Odisha State Museum Plates of Narendradhavala year 189

Version: (da5df57), last modified (da5df57).

Edition

⟨Page 1v⟩

⟨1⟩ siddham svasti śrī-bhīmapurādgavataś carācara-gur¿u? śaśā-

⟨2⟩ ṅkārddha-śekhara-dhara⟨sya⟩ sthity-utpatti-pralaya-kāraṇa-hetoḥ śrī-

⟨3⟩ ya¿ta?liṅgeśvara-bhaṭṭārakasya śikhara-nivāsinaś ca-

⟨4⟩ raṇa-kamalārādhana-vyāpta{sya}-puṇya-nicayasya śa-

⟨5⟩ kti-traya-prakarśānurañjitāśe¿ya?-sāmanta-cakrasya

⟨6⟩ bhuja-¡v!alākrānta-sakala-khiḍḍiraśṛṅga-maṇḍalādhi-

⟨7⟩ pateḥ parama-māheśvaro mātā-pitṛ-pādānudhyā-

⟨Page 2r⟩

⟨8⟩ t¿o? parama-bhaṭ⟨ṭ⟩ārako mahārājādhirāja-parameśvara-śrī-pṛ-

⟨9⟩ tvībhañjasya naptā śrī-ripudhavala-sutaḥ parama-māheśvaro-

⟨10⟩ nala-vaṁśodbhava-kula-tilaka-mahārāja-śrī-narendradhavala-

⟨11⟩ -devaḥ kuśalī heṭṭāpatha-viṣaye{|} sāmanta-sāma¡t!ā ji-

⟨12⟩ nivāsi-janapadān samādiśati sarvvataḥ śivam a-

⟨13⟩ s⟨m⟩ākam anyaT| viditam astu bhavatāṁ śaucapura-grāmo ’yaṁ

⟨14⟩ catuḥsīmā-paryantaḥ sa-jala-sthala⟨ḥ⟩ sa-padrāraṇya-sah¿a?taḥ par¿ī?-

⟨15⟩ śara-gotrāya pañcā¿riṣa?ya-pravarāya vājas¿e?na-ca⟨raṇāya⟩

⟨Page 2v⟩

⟨16⟩ hastipada-vinirgatāya bhīmapura-vāstuvyāya bhaṭ⟨ṭ⟩aputra-

⟨17⟩ ¡v!aladeva-naptre{|} Uḍḍha-sutāya bhaṭ⟨ṭ⟩aputra-śrī-gabhiṭṭa sa-

⟨18⟩ lila-dhārā-puraḥ sareṇa candrārka-vāyu-sthi¿to? grāmo ’yaṁ pratipādi-

⟨19⟩ to ’smābhi⟨ḥ⟩ yato bhavadbhir yadā kālā¿tta?re brā⟨hma⟩ṇa-puro-

⟨20⟩ hita-mahādevī-mahāsāmanta-śrī-sāmanta-pratī¿dā?ra rājaka-rāja-

⟨21⟩ putra-¡v!ahir-antaraṅgādīnāṁ na ¿ka?ścid uparodhād dharmma-gauravā-

⟨22⟩ n na kenāpi ¡v!ādhā karaṇīyā ¿tanta? śāsanatayā paṭhyate māna-

⟨23⟩ vīye dharmaśāstre| ¡v!ahubhir vasudhā dattā {rājabhir va-

⟨Page 3r⟩

⟨24⟩ ttā} rājabhis sagarādibhi¡r! yasya yasya yadā bhūmis tas¿ā? tasya tadā

⟨25⟩ phala⟨m⟩ saṣṭir varṣa–sahasrāṇi svarge modati bhūmidaḥ ⟨Ākṣeptā cānumantā ca⟩ ⟨tāny eva narake vaset⟩ mā bhūd a-pha-

⟨26⟩ la-śaṅkā vaḥ para-datteti pārthivāḥ sva-dānāt phalam ānantyam para-¿dā?-

⟨27⟩ nupālane harate hārayate bhūmiṁ manda-¡v!uddhis tam¿a?-vr̥taḥ sa

⟨28⟩ ¡v!addho vāruṇaiḥ pāśais tiryag-yoniṣu jāyate sva-dattāṁ

⟨29⟩ para-dattāṁ vā yo hareta vasundharā⟨m⟩ sa viṣṭhāyāṁ kr̥mir bhūtvā pitr̥bhiḥ

⟨30⟩ saha pacyate Iti kamala-dalām¡v!u-¡v!¿a?ndu-l¿ā?lāṁ śriyam anuci-

⟨31⟩ ntya manuṣya-jīvitaṁ ⟨ca⟩ sakalam idam udāhr̥taṁ ca ¡v!uddh¿y?ā na hi pu-

⟨Page 3v⟩

⟨32⟩ ru¿v?aiḥ para-kīrtayo vilopyāḥ samvat 100 80 9

⟨33⟩ phālguna vadi 12 likhitam idaṁ tāmra-śasanaṁ sāndhi-

⟨34⟩ vigrahi-vādhyalakeneti

Commentary

Bibliographical references : Iyer Tripathy EI41 1975-76 p 148-153 ARIE 1974-1975 CP14 Pal n°117 OSM CP68. Introductory porrtion agrees with INSNalodbhava00001

Informations collected from EI41. Place of discovery : somewhere in the Aska division in Ganjam District in Orissa. Place of presevervation : Odisha State Museum, accession number CP68. Seal : a crescent moon at the top and a standing boar below, no legend. Total 34 lines of writing. Script : kaliṅga alphabet of about the 11th century A.D. comparable with INSNalodbhava00001 and INSNalodbhava00003, but with some special features. Date : year 189 evidently of the Bhaumakara era on the 12th day of the dark half of the minth Phālguna (i.e. 1020 A.D.). Importance of this record : from it, it can be asserted that Narendradhavala belongs to the Nala family. The use of the bhaumakara era shows that the Nalas might once upon a time have been the feudatories of the imperial Bhaumakaras.

Bibliography

Primary

[SIT] Subramonia Iyer, S. and Snigdha Tripathy. 1975–1976. “Orissa State Museum Plates of Narendradhavala Year 189.” EI 41, pp. 148–153.

Secondary

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Item 34, pages 208–209.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Item 2, pages 417–418.