟩

⟨Page 1v⟩

⟨1v1=1⟩ svasti śrīḥ namaś śivāya ||~ nityaM vyāpi nirāmayaM paramayā bhaktyādhigamyaṁ śivaM vācān dūram aci-

⟨1v2=2⟩ ntyam akṣayam iti prodgīyamānaM· budhaiḥ saṁyamyendriya-vāhinīṁ yati-varair yyan mṛ(g)yate santa-

⟨1v3=3⟩ ta(M) tejas tat paramārttha-sac cirataran niśreyasāyāstu va⟨ḥ⟩ ||~ śarvvāṇīkucakuṁkumāṁka(śu)bhakasubha-

⟨4⟩ gāḥ proddāmadarppāmaradveṣivrātavadhūprasādhanaparāmṛṣṭiprasaṁgocitāḥ yuṣmānpāntu yu-

⟨5⟩ gāntavahnivilasaddīprāstracakrāśriraṁ śrīkaṇṭhasya śikhaṇḍaratnaruciravyāḷāṁgadā bāha-

⟨6⟩ vaḥ Āsīd aṁbujanābhanābhikamalā(dbra)hmā tatopyaṁgirā(s) (ta)smāddevagurustataśśubhamatiśśaṁyu-

⟨7⟩ stataśśāṁ(yava){s}tasmātku(m)bhasamudbhava⟨ḥ⟩ smararipo(rdrau)ṇistatoṁśaḥ kramād asmādvismayanīyakīrttira-

⟨8⟩ khila(kṣmā)vallabhaḥ pallavaḥ vaṁśastatova⟨r⟩ttata pallavānāṁ rakṣāvidhidhvastavipalla(vā)(m·) bhū-

⟨Page 2r⟩

⟨2r1=9⟩ bhārakhedālasapannagendrasāhāyyaniṣṇātabhujārggaḷānām· Aśokavarmmādiṣu devabhūyaṁ ga-

⟨10⟩ te(ṣu vaṁśye)ṣvatha pārtthiveṣu vaṁśasyacū¿ḷ?āmaṇirāvirāsīd bharttendirāyā Iva kāḷabharttā ||~

⟨11⟩ tat-sutād ajani cūtapallavād vīrakūrcca Iti viśrutāhvayaḥ yaḥ phaṇīndrasutayā sahāgrahīd rāja-

⟨12⟩ cihnamakhilaṁ yaśodhanaḥ Anvavāyanabhaśrandra⟨ḥ⟩ skandaśiṣyastatobhavat ⟨d⟩vijānāṁ ghaṭikāṁ rājñas satya-

⟨13⟩ senā¿t?jahāra yaḥ | gṛhītakāñcīnagarastatobhūt kumāraviṣṇussamareṣu ji(ṣṇu)ḥ bharttā bhuvo-

⟨14⟩ bhūdatha buddhava⟨r⟩mmā yaścoḷasainyārṇṇava¿v?āḍabāgniḥ saviṣṇugope ca narendrabṛnde gate

⟨15⟩ tatojāyata nandivarmmā Anugrahādyena pinākapāṇeḥ pranarttito dṛṣṭiviṣaḥ phaṇīndraḥ Atha prathitavikra-

⟨16⟩ mo jagati siṁhavarmmāhvayān nṛpātparamadāpahādajani siṁhaviṣṇu⟨r⟩jayī{ḥ} lasatkramukamaṇḍalāḥ ka¿ḷ?ama-

⟨17⟩ kānanālaṁkṛtāḥ kavīratanayāñcitāssapadi yena coḷā hṛtāḥ tadā¿n?majādāvirabhūnmahendrād upe-

⟨Page 2v⟩

⟨2v1=18⟩ ndrakīrtti⟨r⟩nnarasiṁhavarmmā vātāpimaddhye vijitāriva(rgga)⟨ḥ⟩ sthitañjayastambhamalam·bhayadyaḥ tataḥ paramadaddhva-

⟨19⟩ ṁsī babhūva parameśvaraḥ cāḷukyakṣitibhṛtsainyadhvāntadhvaṁsadivākaraḥ tatputrasūnurnnarasiṁhavarmmā pu-

⟨20⟩ nar¿y?yadhādyo ghaṭikāṁ dvijānāṁ śilāmayaṁ veśma-śaśāṁkamauleḥ kailāsaka¿t?pañca mahendraka-

⟨21⟩ ¿t?paḥ tatsūnurbhūbhṛtāṁ (m)ānyo babhūva parameśvaraḥ mānavena krameṇorvvīm aśād yaḥ kali-śāsanaḥ tad-a-

⟨22⟩ nantaramanvayasya lakṣmīñ catura(mbho)nidhivāsasā sahorvvyā samavāpadaśeṣapūrvva(bhū)-

⟨23⟩ bhṛdguṇasaṁmeḷanadhāma nandivarmmā tasyāṁburāśeriva vāhinīnān nāthasya nānāguṇara(tna)-

⟨24⟩ dhāmnaḥ dhīrasya bhūbhṛdvaralabdhajanmā reveva revā mahiṣī babhūva tasyāmāvirabhū⟨t⟩trilokaparira-

⟨25⟩ (kṣā)⟨r⟩tthaḥ kṣamānandana¿ḥ? sākṣādaṁburuhekṣaṇassvayamiha śrīdantivarmmā nṛpaḥ śauryyatyāgakṛtajña-

⟨26⟩ tādiramalo yasminguṇānāṁ gaṇaḥ pr(ā)pt(ā)nyonyasamāgamotsava Iva prāpatpra⟨ti⟩ṣṭhāñci-

⟨Page 3r⟩

⟨3r1=27⟩ rāt· prakhyātasya kada(mba)vaṁ⟨śa⟩tilakasyorvvīpaterātmajā vīrāṇāṁ prathamasyaṁ pallavamahārāja-

⟨28⟩ sya tejasvinaḥ Ākhyāmaggaḷanimmaṭīti ⟨da⟩dhatī śuddhānvavāyocitā (bha)rttustasya bhuvo

⟨29⟩ babhūva mahiṣī gaurīva jetuḥ pur¿a?|~ śrīnandivarmmāṇamasūta seyaṁ sandhyeva te-

⟨30⟩ jasvinamambikeva kumāramatyadbhutaśaktiyuktaṁ yathā jayantaṁ jayinaṁ śacīva |~ Utkhāta-

⟨31⟩ -khaḍga-nihata-dvipa-kumbha-mukta muktāphalaprapāsite samarāṁgaṇe yaḥ (|) śatrū-

⟨32⟩ nnihatya samavāpadananyala¿v?yāṁ rājyaśiśr¿a?yaṁ svabhujavikramadarppaśālī |~ U(dya)ānaṁ ma-

⟨33⟩ dhunā guṇaiḥ kulabh¿u?va¿ḥ? śīlena vāme¿rt?ṣaṇā tyāgenārtthapatiśśrutena vinaya-

⟨34⟩ ssūryyeṇa pa¿t?mākaraḥ prāleyadyutinā payodasamayāpāye nabhaḥprāṁgaṇan nai-

⟨35⟩ vaṁ (bhā)ti tathā yathā jagadidaṁ yena ¿t?ṣamābandhunā pṛthvīpālasya tasya pra¿dh?itagu-

⟨Page 3v⟩

⟨3v1=36⟩ ṇaga(ṇo) bappabhaṭṭārakā¿g?yaś śāstre vede ca sāṁkhye prakaṭitamahimā yajña-

⟨37⟩ bhaṭṭābhidhāna¡ś! śrīkaṭṭuppaḷḷināmni śrutavina⟨ya⟩dharastuṁgakailāsakalpaṁ grā-

⟨38⟩ mebālendumauler{bh}bhavanamakṛta yadbhaktiyogapra(tī)taḥ |~ pitābhavadyasya

⟨39⟩ viśuddhabuddhir ggirāmiveśaśśivadāsanāmā mātābhavadyasya guṇaissama¿ś?rai-

⟨40⟩ r ggarīyasī (dre)ṇamaṇirmmahīva |~ pitāmaho yasya viśuddhavṛttir dvijāgragaṇya-

⟨41⟩ stamasānni¿pā?ntā nidhiḥ kalānāmi(va) yajñanāmā babhūva vikhyātayaśaḥprakāśaḥ tasmai

⟨42⟩ devāya śarvvāya pūjāsatrādikarmaṇe sodā¿g?grāmantirukkāṭṭuppaḷḷināmāna-

⟨43⟩ mīśvaraḥ ~ vijñaptimatrākṛta coḷavaṁśacū¿ḷ?āmaṇirvviśrutavikramaśrīḥ dhīraḥ kumā-

⟨44⟩ rāṁkuśanāmadheyas tyāgena rādheyasamaḥ kṛtajñaḥ |~ Atrājñaptir abhūn mantrī na-

⟨Page 4r⟩

⟨4r1=45⟩ mpanāmā mahīpateḥ Agradattānvayavyomaśarannīhāradīdhiti⟨ḥ⟩ |~ vāg-manaḥ(ka)ā-

⟨46⟩ ya-karmmāṇi parārtthānyeva yasya saḥ māheśvaro manodhīraḥ praśastiṁ kṛta-

⟨47⟩ vān im(ām·) |~ puḻaṟkōṭṭattu nāyaṟu-nāṭṭu-t tiru-k-kāṭṭu-p-paḷḷi-p pañcavaram ĀIrakkā-

⟨4r4=48⟩ ṭi Itu kōvicaiya nan=tivarmmaṟku yāṇṭu Āṟ-āvatu cōḻa-majar viṇṇappattā-

⟨4r5=49⟩ l Iraiyūr Uṭaiyāṉ nampaṉ āṇatti-y-āka-t tiru-k-kāṭṭu-p-paḷḷi-c caṉṉa-

⟨4r6=50⟩ ...

⟨Page 4v⟩

⟨4v1=⟩

⟨Page 5r⟩

⟨5r1=63⟩ kuttevatāṉamāy sarvva-parihāram-āka paradat=ti ceṉṟatu sukṛtam idam ajasraṁ ra¿t?ṣate-

⟨5r2=64⟩ ti¿t?ṣitīśās sakala-nṛpati-ketus so ’yam āgāmino vaḥ hara-caraṇa-saroj(o)-

⟨5r3=65⟩ ttaṁsa-cihnena mūrddhnā mukuḷita-kara(pa)¿t?mo vandate nandivarmmā sarvvān etān bhāvinaḥ

⟨5r4=66⟩ (rtthi)vendrān bhūyo bhūyaḥ prārtthayaty eṣa rāmaḥ sāmānyo ’yan dharmma-setu⟨r⟩ nnṛpāṇāṁ kā-

⟨5r5=67⟩ le kāle pa(ā)lanīyo bhava¿n?bhiḥ |~ kara-kauśala-kṛta-yaśasā ciṟṟaya-putre-

⟨5r6=68⟩ ṇa patra-saṁgho ’yaM [|] likhita¿ṁ? peraya-nāmnā sthapati-kula-vyoma-candreṇa |~ kaccip-

⟨69⟩ pēṭṭai-m-maṉaiccēri-k kāṣṭhakāri makaṉ perayaṉ Eḻuttu |~

⟨Page 5v⟩

Apparatus

Plates

⟨48⟩ °majar ⬦ mahājar SII.

⟨63⟩ paradat=ti ⬦ paradatti SII.

⟨67⟩ bhava¿n?⟨d⟩bhiḥ Bbhav¿an?⟨īd⟩bh¿i?⟨a⟩ SII.

⟨68⟩ °vyoma° SII°vy¿ā?⟨o⟩ma° B.

Bibliography

Reported in ARIE 1910-1911 (ARIE/1910-1911/A/1910-1911/24), in Francis 2013 (IR 88).

Edited in Krishna Sastri 1916, with English translation (SII 2.98). Edited in Subrahmanian 1966. Text and summary in Mahalingam 1988 (IP 121). Sanskrit text and French translation in Brocquet 1997 (B 60).

This revised edition by Emmanuel Francis, based on previous edition(s) and published visual documentation.

Primary

[SII] Krishna Sastri, H. 1916. South-Indian inscriptions. Volume II, Part V: Pallava copper-plate grants from Velurpalayam and Tandantottam. Including title page, preface, table of contents, list of plates, addenda and corrigenda, introduction and index of Volume II. South Indian Inscriptions 2.5. Madras: Government Press. Pages 501–517, item 98.

[TPC] Subrahmanian, T.N. 1966. Pallavar ceppēṭukaḷ muppatu / Thirty Pallava Copper-Plates (Prior to 1000 A.D.) Madras: Tamil Varalatru Kazhagam. [URL]. Pages 249–262.

[IP] Mahalingam, T. V. 1988. Inscriptions of the Pallavas. New Delhi; Delhi: Indian Council of Historical Research; Agam Prakashan. Pages 372–379, item 121.

[B] Brocquet, Sylvain. 1997. “Les inscriptions sanskrites des Pallava : poésie, rituel, idéologie.” Thèse de doctorat, Université de la Sorbonne Nouvelle. Paris. Pages 700–718, item 60.

Secondary

ARIE 1910-1911. G.O. No. 832, 28th July 1911. Epigraphy. Recording the progress report of the Assistant Archaeological Superintendent for epigraphy, Southern Circle, for the year 1910-1911. Edited by H. Krishna Sastri. No place, 1911. Appendix A/1910-1911/24, pp. 14, 57-61.

Francis, Emmanuel. 2013. Le discours royal dans l'Inde du Sud ancienne : inscriptions et monuments Pallava, IV-IX siècles. Tome I : Introduction et sources. Publications de l'Institut orientaliste de Louvain 64. Louvain-la-Neuve; Paris: Université catholique de Louvain, Institut orientaliste; Peeters. Page 300, item IR 88.