Utayēntiram plates, time of Nandivarman, year 21

Editor: Emmanuel Francis.

Identifier: DHARMA_INSPallava00076.

Hand description:

Languages: Sanskrit, Tamil.

Repository: Pallava (tfa-pallava-epigraphy).

Version: (61a9e6c), last modified (c535aa0).

Edition

Seal

Plates

⟨Page 1r⟩

⟨Page 1v⟩ ⟨1v1=1⟩ śr¿i?⟨ī⟩ svasti

I. Pr̥thvī

sumeru-gi⟨ri⟩-mūrddhani pravara-yoga-bandhāsana⟨=2⟩

a

jaga⟨t⟩-traya-vibhūtaye ravi-śaśāṁka-netra-dvayam

b

umā-sahitam ādarā⟨=3⟩d udaya-candra-la¿t?⟨k⟩ṣmī-prada¡m·!⟨ṁ⟩

c

sadā śivam ahan namāmi śirasā jaṭā-dhā⟨=4⟩riṇam·

d
II. Vasantatilakā

śrīmān aneka-raṇa-bh¿u?⟨ū⟩¿v?⟨m⟩iṣu pallavāya

a

rājya-pradaḥ para⟨=5⟩-hita⟨ḥ⟩ para-cakra-daṇḍī

b

pūcānkulasya tilakaḥ prathitaḥ p¿ra?⟨ṛ⟩thivyāṁ

c

sthe⟨=6⟩yāt sa vilvala-purādhipaniścirāya

d
III. Vasantatilakā

bhūpāla-vandita-pada-dvaya-pallavānā⟨=7⟩(n)

a

(d)ānām·bu-bhāra-vinama¿n?⟨t⟩-kara-pallavānām

b

samyag-guṇ¿ā?⟨o⟩ccaya-n¿ī?⟨i⟩rasta-vipal-la⟨=8⟩vānā¿ma?⟨ṁ ⟩

c

⟨⟨va⟩⟩ṁśaś cirañ jagati tiṣṭhatu pallavānām· |

d

Avyaktā¿t?⟨d⟩ brahm¿ā A?⟨ā⟩jāya⟨=9⟩ta brahmaṇo ’ṁgirā Aṁgiraso bṛhaspati¿ḥ?⟨r⟩ b¿ra?⟨ṛ⟩haspate⟨ḥ⟩ śaṁyuḥ śaṁ⟨=10⟩yor bharadvāj¿aḥ?⟨o⟩ bharadvājā⟨d⟩ droṇ¿aḥ?⟨o⟩ ⟨1v11=11⟩ Aśvatthāmā tato nirākṛt¿ā?⟨a⟩-kula-vipal-lavaḥ pallavaḥ

Evam anu⟨Page 2r⟩⟨2r1=12⟩krameṇa sa(nta)ti paramparayābhivarddhamāne pallava-kule bhaktyārādhi⟨=13⟩ta-viṣṇuḥ siṁhaviṣṇuḥ

siṁhaviṣṇor api mahendra-sad¿ra?⟨ṛ⟩śa-vikramo ⟨=14⟩ mahendravarmmā

tasmā¿t·?⟨d⟩ agastya Iva vimathita-vātāpiḥ pariya(ḷa)-maṇi-ma⟨=15⟩ṁgala-śūramāra-prabh¿ra?⟨ṛ⟩tiṣu jetā bahuśo vallabha-rājasya narasiṁ⟨=16⟩havarmmā

tasya putraḥ punar eva mahendravarmmā

tataḥ peruvaḷanallūr yyuddhe vi⟨=17⟩jita{ḥ}-vallabha-balaḥ parameśvaravarmmā

tasmāt parama-māheśvaraḥ parama-brahma⟨=18⟩ṇyo narasiṁhavarmmā

tasya parameśva⟨ra⟩ Ivādhika-darśanaḥ parama-dhārmmikaḥ ⟨=19⟩ parameśvaravarmmā

tasya parameśvaravarmṇṇaḥ putro bharata Iva sarvva-dama⟨=20⟩no merur ivācal¿aḥ?⟨o⟩ divasakara Iva sva-karair eva ripu-tamasān niro⟨=21⟩dha-bhedakaḥ śaśadhara Iva sakala-kalā-pariṇat¿aḥ?⟨o⟩ nya⟨k⟩kṛta-n¿ra?⟨ṛ⟩ganaḷa-niṣadha-na⟨=22⟩huṣa-nābhāga-bhagīrathā⟨d⟩ya-māna⟨ḥ⟩ para-narapati-gaṇḍa-sthala-vigaḷita-ma⟨=23⟩da-ja(l)¿ā?⟨a⟩-dhārā-durddina-kalmāṣ¿i?⟨ī⟩-kṛta-vāmetara-bāhu-da⟨Page 2v⟩⟨2v1=24⟩ṇḍ¿aḥ?⟨o⟩ dig-a{ra}nta-vij¿ra?⟨ṛ⟩m·bhamāṇa-kumuda-vana-vipula-k¿i?⟨ī⟩¿tt?⟨rt⟩iḥ praṇatāvanipati-ma⟨=25⟩kuṭa-mālikālīḍha-caraṇāravindaḥ kusuma-cāpa Iva vapu(ṣi) vatsa-r¿(ā)?⟨a⟩⟨=26⟩ja Iva kuñjareṣu nakula Iva turaṁgameṣ¿u A?⟨ṣv a⟩r{j}j¿u?⟨a⟩na Iva kārmmuke droṇa I⟨=27⟩va dhanur-vvede kāvya-nāṭakākhyāyikāsu prav¿iṇaḥ?⟨ī ṇe⟩ bindumatī-gūḍha-catu⟨=28⟩rttha-praṇairttarakṣaracyutakamātr¿a?⟨ā⟩cyutakādiṣu nipuṇ¿aḥ?⟨o⟩ naya-nidhir ddhana⟨=29⟩bhājanaḥ kalaṁka-rahitaḥ kali-bala-marddanaḥ ka(lpaka)-vrataḥ

IV. Indravaṁśā

kṛtānto ripūṇām anaṁ⟨=30⟩go vadhūnām

a

alaṁghyo balānām anūno guṇānāṁ

b

śaraṇyaḥ prajānāṁ ⟨=31⟩ satāṁ kalpa-v¿ra?⟨ṛ⟩kṣaḥ

c

kṛtī nandivarmmā patiḥ pallav¿a?⟨ā⟩n¿a?⟨ā⟩|

d
V. uncertain

tīkṣṇair bāṇair yyo na⟨=32⟩ra-nātha⟨ḥ⟩ kari-sainyam·

a

bhindann ājau rājati rājā raṇa-śūraḥ

b

mandam· bhindan dhvā⟨=33⟩nta-samūhaṁ karajālair

c

udyann adrau paṁkaja-bandhus saviteva

d
VI. Vasantatilakā

jaitra⟨=34⟩n dhanuẖ kara-vibhūṣaṇam aṁga-rāgas

a

senā-mukheṣu ripu-vāraṇa-dāna vāri

b

Ā⟨=35⟩ka¿(lva)?⟨lpa⟩m a¿(tu)?⟨tra⟩ param etad udāra-k¿i?⟨ī⟩r{t}ter

c

yyasya pra(bhor bha)vati pa(lla)⟨Page 3r⟩⟨3r1=36⟩va-ketanasya |

d

narapatir adhipatir avaner nnayabharaḥ pallavamallo na⟨=37⟩ndivarmmā tasya putro babhūva |

tasmin mah¿i?⟨ī⟩ṁ śāsati na(ra)patau tasyaiva na⟨=38⟩ndivar{m}maṇo Ekaviṁśati-saṁkhyām pūrayati saṁvatsare kramuka-nā⟨=39⟩ḷikera-sahakāra-tāla-hintāla-tamāla-nāga-punnāga-raktāśoka-kura⟨=40⟩¿s?⟨va⟩ka-mādhavī-ka¿ṇṇ?⟨rṇ⟩īkāra-prabh¿ū?⟨ṛ⟩ti-taru-bhavanopaśobhita-tīrāyā{ḥ} mada⟨=41⟩vighū¿ṇṇ?⟨rṇ⟩īta-mānasa-m¿a?⟨ā⟩n¿ī?⟨i⟩ni-kuca-mukhod¿v?⟨y⟩āta-kuṁkuma-gandha¿a?⟨ā⟩yā vegavatyā ⟨=42⟩ nadyāḥ patir jjala⟦la⟧dāgama-jala-mera-rasa-rasāsita-jaladopama-pa⟨=43⟩ra-vāraṇa-kula-puṣkara-vivarāntara-parinirggata-salilo¿(t)?⟨l⟩(ba)ṇa-(ka)ṇikā⟨=44⟩cita-vipa(ṇī)-pathasya sakala-bhuvana-ta(la)-lalāma-bhūtasya vilvalā⟨=45⟩bhidhānasya nagarasyādhipatiḥ pallava-kula{ḥ}-param·parāgate pūcā⟨=46⟩n-kule prasūto dramiḷa-narapatibhir uparuddham· pallava-ma(lla)n nandi-p⟦u⟧⟨⟨u⟩⟩re d¿ra?⟨ṛ⟩ṣṭvā tad-a⟨=47⟩kṣamayā ku(va)laya-dala-dyuti(n)ā niśitena kṛpāṇena pallava-malla-śatru-¿(bra)?⟨vṛ⟩nda⟨Page 3v⟩⟨3v1=48⟩sya kṛtā(nta) Iva vij¿ra?⟨ṛ⟩m·bhamāṇaś citra-māya-pa(llava)-rāja-mukhān nihatya sakala⟨=49⟩m eva rājya⟨ṁ ⟩praya¿c?⟨cch⟩an nim·ba⟨vana⟩-cūtavana-śaṁkara-grāma-nellūr· nelveli-śūṟāvaḻu⟨=50⟩ntūr·-prabhṛtiṣu raṇa-bh¿u?⟨ū⟩¿v?⟨m⟩iṣu pallavāya bahuśaḥ para-bala¿m?⟨ṁ⟩ vijetā ⟨=51⟩ pra¿a?⟨ā⟩kṛta-jana-durvvigāhye bhaira¿nena?⟨ve⟩⟦tabāhudaṇḍaḥ pratipakṣamudayanā⟧⟨=52⟩⟦bhidhānaṁ śabararājam· bhi⟧ nelveli-saṁgrāme śa¿ṁkh?⟨b⟩ara-sen¿a?⟨ā⟩pa⟨=53⟩ti-sama¿a?⟨ā⟩rūḍha-danti-danta-yugaḷa-saṁghaṭṭana-kṣarita-mada-jāla-sama¿a?⟨ā⟩laṁ⟨=54⟩kṛta-bāhu-daṇḍaḥ pratipakṣam udayanābhidhānaṁ śabara-rājam· ¿h?⟨bh⟩i⟨=55⟩⟨t⟩tvā mayūra-kalāpa-viracitan darppaṇa-{d}dhvajaṁ g¿ra?⟨ṛ⟩hītavā¿na?⟨n·⟩ U⟨t⟩tarasyā⟨=56⟩m api diśi p¿ra?⟨ṛ⟩thivivyāghrābhidhā⟨na⟩nniṣa¿a?⟨ā⟩da-patim· prabalāyamānam aśvame⟨=57⟩dha-turaṁgam¿a?⟨ ā⟩nus¿a?⟨ā⟩r¿a?⟨i⟩ṇam¿i?⟨ ā⟩patam anus¿ra?⟨ṛ⟩tya vijitya viṣṇurāja-viṣayāt pa⟨=58⟩llava{ṁ}-sātkṛtyādiśan niravadya-pramukhāṁśu-hārā¿n·?⟨n a⟩parimita-suva⟨=59⟩¿ṇṇ?⟨rṇ⟩a-sa¿ndhe?⟨ṁca⟩yaṁ kuñjarān api yo jagrāha kāḷī-bhagavat¿i?⟨ī⟩-pari⟨Page 4r⟩⟨4r1=60⟩pālita-kāḷidu(rggaṁ) vi(ghaṭa)¿yitvā?⟨yya⟩ maṇṇaiku¿ṭ?⟨ḍ⟩i-grā(me) pāṇḍya-senāṁ ⟨=61⟩ vijitavā¿na?⟨n·⟩ Udaya(ca)ndr¿(ā)?⟨a⟩>khya-dhīra-varaḥ para-cakra-daṇḍī svāmine vijñapta⟨=62⟩¿na?⟨n·⟩

tad-vijñ¿o?⟨ā⟩pana(y)ā sakala-rājya-pradātur asi-dhārā-niṣkrayārttha⟨=63⟩m· paśrimāśrayanad¿i?⟨ī⟩-viṣaye kumāra-maṁgala-veḷḷaṭṭ¿u?⟨ū⟩r-{k}koṟṟagrā⟨=64⟩me jala-yantra-dvaya¿ñ?⟨ṁ ⟩c¿a U?⟨o⟩dayacandra-maṁgalam iti nāma kṛtvā{A}ṣṭottara-śatebhyo ⟨=65⟩ brāhmaṇebhyo dadau

tasya purastāt sīmā stoka-nad¿i?⟨ī⟩

dakṣi⟨=66⟩ṇatas sīmā samudra-datta{c}-caturvvedimaṁgalasyottarataś cakra-tīrtthā⟨=67⟩d uttaratas tataḥ paścime koṟṟa-grāma-deva-g¿ra?⟨ṛ⟩hād uttaratas tataḥ paści⟨=68⟩me pūrvvavat samudradatta-{c}caturvvedi-maṁgalasya paścimottaratas sīmā⟨=69⟩d uragahradād uttara⟨ta⟩s tasmāt paścime ¡A!⟨’⟩naḍutpālācala-dakṣiṇa-pārśva⟨m·⟩

⟨=70⟩ Asya pratīc¿a?⟨yaḥ⟩s¿i?⟨ī⟩mā lohita-giris tasmād uttarato gatvā ve⟨=71⟩ḷāla-śikharāt p¿a?⟨u⟩rastāt kṛṣṇaśilaśiloccayāt paścime rau⟨=72⟩hiṇaguhā |

paścimottaratas sīmā sinduvārahra⟨Page 4v⟩⟨4v1=73⟩daḥ

Uttaratas s¿i?⟨ī⟩mā kāñci-dvāra-nāma-grāmasya dakṣiṇatas s¿i?⟨ī⟩mād dakṣi⟨4v2=74⟩ṇataḥ

prāg-ud¿i?⟨ī⟩c¿as?⟨aḥ ⟩sīmā kṣ¿i?⟨ī⟩rana¿(di)?⟨do⟩

Evañ catus-sīmāntarā⟨ṁ⟩ nad¿i?⟨ī⟩-kulyāj¿ā?⟨a⟩la-bho⟨4v3=75⟩gyāṁ s¿u?⟨a⟩-sar{v}va-parihār¿a?⟨ā⟩¿m· A?⟨m a⟩nyān adha⟨r⟩mma(-kṛ)ty¿(ā)?⟨a⟩n vināśya bhūmin dattavān· |

  • kauṇḍinya⟨4v4=76⟩-gotrāya prava¿j?⟨c⟩ana-sūtrāya ru¿t?⟨d⟩raśarmmaṇe bhāga-dvayam·
  • ta¿t?⟨d⟩-gotra-sūtrāya gaṇadiṇḍa⟨4v5=77⟩śarmmaṇe
  • ta¿t?⟨d⟩-gotra-sūtrāya gaṇamātaśarmma(ṇe)
  • ta¿t?⟨d⟩-gotra-sūtrāya dāmaśa⟨r⟩mma⟨4v6=78⟩ṇe
  • ta¿t?⟨d⟩-gotra-sūtrāya Agniśarmmaṇe
  • ta¿t?⟨d⟩-gotra-sūtrāya maṇṭaśarmmaṇe
  • ta¿t?⟨d⟩-gotr¿aĀva?⟨āyāpa⟩⟨4v7=79⟩stam·bhasūtrāya mādhavaśa⟨r⟩mmaṇe
  • ta¿t?⟨d⟩-gotra-sūtrāya ma¿ṇa?⟨ṇ⟩ṭaśarmmaṇe
  • ta¿t?⟨d⟩-gotra-sūtrāya nārā⟨4v8=80⟩yaṇaśarmmaṇe
  • pūrvvava⟨d⟩ droṇaśa⟨r⟩mmaṇe
  • pūrvva(va)t· Agniśa⟨r⟩mmaṇe
  • (kā)śyapa-gotrāya Ā⟨4v9=81⟩pastam·ba-sūtrāya bhavamātabhaṭṭāya bhāga-trayan
  • tadvan maṇiśarmmaṇe bhāga(dva)yan
  • tadvat kāḷaśa⟨r⟩mma⟨4v10=82⟩ṇe
  • tadva⟨t·⟩ tiṇṭaśa⟨r⟩mmaṇe
  • tadvad v¿i?⟨ī⟩ramaṇṭāya
  • tadvat kūḷāya
  • bhāradvāja-gotr¿a Āv?⟨āyāp⟩astam·bhasūtr⟨āya⟩ ru⟨4v11=83⟩drakumārāya
  • tadvat¿su?⟨ ska⟩ndāya
  • tadvan nārāyaṇāya
  • tadvat tāḻiśarmmaṇe
  • tadvac ceṭṭaśarmmaṇe
  • ta¿t?⟨d⟩-go⟨4v12=84⟩tr⟨āya⟩ pravacana-sūtrā(ya śū)lamaṇṭāya
  • tadvat ⟨s⟩kan¿t?⟨d⟩āya
  • tadvad d⟨r⟩oṇarudrāya
  • jāt¿uga?⟨ūkar⟩ṇa-gotr⟨āya⟩ prava¿j?⟨c⟩a⟨4v13=85⟩na-sūtrāya poṟkūḷakeyāya
  • vatsagotrāya Ā¿v?⟨p⟩astam·bhasū(tr)⟨āya⟩ (Abhu)ṇḍigovi(nda)⟨4v14=86⟩śarmmaṇe
  • pūrvvava¿ta (mā)?⟨van mā⟩dhavaśarmmaṇe
  • pūrvvava¿t?⟨d⟩ bhadrakāḷāya ⟦pū⟧
  • ⟨Page 5r⟩ ⟨5r1=87⟩ pūrvvavat tāḻiśarmmaṇe
  • pūrvva⟨va⟩n nīlaka¿ṇa?⟨ṇ⟩¿ṭ?⟨ṭh⟩a(śa)rmmaṇe
  • pūrvvavat· rāma-śa⟨r⟩mmaṇe
  • ¿A?⟨Ā⟩gni⟨=88⟩v¿ai?⟨e⟩śya-gotr¿e A?⟨āyā⟩pastam·bha-sūtrāya droṇaśarmmaṇe
  • vādhūla-gotr⟨āya⟩ Āpastam·bha⟨=89⟩-sūtrāya nārāyaṇāya
  • Ātreya-gotrāya Āpastam·{pa}bha-sūtrāya caṭṭipuranandi⟨ne⟩
  • ⟨=90⟩ viṣṇ¿a?⟨u⟩¿pra?⟨vṛ⟩ddha-gotrāya bahuv¿ra?⟨ṛ⟩c¿a?⟨āya⟩ nimabadāsi-śa⟨r⟩mmaṇe
  • pūrvvavan nīlaka⟨=91⟩ṇṭhāya
  • pūrvvavat piṭṭaśarmmaṇe
  • pūr{v}vavan n¿i?⟨ī⟩lakaṇṭhāya l¿e?⟨o⟩hita-gotrāya Āpa⟨=92⟩stam·bha-sūtrāya kārām·¿p?⟨b⟩inan¿t?⟨d⟩iśa⟨r⟩mmaṇe
  • vasiṣṭha-gotrāya pravacana-sūtrāya kāva⟨=93⟩nūrma¿ṇa?⟨ṇ⟩ṭaśarmmaṇe
  • pūrvvavat droṇaśarmmaṇe
  • g¡o!⟨au⟩tama-gotr⟨āya⟩ Āpastam·bh-sūtrā⟨=94⟩ya ni¿ma?⟨m⟩baśarmmaṇe
  • pūrvvava¿ta A?⟨d a⟩gniśa⟨r⟩mmaṇe
  • ta¿t?⟨d⟩-gotr⟨āya⟩ pravacana-sūtrāya rudramaṇṭāya bhā⟨=95⟩gadvayam·
  • parāśara-gotr⟨āya⟩ pravacana-sūtrāya gaṇamātaśarmmaṇe
  • pūrvvavan mādhavaśarmmaṇe
  • ⟨=96⟩ ta¿t?⟨d⟩-gotr⟨āya⟩ Āpastam·bhasūtrāya nā¿k?⟨g⟩aśarmmaṇe
  • harita-gotrā(y)āpastam·bha-sūtrāya vinā⟨=97⟩yakaśarmmaṇe
  • tadva⟨t·⟩ skandāya
  • tadvat koṇṭāya
  • tadva¿tt?⟨d d⟩ā(ma)śarmmaṇe
  • tadva¿tt?⟨d d⟩eva-śa⟨r⟩mmaṇe
  • mu⟨=98⟩¿t?⟨d⟩gala-gotrāyāpastam·bha-sūtrāya cannakāḷine
  • pūrvvava⟨d⟩ droṇāya
  • kauśika-go⟨=99⟩(tr)ā⟨yā⟩pastam·bha-sūtrāya kumāramaṇṭāya
  • ta¿t?⟨d⟩vac ca{c}na⟨ku⟩mārāya
  • tat-gotr⟨āya⟩ pravacana-sūtrāya ⟨Page 5v⟩ ⟨5v1=100⟩ ti¿ṇa?⟨ṇ⟩ṭad⟨r⟩oṇaśa(rmma)ṇe bhāga-dvayam·
  • ta¿t?⟨d⟩-gotrā⟨yā⟩pastam·bha-sūtrāya kūḷaśarmmaṇe
  • ⟨5v2=101⟩ kaṭukucattipālapoca¿na?⟨n⟩ Oṟṟiyūran
  • praśa¿tt?⟨st⟩i-katre parameśvarāya Uttarakākulo⟨5v3=102⟩¿t?⟨d⟩bhavāyaiko bhāgaḥ
  • vai¿j?⟨d⟩ya-bhāgaś ca
  • gaṁga-puravāsi¿(na)?⟨no⟩ droṇaśreṣṭhiraṇa-putrasya re⟨5v4=103⟩vati-nāmnaḥ paramamāheśvarasya dvau bhāgau |

VII. Anuṣṭubh

yāvac carati khe bhānur

a

yyāvat tiṣṭha⟨5v5=104⟩⟨n⟩ti parvvatāḥ

b

pūcān-kulañca vai tāva⟨t·⟩

c

stheyād ā-candra-tārakam·

d
VIII. Anuṣṭubh

putra⟨ḥ⟩ śr¿i?⟨ī⟩-candradevasya

a

kavi⟨5v6=105⟩¿tva?⟨s tu⟩ parameśvara⟨ḥ⟩

b

praśasteḥ kavitāñ cakre

c

sa medhāvi-kulo¿t?⟨d⟩bhavaḥ ||

d

matirai ⟨5v7=106⟩ koṇṭa kō-p-parakēsari-panmaṟkku yāṇṭu Iru-patt’ āṟāvatu

Uta⟨ya⟩cantira-maṅkala⟨5v8=107⟩ttu sabhaiyōmum k(ā)ñci-vāyil ākiya Ikanmaṟai-maṅkalattu sabhaiyōmum

⟨5v9=108⟩ Ivv-iraṇṭ¿u?⟨ū⟩rōmuṅ kūṭi y-onṟānamaiyil Itan mē(l)-p-paṭṭatu Or¿u?⟨ū⟩r-āy v(ā)⟨5v10=109⟩ḻvōm ānom

Apparatus

Seal

Plates

⟨2⟩ °dvayamumā° • SII notes: “Separate ºdvayam | umāº.”

⟨7⟩ °la⟨8⟩vānā¿ma?⟨ṁ ⟩⟨⟨va⟩⟩ṁśaś SII°la⟨8⟩vānām aṁśaś B.

⟨8⟩ °vānā¿ma?⟨ṁ ⟩⟨⟨va⟩⟩ṁśa° • SII notes: “Read ºvānāṁ vaṁśaº; the missing va appears to be entered above the line by the engraver himself.”

⟨28⟩ °rtthapraṇairttarakṣara° • SII notes: “Read ºthaipādaprehīlakākṣaraº ?”

⟨32⟩ bhindannājau • SII notes: “jau appears to be corrected from jai.”

⟨36⟩ °vaketanasya • SII notes: “va appears to be corrected from vi.”

⟨42⟩ patirjjala⟦la⟧dāgama° • SII notes: “A second, obliterated la stands below the la of jalada.” — ⟨42⟩ °gamajalamerarasarasāsita° • SII notes: “Read ºgamakālamelārasāsitaº ?”

⟨46⟩ °p⟦ū⟧⟨⟨u⟩⟩re • SII notes: “Corrected from pūre by the engraver.”

⟨49⟩ °nellū° • SII notes: “The e and the second l of nellūr are doubtful; on the facsimile published in the Ind. Ant., the e looks like va, which must be due to retouching.”

⟨51⟩ bhaira¿nena?⟨ve⟩SII notes: “The bracketted words which follow, were entered by mistake and subsequently cancelled by the engraver himself; they occur in their proper place in line 54.”

⟨73⟩ °s¿i?⟨ī⟩mād° • SII notes: “Read sīmāº. Here and in line 68 f. the incorrect masculine sīma is used instead of sīmā or sīman.”

⟨86⟩ ⟦pū⟧SII notes: “This line appears to have originally ended with the letter , which was erased by the engraver, because he had repeated it at the beginning of line 87.”

⟨105⟩ ||SII notes: “In the original, this sign of punctuation looks like a double ṟa.”

Bibliography

Reported in Francis 2013 (IR 81).

Edited in Hultzsch 1895 (SII 2.74). Text and summary in Mahalingam 1988 (IP 76). Sanskrit text and French translation in Brocquet 1997 (B 54).

This revised edition by Emmanuel Francis, based on previous edition(s) and published visual documentation.

Primary

[SII] Hultzsch, Eugen Julius Theodor. 1895. South-Indian inscriptions: Tamil inscriptions of Rajaraja, Rajendra-chola, and others in the Rajarajesvara temple at Tanjavur. Volume II, Part III: Supplement to the first and second volumes. South Indian Inscriptions 2.3. Madras: Government Press. Pages 361–374, item 74.

[IP] Mahalingam, T. V. 1988. Inscriptions of the Pallavas. New Delhi; Delhi: Indian Council of Historical Research; Agam Prakashan. Pages 227–239, item 76.

[B] Brocquet, Sylvain. 1997. “Les inscriptions sanskrites des Pallava : poésie, rituel, idéologie.” Thèse de doctorat, Université de la Sorbonne Nouvelle. Paris. Pages 612–633, item 545.

Secondary

Francis, Emmanuel. 2013. Le discours royal dans l'Inde du Sud ancienne : inscriptions et monuments Pallava, IVème-IXème siècles. Tome I : Introduction et sources. Publications de l'Institut orientaliste de Louvain 64. Louvain-la-Neuve; Paris: Université catholique de Louvain, Institut orientaliste; Peeters. Pages 295–296, item IR 81.