Taṇṭanttōṭṭam plates, time of Nandivarman, year 58

Version: (265f3f1), last modified (a62d33d).

Edition

Seal

⟨1⟩ […]

Plates

[…]

⟨Page 1r⟩

⟨1r1=1⟩ jayan datṣiṇāśāM bhuraṇyu-tejāḥ punar āvir āsīd araṇya-saṃsthāpita-śatru-lokaḥ śaraṇya-bhūtaś śara-

⟨1r2=2⟩ ṇonmukhānāṃ hiraṇyavarmmā jagatāṃ hitāya śrīmān dhīmā¿n?jitaripugaṇastejasāndhāma rājā tīro-

⟨1r3=3⟩ pāntasthitajayagajassāgarāṇāñcaturṇṇā{n}m āsīdāśāparitatayaśā nandivarmmeti nāmnā jātastasmātsa-

⟨1r4=4⟩ miti mahita¿ḥ?sar⟨v⟩vaś¿ā?straprayogaiḥ ⟨2⟩ rājāhvayo yamanamanna mṛtāṁśureko yasmai jagatyakara-

⟨1r5=5⟩ do viṣayopyamartyaḥ yasminnagamyamavati ¿t?ṣitimindrakalpe prasthānavartma narakam· prati ca prajānām· ya-

⟨1r6=6⟩ ssaccakrasya bharttā haririva vibudhāśśakravadyaṁ śrayante yenābhūdbhūssanāthā sucaritamamalaṁ ro-

⟨1r7=7⟩ cate cāru yasmai yasmādbhīrekadhīrādyudhi paranṛbhujāṁ yasya kīrtyā daśāśās (saṁ)pūrṇṇā⟨ḥ⟩ śrīśca yasmi-

⟨Page 1v⟩

⟨1v1=8⟩ nnivasati sucirantyaktacāpalyadoṣā Udvegaḥ pavane vane capalatāsaṁgaḥ kalāvat·¿t?ṣa-

⟨9⟩ yaḥ pa¿t?ṣe śuklavivar{j}ja¿y?e viṣadharādhikyannidāghātyaye nistriṁśagrahaṇam bhaṭeṣu marutāñcitre

⟨10⟩ vimānasthitir yyasminvipravaradviṣaśca bhujagā Eva ¿t?ṣitiṁ śāsati{ḥ} dhatte gaṁgādapahṛtam ugro-

⟨11⟩ dayakaustubhaṁ gaḷābharaṇaṁ svahṛdayasaṁnnihitācyutaśayanamivāhīndramurasā yaḥ svabha-

⟨12⟩ rturiva yammado jaya Ivāṁgavā¿n?jaṁgamo girīndra Iva paṭṭavarddhana Iti dvipendrobhajat· savibhrama-

⟨13⟩ paribhramadbhramarabṛndagaṇḍūṣita¿t?ṣaranmadaviśeṣaśeṣakṛtamaṇḍagaṇḍasthalaḥ ra¿t?ṣitasa⟨t⟩tvacchā-

⟨14⟩ yaḥ priyasatyo ji(ṣṇu)racyuta⟨ḥ⟩ śrīmān· yaḥ khalu narakāntātmā haririti bahumanyate vibudhaiḥ

⟨Page 2r⟩

⟨2r1=15⟩ tasmai nivedya vidhināṣṭaśatatrayāya vedatrayasmṛtijuṣām· viduṣāndvijānām· nāmnā dayāmukha Itī-

⟨16⟩ mamadāpayattaṁ grāmaṁ kṛtī kṛtadayāmukhamaṁgalākhyam· Asyājñaptir abhūt sa Eva matimān dharmmārttha-

⟨17⟩ kāmopadhāśuddha(ś śuddha)-caritra-pātram amadas svāmy-eka-bhakti-vrataḥ sat-sāmānya-dhanaś ca dharmma-śara-

⟨18⟩ ṇas sa(M)bandhi-niryyantr¿i?ṇaḥ kośā{d}dhya¿t?ṣaniyoga-karmma-kuśalaḥ kulyaḥ kumārāhvayaḥ yo

⟨19⟩ goṣ-padāvadhim api pradadāti bhūmiṁ yo vā haraty agaṇayan paripākam ugraM Ā-candra-tāram adhiti-

⟨20⟩ ṣṭhata Eva tau dvau nākaukasāñ ca sadanan narakañ ca ghoraM dharmmaṁ śarmma-kṛtam mayā kṛtam imaṁ

⟨21⟩ sāmrājya-dī¿t?ṣāvrato ra¿t?ṣaty a¿t?ṣata-la¿t?ṣaṇaṁ tṣiti-tale yaḥ ¿t?ṣatra-cūḷā-maṇiḥ mūrddhany atra muku-

⟨Page 2v⟩

⟨2v1=22⟩ nda-vandya-caraṇa-dvandvaṁ vihāyāpareṣv ajñāta-praṇat¿o? vase¿n? pada-yugan tasyety avocan nṛpaḥ

⟨23⟩ gāvaḥ pāvana-sarva-gātra-śucayaḥ kāmāya vas santu yāḥ śuddhiṁ svām iva darśayanti hi payo-vyājā-

⟨24⟩ d duhānā⟨s⟩ svayam mānyāḥ pāntu mahī-surāś ca bhavato vāgāyudhā⟨s⟩ svarggiṇāṁ ye yāge ’py amṛtāśi-

⟨25⟩ nāṁ sva(ha)viṣā santoṣam ātanvate paramottarakāraṇikasyākṛta kavitā-svayam-vṛta-

⟨26⟩ varasya Uttarakāraṇikākhyas tanayaḥ parameśvaraḥ praśastim imām kō-vicaiya-nanti-vikkirama-

⟨2v6=27⟩ ...

Commentary

The set is incomplete: one plate at least at the beginning, one plate between plates 2 and 3, one plate between plates 5 and 6, one plate between plates 8 and 9, one plate between plates 10 and 11.

Bibliography

Reported in ARIE 1911-1912 (ARIE/1911-1912/A/1911-1912/7), in Francis 2013 (IR 84).

Edited in Krishna Sastri 1916 (SII 2.99). Edited in Subrahmanian 1966. Text and summary in Mahalingam 1988 (IP 89). Sanskrit text and French translation in Brocquet 1997 (B 57).

This revised edition by Emmanuel Francis, based on previous edition(s) and published visual documentation.

Primary

[SII] Krishna Sastri, H. 1916. South-Indian inscriptions. Volume II, Part V: Pallava copper-plate grants from Velurpalayam and Tandantottam. Including title page, preface, table of contents, list of plates, addenda and corrigenda, introduction and index of Volume II. South Indian Inscriptions 2.5. Madras: Government Press. Pages 517–535, item 99.

[TPC] Subrahmanian, T.N. 1966. Pallavar ceppēṭukaḷ muppatu / Thirty Pallava Copper-Plates (Prior to 1000 A.D.) Madras: Tamil Varalatru Kazhagam. [URL]. Pages 205–236.

[IP] Mahalingam, T. V. 1988. Inscriptions of the Pallavas. New Delhi; Delhi: Indian Council of Historical Research; Agam Prakashan. Pages 289–313, item 89.

[B] Brocquet, Sylvain. 1997. “Les inscriptions sanskrites des Pallava : poésie, rituel, idéologie.” Thèse de doctorat, Université de la Sorbonne Nouvelle. Paris. Pages 678–688, item 57.

Secondary

ARIE 1911-1912. G.O. No. 919, 29th July 1912. Epigraphy. Recording the progress report of the Assistant Archaeological Superintendent for epigraphy, Southern Circle, for the year 1911-1912. Edited by H. Krishna Sastri. No place, 1912. Page 11, appendixes A/1911-1912, item 7.

Francis, Emmanuel. 2013. Le discours royal dans l'Inde du Sud ancienne : inscriptions et monuments Pallava, IV-IX siècles. Tome I : Introduction et sources. Publications de l'Institut orientaliste de Louvain 64. Louvain-la-Neuve; Paris: Université catholique de Louvain, Institut orientaliste; Peeters. Pages 297–298, item IR 84.