Jesar plates of Śīlāditya III, [Valabhī] year 347, Vaiśākha ba. 15
Version: (3151cd5), last modified (651ad36).
Edition
⟨1⟩ @ svasti vijayaskandhāvārā⟨t⟩ pundhikaṇakavāsakā⟨t⟩ prasabhapraṇatāmitrāṇāṁ maitrakāṇā{ṁ}m atulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratā-
⟨2⟩ popanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḫ paramamāheśvaraśrībhaṭārkād avyavacchinnar(ā)j(a)vaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣa(k)almaṣaḥ śaiśa-
⟨3⟩ (vā)⟨t⟩ prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhā(v)apraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁhatiḥ sakalasmṛtipraṇītamārggasa-
⟨4⟩ myakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhan(e)śān atiśayānaḥ śaraṇāgatābhayapradānaparatay(ā)
⟨5⟩ tṛṇavadap(ā)st(ā)śeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsuhṛpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapram(o)daḥ paramamāheśvaraḥ śrīguhasenas tasya
⟨6⟩ sutas tatpādanakhamayūkhasant(ā)navisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasr(o)pajīvyamānasaṁpad rūpalobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇai-
⟨7⟩ ssahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddha(ra)ḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām ap(ā)karttā prajopaghātakāriṇām upaplav(ā)nā⟨ṁ⟩ da-
⟨8⟩ ⟨r⟩śayitā śrīsarasvatyor ekādhiv(ā)sasya saṁhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁpr(ā)ptavimalapārtth(i)vaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādā-
⟨9⟩ nuddhy(ā)taḥ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarā(ṅsa)pī(ṭh)odūḍhaguruma-
⟨10⟩ norathamahābhāra⟨ḥ⟩ sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛ-
⟨11⟩ dayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāva⟨ḥ⟩ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttiḥ dharmmānuparodho⟨j⟩jvalatarīkṛtārtthasukhasaṁpadupa-
⟨12⟩ sevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatp(ā)dānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api
⟨13⟩ (rā)jalakṣmī(ṁ) skandhāsaktā(ṁ) paramabhadra Iva dhuryyas tadājñāsa(ṁ)pādanaika¿para?tayaivodvahaN khedasukharatibhyām (anā)yāsitasatvasaṁpattiḥ >prabh(ā)vasaṁpadvaśīkṛtanṛpatiśataśiroratnacchā-
⟨14⟩ yopagūḍhapādapīṭho pi par(ā)vajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāya⟨ḥ⟩ kṛtani-
⟨15⟩ khilabhuvanāmodavimalaguṇasaṁhati⟨ḥ⟩ prasabhavighaṭitasakalakalivilasitagatiḥ nīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyā-
⟨16⟩ tapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgr¿ā?haprakāśitapravīrapuruṣa{ḥ}prathamasaṁkhyādhigamaḥ paramamāheśvaraḥ śrīkharagrahas tasya
⟨17⟩ tanayas tatpādānu(ddh)yātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḫparitoṣātiśaya⟨ḥ⟩ satvasaṁpadā tyāgaudāryyeṇa ca vigatānusandhānā¿(sadh)?āhitārāti-
⟨18⟩ pakṣamanorathākṣabhaṅgaḥsamyagupalakṣi(t)ānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇas sa-
⟨19⟩ maraśatajayapatākāharaṇapratya¡l!odagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḫprabhāvaparibhūtāstrakauśalābhimāna⟨ḥ⟩ sakalanṛpatima-
⟨20⟩ ṇḍalā¿n?inanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānuddhyātaḥ saccaritātiśay(i)tasakalapūrvvanarapatir atidussādhānām api prasādha-
⟨21⟩ yitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaẖ kānti-
⟨22⟩ mān nirvṛtihetur akalaṅkaẖ kumudanātha⟨ḥ⟩ pr¿a?jyapratā(pa)sthagitadigantarālapradhvaṅsitadhvāntarāśiḥ satatoditaḥ savi(tā) prakṛtibhyaḥ para(ṁ)praty¿ā?yam artthavantam atibahuti-
⟨23⟩ thaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśa(n) dadad guṇav(ṛ)ddhividhānajanitasaṁskāraḥ sā-
⟨24⟩ dhūn(ā)ṁ rājyasāl¿a?turīya{s}tantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo p{t}i karuṇāmṛduhṛdayaḥ śrut¿ā?vān apy agarvvitaẖ kānto pi praśamī sthi-
⟨25⟩ rasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīya-
⟨26⟩ nāmā paramamāheśvaraḥ śrīdhruvasenas tasya sutas tatpādakamalapraṇāmadharaṇikaṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Eva
⟨27⟩ śravaṇanihitamauktikālaṅkāravibhramāmalaśrutaviś¿a?ṣa(ḥ) pradānasalilakṣālitāgrahastāravindaẖ kanyāyā Iva mṛdukaragrahaṇād amandīkṛtā⟨na⟩nda-
⟨28⟩ vidhir vvasundharāyāẖ kārmmuke dhanu⟨r⟩vveda Iva saṁbhāvitāśeṣalakṣyak¿ā?lāpaḥ praṇatasāmantamaṇḍalottamāṅgadhṛtacūḍāratnāyamānaśāsa-
⟨29⟩ naḥ paramamāheśvaraḥ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasenas tatpitāmahabhrāt¿ri?śrīśīlādityasya śārṅgapāṇer ivāṅga-
⟨30⟩ janmano bhaktibandhurāvayavakalpitapraṇater atidhavalayā dūraṁ tatpādāravindapravṛttayā nakhamaṇirucā mandākinyeva nityam amalitotta-
⟨31⟩ māṅgadeśasyāgastyasy¿e?va rāja(rṣ)er ddākṣiṇyam ātanvānasya prabaladhavalimnā yaśasāṁ valayena maṇḍitakakubhā nabhasi yāminīpater vviḍa(mb)i(tā)-
⟨32⟩ khaṇḍapariveṣamaṇḍalasya payodaśyāmaśi(kha)racūcukaruci⟨ra⟩sahyavindhyastanayugāyā¿gā? kṣiteḫ patyuḥ śrīḍerabhaṭasy(ā)ṅgajaḥ kṣitipasa(ṁ)hater anurāgiṇyāḥ śuciyaśo-
⟨33⟩ ṅśukabhṛtaḥ svayaṁvaramālām iva rājyaśriyam arp(p)ayantyā(ẖ k)ṛtaparigrahaḥ śau(r)yyam apratihatavy(ā)pāram ānamitapracaṇḍaripumaṇḍalaṁ maṇḍalāgram ivāvalambamānaḥ śaradi prasa-
⟨34⟩ bham ākṛṣṭaśilīmukhabāṇāsanāpāditapra(sā)dhan(ā)nāṁ parabhuvāṁ vidhivad ācaritakaragrahaṇaḥ pūrvvam eva vividhavarṇṇo⟨j⟩(jva)lena śr¿a?tātiśayenodbhāsitaśravaṇaḥ puna-
⟨35⟩ ḫ punar ukteneva ratn(ā)laṅkāreṇālaṅkṛtaśrotra⟨ḥ⟩par(i)sphuratkaṭakav¿a?kaṭakīṭapakṣaratnakiraṇam avicchinnapradānasalilanivahāvasekavilasannavaśaivalāṅkuram ivāgrapāṇi-
⟨36⟩ m udvahaN dhṛtaviśālaratnavalayajaladhivelātaṭāyamānabhujapariṣvaktaviśvaṁbharaḥ paramamāheśvaraḥ śrīdhruvasenas tasyāgraja(ḥ) paramahīpatisparśadoṣanāśanadhi-
⟨37⟩ (ye)va lakṣmyā svayam atispaṣṭa(c)eṣṭam āśliṣṭāṅgayaṣṭir atirucirataracaritagarimaparikalitasakalanarapatir atiprakṛṣṭānurāgarasarabhasavaśīkṛtapraṇatasamastasā-
⟨38⟩ mantacakracūḍāmaṇimayūkha(kha)citacaraṇakamalayugalaḥ proddāmodāradorddaṇḍadalitadviṣa(dvarga)darppaḫ> (pra)sarppatpaṭīyaḫ pratāpaploṣitāśeṣaśatruvaṅśaḥ
⟨39⟩ praṇayipakṣa¿(kṣ)?ikṣiptalakṣmīkaḥ preritagadotkṣiptasudarśanacakraḥ parihṛtabā(la)kr(ī)ḍo (nadhaẖ)kṛtadvijātir ekavikramaprasādhitadharitrītalo naṅgīkṛtajalaśayyo
⟨40⟩ pūrvvapuruṣottamaḥ s¿a?kṣād dharmma Iva samyag¿vya?(pa)sthā(pi)tavarṇṇāśramācāraḥ pūrvvair apy ūrvvīpati(bhis t)ṛṣṇālavalubdhair yyāny apahṛtāni devabrahmadeyāni te-
⟨41⟩ ṣām apy atisaralamanaḫ prasara(m) utsaṅka(la)nānumodanābhyāṁ pari(m)uditatribhuvanābhinandito(cchritot)kṛṣṭadhavaladharmmadhvajaprakāśitanijavaṅśo devadvijagu-
⟨42⟩ rū(n) prati yathārham anavaratapravarttitamahodraṅgādidānavyasanānupajātasantoṣopāttodārakīrtti(paṁk)tiparaṁparādan(t)uritanikhiladikcakra¿pa?laḥ-
⟨43⟩ spaṣṭam eva yathārtha⟨ṁ⟩ dharmmādityāparanāmā paramamāheśvaraḥ śrīkharagrahas tasyāgraj(a)nmanaẖ kumudaṣaṇḍaśrīvikās¿a?nyākalāvata(ś) candrik(a)yeva kīrtyā dhavalita-
⟨44⟩ sakaladiṅmaṇḍalasya khaṇḍitāguruvilepanapiṇḍaśyā¿vi?lavindhyaśailavipulapa(y)odharābhogā(yā)ḥ (kṣo)ṇyā⟨ḥ⟩ p¿o?tyu⟨ḥ⟩ (ś)rīśīlādityasya sūnur nnava-
⟨45⟩ prāleyakiraṇa Iva pratidinasaṁvarddhamānakal(ā)cakra¿pa?laẖ kesarīndraśiśur iva rājalakṣmīm acalavanastha(lī)m (i)¿p?ālamkurvāṇaḥ śikhaṇḍiketan(a) Iva
⟨46⟩ rucim¿ā?(cc)ūḍāmaṇḍanaḥ pracaṇḍaśaktiprabhāvaś ca (śa)r(a)dāgama Iva pratāpavā{ṁ}n ulla(s)atpadmaḥ saṁyuge vidalayann ambh¿a?dharān iva paragajān udaya Eva tapa-
⟨47⟩ nabālātapa Iva saṁgrāme muṣṇann abhimukhānām āyūṅṣi (d)viṣatāṁ paramāheśvaraḥ śrīśīlādityaḥ kuśalī sarvvān eva samājñāpayaty astu vas saṁviditaṁ
⟨48⟩ yathā mayā mātāpitroḫ puṇyāpyāyanāya puṣyaśāmbapuravinirggatataccāturvvidyasāmānyaśrīvalabhīvāstavyakauśikasagotra-Adhvaryyusabrahmacāri-
⟨49⟩ brāhmaṇasāmbadattaputrabrāhmaṇasaggaḷaprakāśadvināmadīkṣitāya surāṣṭreṣu kalāpakapathake kukkapdragrāme bhūpādāvarttaśataparimāṇaṁ
⟨50⟩ trikhaṇḍāvasthitaṁ kṣetraṁ yatra prathamakhaṇḍaṁ Aparasīmni trisaptatibhūpādāvarttaparimāṇaṁ yasyāghāṭanāni pūrvvataḥ Upādhyāyabrahmadeyakṣetraṁ dakṣiṇataḥ
⟨51⟩ rājakīyavāpītrayapraccīhā Aparataḥ (bhāśiyaka)kṣetraṁ Uttarataḥ vaṅśaṭikā nadī tathā dvitīyakhaṇḍaṁ Aparadakṣiṇasīmni bappulasaṁjñitaṁ dvādaśabhūpādāvarttaparimāṇaṃ
⟨52⟩ yasya pūrvvataḥ brāhmaṇaghañcakasatkakṣetraṁ dakṣiṇataḥ brāhmaṇatattakṣetraṁ Aparataḥ brāhmaṇacaṭṭasatkakṣettram uttarataḥ sāriṇī tathā pūrvvasīmni
⟨53⟩ t¿ri?tīyakhaṇḍaṁ lūsaṇikāsaṁjñitaṁ pañcadaśabhūpādāvarttaparimāṇaṁ yasya pūrvvataḥ kaṇṇasomakagrāmasīmā dakṣiṇataḥ sirādaṇḍakasaṁjñitavāpī{nā}praccīhā
⟨54⟩ Aparataḥ dhorikasaṁjñitavāpīpraccīhā Uttarataḥ vaṅśaṭikā nadī tathā Etadsīmny eva dhorikasaṁjñitā paṁcāviṅśatibhūpādāvarttaparisarā vāpī
⟨55⟩ yasyāḥ pūrvvataḥ lūsa(ṇ)ikāsaṁjñitakṣetrakhaṇḍaṁ dakṣiṇataḥ sirādaṇḍakasaṁjñitavāpī{nā}praccīhā Aparataḥ pippalavāpīpraccīhā Uttarataḥ
⟨56⟩ grāmaśikhara Evam idam āghāṭanaviśuddhaṁ vāpīkṣetraṁ sodraṅgaṁ soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānavi-
⟨57⟩ ṣṭikaṁ sarvvarājakīyānām ahastaprakṣeyaṇīyaṁ pūrvvaprattadevabrahmadeyarahitaṁ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ pu-
⟨58⟩ trapautrānvayabhogyam udakātisa⟨r⟩ggeṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā brahmadeyasthityā bhuñjataḥ kṛṣataḥ karṣayataḥ pratidiśato vā na kaiścid vyāsedhe
⟨59⟩ varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sā¬mānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripālayitavya-
⟨60⟩ ś cety uktañ ca bahubhir vvasudhā bhuktā rājabhi(s) sagarādibhi⟨ḥ⟩ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ || yānīha dāridryabhayān narendrair dhanāni dharmmāyatanīkṛtāni nirbbhuktamālyapratimāni tāni ko nā-
⟨61⟩ ma sādhuḫ punar ādadīta || ṣaṣṭi(ṁ) varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake va{s}seT dūtako tra rājaputradhruvasenaḥ ||
⟨62⟩ likhitaṁ idaṁ sandhivigrahādhikṛtadivirapatiśrīskandabhaṭaputradivirapatiśrīmadanahileneti || saṁ 300 40 7 vaiśākha (b)a 10 5 svahasto mama ||
Bibliography
Primary
[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.