Utayēntiram plates, time of Nandivarman, year 21

Version: (e18547c), last modified (a62d33d).

Edition

Plates

⟨Page 1r⟩

⟨Page 1v⟩

⟨1v1=1⟩ śr¿i? svasti sumeru-gi⟨ri⟩-mūrddhani pravara-yoga-bandhāsana-

⟨=2⟩ ṁ jaga⟨t⟩-traya-vibhūtaye ravi-śaśāṁka-netra-dvayam umā-sahitam ādarā-

⟨=3⟩ d udaya-candra-la¿t?ṣmī-prada¡m·! sadā śivam ahan namāmi śirasā jaṭā-dhā-

⟨=4⟩ riṇam· śrīmān aneka-raṇa-bh¿u?¿v?iṣu pallavāya rājya-pradaḥ para-

⟨=5⟩ -hita⟨ḥ⟩ para-cakra-daṇḍī pūcānkulasya tilakaḥ prathitaḥ p¿ra?thivyāṁ sthe-

⟨=6⟩ yāt sa vilvala-purādhipaniścirāya bhūpāla-vandita-pada-dvaya-pallavānā-

⟨=7⟩ (n) (d)ānām·bu-bhāra-vinama¿n?-kara-pallavānām samyag-guṇ¿ā?ccaya-n¿ī?rasta-vipal-la-

⟨=8⟩ vānā¿ma? ⟨⟨va⟩⟩ṁśaś cirañ jagati tiṣṭhatu pallavānām· | Avyaktā¿t? brahm¿ā A?jāya-

⟨=9⟩ ta brahmaṇo ’ṁgirā Aṁgiraso bṛhaspati¿ḥ? b¿ra?haspate⟨ḥ⟩ śaṁyuḥ śaṁ-

⟨=10⟩ yor bharadvāj¿aḥ? bharadvājā⟨d⟩ droṇ¿aḥ?

⟨1v11=11⟩ Aśvatthāmā tato nirākṛt¿ā?-kula-vipal-lavaḥ pallavaḥ Evam anu-

⟨Page 2r⟩

⟨2r1=12⟩ krameṇa sa(nta)ti paramparayābhivarddhamāne pallava-kule bhaktyārādhi-

⟨=13⟩ ta-viṣṇuḥ siṁhaviṣṇuḥ siṁhaviṣṇor api mahendra-sad¿ra?śa-vikramo

⟨=14⟩ mahendravarmmā tasmā¿t·? agastya Iva vimathita-vātāpiḥ pariya(ḷa)-maṇi-ma-

⟨=15⟩ ṁgala-śūramāra-prabh¿ra?tiṣu jetā bahuśo vallabha-rājasya narasiṁ-

⟨=16⟩ havarmmā tasya putraḥ punar eva mahendravarmmā tataḥ peruvaḷanallūr yyuddhe vi-

⟨=17⟩ jita{ḥ}-vallabha-balaḥ parameśvaravarmmā tasmāt parama-māheśvaraḥ parama-brahma-

⟨=18⟩ ṇyo narasiṁhavarmmā tasya parameśva⟨ra⟩ Ivādhika-darśanaḥ parama-dhārmmikaḥ

⟨=19⟩ parameśvaravarmmā tasya parameśvaravarmṇṇaḥ putro bharata Iva sarvva-dama-

⟨=20⟩ no merur ivācal¿aḥ? divasakara Iva sva-karair eva ripu-tamasān niro-

⟨=21⟩ dha-bhedakaḥ śaśadhara Iva sakala-kalā-pariṇat¿aḥ? nya⟨k⟩kṛta-n¿ra?ganaḷa-niṣadha-na-

⟨=22⟩ huṣa-nābhāga-bhagīrathā⟨d⟩ya-māna⟨ḥ⟩ para-narapati-gaṇḍa-sthala-vigaḷita-ma-

⟨=23⟩ da-ja(l)¿ā?-dhārā-durddina-kalmāṣ¿i?-kṛta-vāmetara-bāhu-da-

⟨Page 2v⟩

⟨2v1=24⟩ ṇḍ¿aḥ? dig-a{ra}nta-vij¿ra?m·bhamāṇa-kumuda-vana-vipula-k¿i?¿tt?iḥ praṇatāvanipati-ma-

⟨=25⟩ kuṭa-mālikālīḍha-caraṇāravindaḥ kusuma-cāpa Iva vapu(ṣi) vatsa-r¿(ā)?-

⟨=26⟩ ja Iva kuñjareṣu nakula Iva turaṁgameṣ¿u A?r{j}j¿u?na Iva kārmmuke droṇa I-

⟨=27⟩ va dhanur-vvede kāvya-nāṭakākhyāyikāsu prav¿iṇaḥ? bindumatī-gūḍha-catu-

⟨=28⟩ rttha-praṇairttarakṣaracyutakamātr¿a?cyutakādiṣu nipuṇ¿aḥ? naya-nidhir ddhana-

⟨=29⟩ bhājanaḥ kalaṁka-rahitaḥ kali-bala-marddanaḥ ka(lpaka)-vrataḥ kṛtānto ripūṇām anaṁ-

⟨=30⟩ go vadhūnām alaṁghyo balānām anūno guṇānāṁ śaraṇyaḥ prajānāṁ

⟨=31⟩ satāṁ kalpa-v¿ra?kṣaḥ kṛtī nandivarmmā patiḥ pallav¿a?n¿a?| tīkṣṇair bāṇair yyo na-

⟨=32⟩ ra-nātha⟨ḥ⟩ kari-sainyam· bhindann ājau rājati rājā raṇa-śūraḥ mandam· bhindan dhvā-

⟨=33⟩ nta-samūhaṁ karajālair udyann adrau paṁkaja-bandhus saviteva jaitra-

⟨=34⟩ n dhanuẖ kara-vibhūṣaṇam aṁga-rāgas senā-mukheṣu ripu-vāraṇa-dāna vāri Ā-

⟨=35⟩ ka¿(lva)?m a¿(tu)? param etad udāra-k¿i?r{t}ter yyasya pra(bhor bha)vati pa(lla)-

⟨Page 3r⟩

⟨3r1=36⟩ va-ketanasya | narapatir adhipatir avaner nnayabharaḥ pallavamallo na-

⟨=37⟩ ndivarmmā tasya putro babhūva | tasmin mah¿i?ṁ śāsati na(ra)patau tasyaiva na-

⟨=38⟩ ndivar{m}maṇo Ekaviṁśati-saṁkhyām pūrayati saṁvatsare kramuka-nā-

⟨=39⟩ ḷikera-sahakāra-tāla-hintāla-tamāla-nāga-punnāga-raktāśoka-kura-

⟨=40⟩ ¿s?ka-mādhavī-ka¿ṇṇ?īkāra-prabh¿ū?ti-taru-bhavanopaśobhita-tīrāyā{ḥ} mada-

⟨=41⟩ vighū¿ṇṇ?īta-mānasa-m¿a?n¿ī?ni-kuca-mukhod¿v?āta-kuṁkuma-gandha¿a?yā vegavatyā

⟨=42⟩ nadyāḥ patir jjala⟦la⟧dāgama-jala-mera-rasa-rasāsita-jaladopama-pa-

⟨=43⟩ ra-vāraṇa-kula-puṣkara-vivarāntara-parinirggata-salilo¿(t)?(ba)ṇa-(ka)ṇikā-

⟨=44⟩ cita-vipa(ṇī)-pathasya sakala-bhuvana-ta(la)-lalāma-bhūtasya vilvalā-

⟨=45⟩ bhidhānasya nagarasyādhipatiḥ pallava-kula{ḥ}-param·parāgate pūcā-

⟨=46⟩ n-kule prasūto dramiḷa-narapatibhir uparuddham· pallava-ma(lla)n nandi-p⟦u⟧⟨⟨u⟩⟩re d¿ra?ṣṭvā tad-a-

⟨=47⟩ kṣamayā ku(va)laya-dala-dyuti(n)ā niśitena kṛpāṇena pallava-malla-śatru-¿(bra)?nda-

⟨Page 3v⟩

⟨3v1=48⟩ sya kṛtā(nta) Iva vij¿ra?m·bhamāṇaś citra-māya-pa(llava)-rāja-mukhān nihatya sakala-

⟨=49⟩ m eva rājya⟨ṁ⟩praya¿c?an nim·ba⟨vana⟩-cūtavana-śaṁkara-grāma-nellūr· nelveli-śūṟāvaḻu-

⟨=50⟩ ntūr·-prabhṛtiṣu raṇa-bh¿u?¿v?iṣu pallavāya bahuśaḥ para-bala¿m? vijetā

⟨=51⟩ pra¿a?kṛta-jana-durvvigāhye bhaira¿nena?⟦tabāhudaṇḍaḥ pratipakṣamudayanā⟧-

⟨=52⟩ ⟦bhidhānaṁ śabararājam· bhi⟧ nelveli-saṁgrāme śa¿ṁkh?ara-sen¿a?pa-

⟨=53⟩ ti-sama¿a?rūḍha-danti-danta-yugaḷa-saṁghaṭṭana-kṣarita-mada-jāla-sama¿a?laṁ-

⟨=54⟩ kṛta-bāhu-daṇḍaḥ pratipakṣam udayanābhidhānaṁ śabara-rājam· ¿h?i-

⟨=55⟩ ⟨t⟩tvā mayūra-kalāpa-viracitan darppaṇa-{d}dhvajaṁ g¿ra?hītavā¿na? U⟨t⟩tarasyā-

⟨=56⟩ m api diśi p¿ra?thivivyāghrābhidhā⟨na⟩nniṣa¿a?da-patim· prabalāyamānam aśvame-

⟨=57⟩ dha-turaṁgam¿a?nus¿a?r¿a?ṇam¿i?patam anus¿ra?tya vijitya viṣṇurāja-viṣayāt pa-

⟨=58⟩ llava{ṁ}-sātkṛtyādiśan niravadya-pramukhāṁśu-hārā¿n·?parimita-suva-

⟨=59⟩ ¿ṇṇ?a-sa¿ndhe?yaṁ kuñjarān api yo jagrāha kāḷī-bhagavat¿i?-pari-

⟨Page 4r⟩

⟨4r1=60⟩ pālita-kāḷidu(rggaṁ) vi(ghaṭa)¿yitvā? maṇṇaiku¿ṭ?i-grā(me) pāṇḍya-senāṁ

⟨=61⟩ vijitavā¿na? Udaya(ca)ndr¿(ā)?>khya-dhīra-varaḥ para-cakra-daṇḍī svāmine vijñapta-

⟨=62⟩ ¿na? tad-vijñ¿o?pana(y)ā sakala-rājya-pradātur asi-dhārā-niṣkrayārttha-

⟨=63⟩ m· paśrimāśrayanad¿i?-viṣaye kumāra-maṁgala-veḷḷaṭṭ¿u?r-{k}koṟṟagrā-

⟨=64⟩ me jala-yantra-dvaya¿ñ?c¿a U?dayacandra-maṁgalam iti nāma kṛtvā{A}ṣṭottara-śatebhyo

⟨=65⟩ brāhmaṇebhyo dadau tasya purastāt sīmā stoka-nad¿i? dakṣi-

⟨=66⟩ ṇatas sīmā samudra-datta{c}-caturvvedimaṁgalasyottarataś cakra-tīrtthā-

⟨=67⟩ d uttaratas tataḥ paścime koṟṟa-grāma-deva-g¿ra?hād uttaratas tataḥ paści-

⟨=68⟩ me pūrvvavat samudradatta-{c}caturvvedi-maṁgalasya paścimottaratas sīmā-

⟨=69⟩ d uragahradād uttara⟨ta⟩s tasmāt paścime ¡A!naḍutpālācala-dakṣiṇa-pārśva⟨m·⟩

⟨=70⟩ Asya pratīc¿a?s¿i?mā lohita-giris tasmād uttarato gatvā ve-

⟨=71⟩ ḷāla-śikharāt p¿a?rastāt kṛṣṇaśilaśiloccayāt paścime rau-

⟨=72⟩ hiṇaguhā | paścimottaratas sīmā sinduvārahra-

⟨Page 4v⟩

⟨4v1=73⟩ daḥ Uttaratas s¿i?mā kāñci-dvāra-nāma-grāmasya dakṣiṇatas s¿i?mād dakṣi-

⟨4v2=74⟩ ṇataḥ prāg-ud¿i?c¿as?sīmā kṣ¿i?rana¿(di)? Evañ catus-sīmāntarā⟨ṁ⟩ nad¿i?-kulyāj¿ā?la-bho-

⟨4v3=75⟩ gyāṁ s¿u?-sar{v}va-parihār¿a?¿m· A?nyān adha⟨r⟩mma(-kṛ)ty¿(ā)?n vināśya bhūmin dattavān· | kauṇḍinya-

⟨4v4=76⟩ -gotrāya prava¿j?ana-sūtrāya ru¿t?raśarmmaṇe bhāga-dvayam· ta¿t?-gotra-sūtrāya gaṇadiṇḍa-

⟨4v5=77⟩ śarmmaṇe ta¿t?-gotra-sūtrāya gaṇamātaśarmma(ṇe) ta¿t?-gotra-sūtrāya dāmaśa⟨r⟩mma-

⟨4v6=78⟩ ṇe ta¿t?-gotra-sūtrāya Agniśarmmaṇe ta¿t?-gotra-sūtrāya maṇṭaśarmmaṇe ta¿t?-gotr¿aĀva?-

⟨4v7=79⟩ stam·bhasūtrāya mādhavaśa⟨r⟩mmaṇe ta¿t?-gotra-sūtrāya ma¿ṇa?ṭaśarmmaṇe ta¿t?-gotra-sūtrāya nārā-

⟨4v8=80⟩ yaṇaśarmmaṇe pūrvvava⟨d⟩ droṇaśa⟨r⟩mmaṇe pūrvva(va)t· Agniśa⟨r⟩mmaṇe (kā)śyapa-gotrāya Ā-

⟨4v9=81⟩ pastam·ba-sūtrāya bhavamātabhaṭṭāya bhāga-trayan tadvan maṇiśarmmaṇe bhāga(dva)yan tadvat kāḷaśa⟨r⟩mma-

⟨4v10=82⟩ ṇe tadva⟨t·⟩ tiṇṭaśa⟨r⟩mmaṇe tadvad v¿i?ramaṇṭāya tadvat kūḷāya bhāradvāja-gotr¿a Āv?astam·bhasūtr⟨āya⟩ ru-

⟨4v11=83⟩ drakumārāya tadvat¿su?ndāya tadvan nārāyaṇāya tadvat tāḻiśarmmaṇe tadvac ceṭṭaśarmmaṇe ta¿t?-go-

⟨4v12=84⟩ tr⟨āya⟩ pravacana-sūtrā(ya śū)lamaṇṭāya tadvat ⟨s⟩kan¿t?āya tadvad d⟨r⟩oṇarudrāya jāt¿uga?ṇa-gotr⟨āya⟩ prava¿j?a-

⟨4v13=85⟩ na-sūtrāya poṟkūḷakeyāya vatsagotrāya Ā¿v?astam·bhasū(tr)⟨āya⟩ (Abhu)ṇḍigovi(nda)-

⟨4v14=86⟩ śarmmaṇe pūrvvava¿ta (mā)?dhavaśarmmaṇe pūrvvava¿t? bhadrakāḷāya ⟦pū⟧

⟨Page 5r⟩

⟨5r1=87⟩ pūrvvavat tāḻiśarmmaṇe pūrvva⟨va⟩n nīlaka¿ṇa?¿ṭ?a(śa)rmmaṇe pūrvvavat· rāma-śa⟨r⟩mmaṇe ¿A?gni-

⟨=88⟩ v¿ai?śya-gotr¿e A?pastam·bha-sūtrāya droṇaśarmmaṇe vādhūla-gotr⟨āya⟩ Āpastam·bha-

⟨=89⟩ -sūtrāya nārāyaṇāya Ātreya-gotrāya Āpastam·{pa}bha-sūtrāya caṭṭipuranandi⟨ne⟩

⟨=90⟩ viṣṇ¿a?¿pra?ddha-gotrāya bahuv¿ra?c¿a? nimabadāsi-śa⟨r⟩mmaṇe pūrvvavan nīlaka-

⟨=91⟩ ṇṭhāya pūrvvavat piṭṭaśarmmaṇe pūr{v}vavan n¿i?lakaṇṭhāya l¿e?hita-gotrāya Āpa-

⟨=92⟩ stam·bha-sūtrāya kārām·¿p?inan¿t?iśa⟨r⟩mmaṇe vasiṣṭha-gotrāya pravacana-sūtrāya kāva-

⟨=93⟩ nūrma¿ṇa?ṭaśarmmaṇe pūrvvavat droṇaśarmmaṇe g¡o!tama-gotr⟨āya⟩ Āpastam·bh-sūtrā-

⟨=94⟩ ya ni¿ma?baśarmmaṇe pūrvvava¿ta A?gniśa⟨r⟩mmaṇe ta¿t?-gotr⟨āya⟩ pravacana-sūtrāya rudramaṇṭāya bhā-

⟨=95⟩ gadvayam· parāśara-gotr⟨āya⟩ pravacana-sūtrāya gaṇamātaśarmmaṇe pūrvvavan mādhavaśarmmaṇe

⟨=96⟩ ta¿t?-gotr⟨āya⟩ Āpastam·bhasūtrāya nā¿k?aśarmmaṇe harita-gotrā(y)āpastam·bha-sūtrāya vinā-

⟨=97⟩ yakaśarmmaṇe tadva⟨t·⟩ skandāya tadvat koṇṭāya tadva¿tt?ā(ma)śarmmaṇe tadva¿tt?eva-śa⟨r⟩mmaṇe mu-

⟨=98⟩ ¿t?gala-gotrāyāpastam·bha-sūtrāya cannakāḷine pūrvvava⟨d⟩ droṇāya kauśika-go-

⟨=99⟩ (tr)ā⟨yā⟩pastam·bha-sūtrāya kumāramaṇṭāya ta¿t?vac ca{c}na⟨ku⟩mārāya tat-gotr⟨āya⟩ pravacana-sūtrāya

⟨Page 5v⟩

⟨5v1=100⟩ ti¿ṇa?ṭad⟨r⟩oṇaśa(rmma)ṇe bhāga-dvayam· ta¿t?-gotrā⟨yā⟩pastam·bha-sūtrāya kūḷaśarmmaṇe

⟨5v2=101⟩ kaṭukucattipālapoca¿na? Oṟṟiyūran praśa¿tt?i-katre parameśvarāya Uttarakākulo-

⟨5v3=102⟩ ¿t?bhavāyaiko bhāgaḥ vai¿j?ya-bhāgaś ca gaṁga-puravāsi¿(na)? droṇaśreṣṭhiraṇa-putrasya re-

⟨5v4=103⟩ vati-nāmnaḥ paramamāheśvarasya dvau bhāgau | yāvac carati khe bhānur yyāvat tiṣṭha-

⟨5v5=104⟩ ⟨n⟩ti parvvatāḥ pūcān-kulañca vai tāva⟨t·⟩ stheyād ā-candra-tārakam· putra⟨ḥ⟩ śr¿i?-candradevasya kavi-

⟨5v6=105⟩ ¿tva? parameśvara⟨ḥ⟩ praśasteḥ kavitāñ cakre sa medhāvi-kulo¿t?bhavaḥ || matirai

⟨5v7=106⟩ koṇṭa kō-p-parakēsari-panmaṟkku yāṇṭu Iru-patt’ āṟāvatu Uta⟨ya⟩cantira-maṅkala-

⟨5v8=107⟩ ttu sabhaiyōmum k(ā)ñci-vāyil ākiya Ikanmaṟai-maṅkalattu sabhaiyōmum

⟨5v9=108⟩ Ivv-iraṇṭ¿u?rōmuṅ kūṭi y-onṟānamaiyil Itan mē(l)-p-paṭṭatu Or¿u?r-āy v(ā)-

⟨5v10=109⟩ ḻvōm ānom

Apparatus

Plates

⟨2⟩ °dvayamumā° • SII notes: “Separate ºdvayam | umāº.”

⟨7⟩ °la⟨8⟩vānā¿ma?⟨ṁ⟩⟨⟨va⟩⟩ṁśaś SII°la⟨8⟩vānām aṁśaś B.

⟨8⟩ °vānā¿ma?⟨ṁ⟩⟨⟨va⟩⟩ṁśa° • SII notes: “Read ºvānāṁ vaṁśaº; the missing va appears to be entered above the line by the engraver himself.”

⟨28⟩ °rtthapraṇairttarakṣara° • SII notes: “Read ºthaipādaprehīlakākṣaraº ?”

⟨32⟩ bhindannājau • SII notes: “jau appears to be corrected from jai.”

⟨36⟩ °vaketanasya • SII notes: “va appears to be corrected from vi.”

⟨42⟩ patirjjala⟦la⟧dāgama° • SII notes: “A second, obliterated la stands below the la of jalada.” — ⟨42⟩ °gamajalamerarasarasāsita° • SII notes: “Read ºgamakālamelārasāsitaº ?”

⟨46⟩ °p⟦ū⟧⟨⟨u⟩⟩re • SII notes: “Corrected from pūre by the engraver.”

⟨49⟩ °nellū° • SII notes: “The e and the second l of nellūr are doubtful; on the facsimile published in the Ind. Ant., the e looks like va, which must be due to retouching.”

⟨51⟩ bhaira¿nena?⟨ve⟩SII notes: “The bracketted words which follow, were entered by mistake and subsequently cancelled by the engraver himself; they occur in their proper place in line 54.”

⟨73⟩ °s¿i?⟨ī⟩mād° • SII notes: “Read sīmāº. Here and in line 68 f. the incorrect masculine sīma is used instead of sīmā or sīman.”

⟨86⟩ ⟦pū⟧SII notes: “This line appears to have originally ended with the letter , which was erased by the engraver, because he had repeated it at the beginning of line 87.”

⟨105⟩ ||SII notes: “In the original, this sign of punctuation looks like a double ṟa.”

Bibliography

Reported in Francis 2013 (IR 81).

Edited in Hultzsch 1895 (SII 2.74). Edited in Subrahmanian 1966. Text and summary in Mahalingam 1988 (IP 76). Sanskrit text and French translation in Brocquet 1997 (B 54).

This revised edition by Emmanuel Francis, based on previous edition(s) and published visual documentation.

Primary

[SII] Hultzsch, Eugen Julius Theodor. 1895. South-Indian inscriptions: Tamil inscriptions of Rajaraja, Rajendra-chola, and others in the Rajarajesvara temple at Tanjavur. Volume II, Part III: Supplement to the first and second volumes. South Indian Inscriptions 2.3. Madras: Government Press. Pages 361–374, item 74.

[IP] Mahalingam, T. V. 1988. Inscriptions of the Pallavas. New Delhi; Delhi: Indian Council of Historical Research; Agam Prakashan. Pages 227–239, item 76.

[TPC] Subrahmanian, T.N. 1966. Pallavar ceppēṭukaḷ muppatu / Thirty Pallava Copper-Plates (Prior to 1000 A.D.) Madras: Tamil Varalatru Kazhagam. [URL]. Pages 107–140.

[B] Brocquet, Sylvain. 1997. “Les inscriptions sanskrites des Pallava : poésie, rituel, idéologie.” Thèse de doctorat, Université de la Sorbonne Nouvelle. Paris. Pages 612–633, item 545.

Secondary

Francis, Emmanuel. 2013. Le discours royal dans l'Inde du Sud ancienne : inscriptions et monuments Pallava, IV-IX siècles. Tome I : Introduction et sources. Publications de l'Institut orientaliste de Louvain 64. Louvain-la-Neuve; Paris: Université catholique de Louvain, Institut orientaliste; Peeters. Pages 295–296, item IR 81.