1<?xml version="1.0" encoding="UTF-8"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_SQF.sch" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
5<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<TEI xmlns="http://www.tei-c.org/ns/1.0" xml:lang="eng">
· <teiHeader>
· <fileDesc>
10 <titleStmt>
· <title>Alina plates of Kharagraha II, [Valabhī] year 337, Āṣāḍha ba. 5</title>
· <respStmt>
· <resp>EpiDoc Encoding</resp>
· <persName ref="part:ansc">
15 <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
· </respStmt>
· <respStmt>
20 <resp>intellectual authorship of edition</resp>
· <persName>
· <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
25 </respStmt>
· </titleStmt>
· <publicationStmt>
· <authority>DHARMA</authority>
· <pubPlace>Berlin</pubPlace>
30 <idno type="filename">DHARMA_INSMaitraka00083</idno>
· <availability>
· <licence target="https://creativecommons.org/licenses/by/4.0/">
· <p>This work is licensed under the Creative Commons Attribution 4.0 Unported
· Licence. To view a copy of the licence, visit
35 https://creativecommons.org/licenses/by/4.0/ or send a letter to
· Creative Commons, 444 Castro Street, Suite 900, Mountain View,
· California, 94041, USA.</p>
· <p>Copyright (c) 2019-2025 by Annette Schmiedchen</p>
· </licence>
40 </availability>
· <date from="2019" to="2025">2019-2025</date>
· </publicationStmt>
· <sourceDesc>
· <msDesc>
45 <msIdentifier>
· <repository>DHARMAbase</repository>
· <idno/>
· </msIdentifier>
· <msContents>
50 <summary>Grant of the village of Paṅgulapallikā in favour of a Ṛgvedin.</summary>
· </msContents>
· <physDesc>
· <handDesc>
· <p>
55 </p>
· </handDesc>
· </physDesc>
· </msDesc>
· </sourceDesc>
60 </fileDesc>
· <encodingDesc>
· <projectDesc>
· <p>This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).</p>
· </projectDesc>
65 <schemaRef type="guide" key="EGDv01" url="https://halshs.archives-ouvertes.fr/halshs-02888186"/>
· <listPrefixDef>
· <prefixDef ident="bib" matchPattern="([a-zA-Z0-9\-\_]+)" replacementPattern="https://www.zotero.org/groups/1633743/erc-dharma/items/tag/$1">
· <p>Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.</p>
· </prefixDef>
70 <prefixDef ident="part" matchPattern="([a-z]+)" replacementPattern="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/DHARMA_IdListMembers_v01.xml#$1">
· <p>Internal URIs using the part prefix to point to person elements in the <ref>DHARMA_IdListMembers_v01.xml</ref> file.</p>
· </prefixDef>
· </listPrefixDef>
· </encodingDesc>
75 <revisionDesc>
· <change who="part:ansc" when="2024-08-05" status="draft">Initial encoding of the file></change>
· </revisionDesc>
· </teiHeader>
· <text xml:space="preserve">
80 <body>
· <div type="edition" xml:lang="san-Latn">
· <pb n="1r"/>
· <p>
· <pb n="1v"/>
85 <lb n="1"/><g type="spiralL"/> svasti vijayaskandhāvārāT pūl<unclear>e</unclear>ṇḍa<unclear>da</unclear>kavāsakā<unclear>T</unclear> prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktapra<unclear>hā</unclear>raśatalabdhapratā<lb n="2" break="no"/>pāt pratāpopanatadāna<unclear>mā</unclear>nārjjavopārjjitānurāgād anuraktamaulabhṛtaśr<unclear>e</unclear>ṇībalāvāptarājyaśriya<supplied reason="omitted">ḥ</supplied> paramamāheśvaraśrībhaṭārkkād avyavacch<unclear>i</unclear>nnarājavaṅśā<unclear>T</unclear><lb n="3"/>mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśita<unclear>s</unclear>atvanikaṣas tatpra<lb n="4" break="no"/>bhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁhati<supplied reason="omitted">ḥ</supplied> sakalasmṛtipra<unclear>ṇ</unclear>ītamārggasamyakparipālanaprajāhṛdayara<supplied reason="omitted">ṁ</supplied>janānvarttha<unclear>rā</unclear>jaśabdo rūpakāntisthairyyyagā<unclear>m</unclear>bh<unclear>ī</unclear><lb n="5" break="no"/>ryyabuddhisaṁpadbhi<supplied reason="omitted">ḥ</supplied> smara<unclear>śaśā</unclear>ṅkādrirājodadhit<choice><sic>ṛ</sic><corr>ri</corr></choice>daśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāst<unclear>ā</unclear>śeṣas<unclear>v</unclear>akāryyaphala<supplied reason="omitted">ḥ</supplied> prārtthanādhikārtthapradā<unclear>nā</unclear><lb n="6" break="no"/>nanditavidvatsuhṛtpraṇa<unclear>yihṛdaya</unclear>ḥ pādacār<unclear>ī</unclear>va sakalabhuva<unclear>na</unclear>maṇḍa<unclear>lābho</unclear>gapramoda<supplied reason="omitted">ḥ</supplied> paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajā<unclear>hna</unclear>vīja<lb n="7" break="no"/>laughaprakṣālitāśeṣa<unclear>kalma</unclear>ṣaḥ praṇayiśa<unclear>tasa</unclear>hasropajīvyamāna<choice><sic>bha</sic><corr>saṁ</corr></choice>pad rūp<choice><sic>ā</sic><corr>a</corr></choice>lobhād ivāśrita<supplied reason="omitted">ḥ</supplied> sarabhasam ābhigāmikair gg<unclear>u</unclear>ṇai<supplied reason="omitted">ḥ</supplied> sahaja<unclear>śakti</unclear>ś<choice><sic>ī</sic><corr>i</corr></choice>kṣāviśeṣa<unclear>vi</unclear>smā<unclear>pi</unclear><lb n="8" break="no"/>tākhiladhanurddhara<supplied reason="omitted">ḥ</supplied> prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānā<unclear>ṁ</unclear> da<unclear>rśa</unclear>yit<unclear>ā</unclear> śr<unclear>ī</unclear>sarasvatyor ekādhi<unclear>vā</unclear>sasya sa<unclear>ṁ</unclear><lb n="9" break="no"/><unclear>ha</unclear>tārātipakṣalakṣmīparibhogadakṣavikramo vikra<unclear>mo</unclear>pasaṁprāptavimalap<surplus>t</surplus>ārtthiva<surplus>ḥ</surplus>śrī<supplied reason="omitted">ḥ</supplied> paramamāheśvaraḥ śrīdharasenas tasy<choice><sic>ā</sic><corr>a</corr></choice> sutas tatpādānuddhyāta<supplied reason="omitted">ḥ</supplied> sakalajagadānandanā<lb n="10" break="no"/>tyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍa<unclear>laḥ</unclear> samaraśata<unclear>vi</unclear>jayaśobhāsanāthamaṇḍal<unclear>ā</unclear>gradyutibhāsuratarā<supplied reason="omitted">ṁ</supplied>sapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparāpa<lb n="11" break="no"/>ravibhāg<choice><sic>a</sic><corr>ā</corr></choice>dhig<choice><sic>ā</sic><corr>a</corr></choice><supplied reason="omitted">ma</supplied>vimalamatir api sarvvata<supplied reason="omitted">ḥ</supplied> subhāṣitalaven<choice><sic>a</sic><corr>ā</corr></choice>pi sukhopapādanīyaparitoṣa<supplied reason="omitted">ḥ</supplied> samagralokāgādhagāmbhīryya<unclear>hṛ</unclear>dayo pi sucaritātiśayasuvyaktapa<unclear>rama</unclear><lb n="12" break="no"/>kalyāṇasvabhāva<supplied reason="omitted">ḥ</supplied> khilībhūtakṛta<choice><sic>kṛ</sic><corr>yu</corr></choice><unclear>ganṛ</unclear>patipa<unclear>tha</unclear>viśodhanādhigatodagrakīrttir ddharmmānuparodho<supplied reason="omitted">j</supplied>jvalatarīkṛtārtthasukha<choice><sic>ra</sic><corr>saṁ</corr></choice>padupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśva<lb n="13" break="no"/><surplus>śva</surplus>raḥ śrīśīlāditya<supplied reason="omitted">ḥ</supplied> tasyānujas tatpādānud<unclear>dhy</unclear>dhyāta<unclear>ḥ</unclear> svayam upendraguruṇeva guruṇātyādaravatā sama<unclear>bhi</unclear>laṣaṇīyām api rājalakṣmī<unclear>ṁ</unclear> skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñ<unclear>ā</unclear>saṁpā<lb n="14" break="no"/>danaikar<choice><sic>ai</sic><corr>a</corr></choice>satayaivodvaha<supplied reason="omitted">N</supplied> khedasukhrat<unclear>i</unclear>bhyām anāyāsitasatvasaṁpatti<supplied reason="omitted">ḥ</supplied> prabhāvasa<supplied reason="omitted">m</supplied>padvaśī<supplied reason="omitted">kṛ</supplied>tanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamano<lb n="15" break="no"/>vṛtti<supplied reason="omitted">ḥ</supplied> pra<unclear>ṇa</unclear>tim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratik<choice><sic>ṛ</sic><corr>ri</corr></choice>yopāya<supplied reason="omitted">ḥ</supplied> kṛtanikhilabhuvan<choice><sic>o</sic><corr>ā</corr></choice>moda<supplied reason="omitted">vimala</supplied>guṇasaṁhati<supplied reason="omitted">ḥ</supplied> prasabhavighaṭi<unclear>tasa</unclear>kalakalivilasi<unclear>tagatir</unclear> nnīca<lb n="16" break="no"/>janā<unclear>dh</unclear>i<unclear>ro</unclear>hi<unclear>bh</unclear>ir aśeṣair ddo<unclear>ṣai</unclear>r anāmṛṣṭāt<unclear>yu</unclear>nnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvaya<unclear>ṁ</unclear>grāhaprakāśitapravīrapuruṣaprathama<unclear>saṁkh</unclear>yādhigama<supplied reason="omitted">ḥ</supplied> <unclear>para</unclear><lb n="17" break="no"/>mamā<unclear>heśva</unclear>raḥ śrīkharagrahas tasya tanayas tatpādānuddhyāta<supplied reason="omitted">ḥ</supplied> sakalavidyādhigamavihitanikhilavidvajjanamana<supplied reason="omitted">ḫ</supplied>paritoṣātiśayaḥ satvasampadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣama<lb n="18" break="no"/><unclear>nora</unclear>thākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ <unclear>sama</unclear>raśatajayapatākāharaṇapratya<lb n="19" break="no"/><orig>l</orig>odagra<unclear>bāhuda</unclear>ṇḍavidhvaṁsitanikhilapratipakṣadarppodayaḥ svadhanuḫprabhāvaparibhūtāstrakauśalābhimāna<supplied reason="omitted">ḥ</supplied> sa<choice><sic>j</sic><corr>k</corr></choice>alanṛpatimaṇḍalābhinanditaśāsana<supplied reason="omitted">ḥ</supplied> paramamāheśvaraḥ śrīdharasena<unclear>ḥ</unclear><lb n="20"/>tasyānujas tatpādānuddhyātaḥ saccaritātiśayitasakala<supplied reason="omitted">pū</supplied>rvva<choice><sic>ṇī</sic><corr>na</corr></choice>rapatir atidussādhānām api prasādhayitā viṣayā<unclear>ṇ</unclear>āṁ mūrttimān iva puruṣakāra<supplied reason="omitted">ḥ</supplied> parivṛddhaguṇānu<lb n="21" break="no"/><unclear>rāganir</unclear>bbha<unclear>ra</unclear>cittavṛttibhi<supplied reason="omitted">r</supplied> manur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān nirvṛtihetur akalaṅkaḥ kumudanāthaḥ prājyapratāpasthagitadiganta<lb n="22" break="no"/>rāla<unclear>pradhva</unclear>nsitadhvāntarāśis satatoditas savitā prakṛtibhya<supplied reason="omitted">ḥ</supplied> paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgama<unclear>pari</unclear>pūrṇṇaṁ vidadhānaḥ sandhivigraha<lb n="23" break="no"/><unclear>samāsa</unclear>niścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras sādhūnā<unclear>ṁ</unclear> rājyasālāturīya<unclear>tantra</unclear>yor ubhayor api niṣṇātaḥ prakṛṣṭavikramo<lb n="24"/><unclear>pi karuṇāmṛdu</unclear>hṛdayaḥ śrutavān apy agarvvita<supplied reason="omitted">ḥ</supplied> kānto pi praśamī sthira<unclear>sau</unclear>hṛdayyo pi nirasi<unclear>tā</unclear> doṣavatām udayasamayasa<unclear>m</unclear>upajanitajanānurāga<lb n="25" break="no"/><unclear>paripi</unclear>hitabhuvanasamartthitaprathitabālādityadvitīyanāmā <unclear>para</unclear>mamāheśvaraḥ śrīdhruvasenas tasya sutaḥ tatpādakamalapraṇāmadha<lb n="26" break="no"/><unclear>raṇika</unclear>ṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva <unclear>E</unclear>va <unclear>śravaṇani</unclear>hitamaukti<unclear>kā</unclear>laṅkāravibhra<unclear>mā</unclear>malaśrutaviśeṣa<supplied reason="omitted">ḥ</supplied> pradānasali<lb n="27" break="no"/><unclear>lakṣā</unclear>litāgrahastāravinda<supplied reason="omitted">ḥ</supplied> kanyāyā Iva mṛdukaragrahaṇād ama<unclear>nd</unclear>īkṛtānandavidhi<unclear>r</unclear> vvasundharāyāḥ kā<unclear>rmmu</unclear>ke dhanu<unclear>rvv</unclear>eda <unclear>I</unclear>va saṁbh<choice><sic>o</sic><corr>ā</corr></choice>vitāśeṣalak<unclear>ṣya</unclear><lb n="28" break="no"/><unclear>kalāpaḥ</unclear> praṇatasāmantamaṇḍalottamāṅgadhṛtacūḍāratnāyamā<unclear>na</unclear>śāsanaḥ paramamā<unclear>he</unclear>śvara<supplied reason="omitted">ḫ</supplied> paramabhaṭṭārakamahārājādhirājaparame<unclear>śvara</unclear>
· <pb n="2r"/>
· <lb n="29" break="no"/><unclear>cakravarttiśrīdharasenas</unclear> tatpitāmahabhrātṛśrīśīlādityasya śārṅgapāṇer ivāṅgajanmano bhaktibandhurāvayavaka<unclear>l</unclear>p<unclear>i</unclear>tapraṇater atidhavalayā dūraṁ tatpādā<lb n="30" break="no"/>ravindapravṛttayā nakhamaṇirucā mandākinyeva nityam amalitottamāṅgadeśasyāgastyasy<choice><sic>e</sic><corr>ai</corr></choice>va rājarṣer ddākṣiṇyam ātanvānasya praba<unclear>la</unclear><lb n="31" break="no"/>dhavalimnā yaśasāṁ valayena maṇḍitakakubhā nabhasi yāmin<choice><sic>i</sic><corr>ī</corr></choice>pater vviḍamb<choice><sic>a</sic><corr>i</corr></choice>tākhaṇḍapariveṣamaṇḍalasya payodaśyāma<unclear>śi</unclear><lb n="32" break="no"/>kharacūcukarucirasahyavindhyastanayugāyāḥ kṣiteḫ patyuḥ śrīḍerabhaṭasyāṅgajaḥ kṣitipasaṁhater anurāgiṇyāḥ <choice><sic>g</sic><corr>ś</corr></choice>uciyaśoṅśu<lb n="33" break="no"/>kabhṛtaḥ svayaṁvaramālām iva rājyaśriyam arppayantyāẖ kṛtaparigrahaḥ śauryyam apratihat<choice><sic>i</sic><corr>a</corr></choice>vyāpāram ānamitapracaṇḍaripumaṇḍalaṁ maṇḍalāgram i<lb n="34" break="no"/>vāvalambamānaḥ śaradi prasabham ākṛṣṭaśilīmukhabāṇāsanāpāditaprasādhanānāṁ parabhu<choice><sic>ro</sic><corr>vā</corr></choice>ṁ vidhivad ācaritakaragrahaṇaḥ pūrvvam eva vivi<lb n="35" break="no"/>dhavarṇṇo<supplied reason="omitted">j</supplied>jvalena śrutātiśayenodbhāsitaśravaṇaḥ punaḥ pu<surplus>n</surplus>nar ukteneva ratnālaṅkāreṇālaṅkṛtaśrotraḥ par<choice><sic>a</sic><corr>i</corr></choice>sph<unclear>u</unclear>ratkaṭakavikaṭakīṭapakṣaratnakira<lb n="36" break="no"/>ṇam avicchinnapradānasalilanivahāvasekavilasannavaśaiva<choice><sic>ṣai</sic><corr>lā</corr></choice>ṅkuram ivāgrapāṇim udvahan<surplus>a</surplus> dhṛtaviśālaratnavalaya<unclear>ja</unclear>ladhivelātaṭāyamānabhu<lb n="37" break="no"/>japari<choice><sic>ś</sic><corr>ṣ</corr></choice>vaktaviśvambharaḥ paramamāheśvaraḥ śrīdhruvasenaḥ tasyāgrajo paramahīpatisparśadoṣa<choice><sic>tagaṇ</sic><corr>nāśan</corr></choice>adhiyeva lakṣmyā svayam atispaṣṭa<unclear>c</unclear>eṣṭam āśli<lb n="38" break="no"/>ṣṭāṅgayaṣṭi<choice><sic>m</sic><corr>r</corr></choice> atirucirataracaritagarimaparikalitasakalanarapatir atiprakṛṣṭānurāgarasarabhasava<unclear>ś</unclear>īkṛtapraṇatasāmantasāmantacakracūḍā<lb n="39" break="no"/>maṇimayūkhakha<unclear>c</unclear>itacaraṇakamalayugalaḥ proddāmo<choice><sic>p</sic><corr>d</corr></choice>ā<unclear>ra</unclear>dorddaṇḍadalitadviṣadvarggadarppaḥ prasarppatpaṭīyaḫpratāpaploṣitāśeṣaśatru<choice><sic>m</sic><corr>v</corr></choice>a<lb n="40" break="no"/>ṅśaḥ praṇayipa<choice><sic>pra</sic><corr>kṣa</corr></choice>nikṣiptalakṣmīkaḥ preritagado<unclear>t</unclear>kṣiptasudarśanacakraḥ parihṛtabālakrīḍo nadhaẖkṛtadvijātir ekavikramaprasādhitadha<choice><sic>niści</sic><corr>ritrī</corr></choice><lb n="41" break="no"/>talo naṅgīkṛtajalaśayyopūrvvapuruṣottamaḥ sākṣād dharmma Iva samyagupasthāpitavarṇṇā<choice><sic>p</sic><corr>ś</corr></choice>ram<choice><sic>a</sic><corr>ā</corr></choice>cāraḥ paramamāheśvaraḥ śrīkharagrahaẖ kuśalī<lb n="42"/>sarvvān eva samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāyānandapuravinirggatakheṭakavāstavy<choice><sic>a</sic><corr>ā</corr></choice><unclear>n</unclear>andapuracāturvvidyasā<lb n="43" break="no"/>mānyaś<choice><sic>a</sic><corr>ā</corr></choice>rkkarākṣisagotrabahvṛcasabrahmacāribrāhmaṇakeśavaputrabrāhmaṇanārāyaṇāya śivabhāgapuraviṣaye ghṛtālayabhūmau paṅgulapalli<lb n="44" break="no"/>kāgrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhānyahiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahasta<lb n="45" break="no"/>prakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyabr<choice><sic>a</sic><corr>ā</corr></choice>hmaṇaviṁśatirahit<choice><sic>a</sic><corr>o</corr></choice> bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ putrapautrānvayabhogya Udakātisargge<lb n="46" break="no"/>ṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā brahmadeyasthityā bhuṁjataḥ kṛṣataḥ karṣayataḥ pratidiśato vā na kaiścid vyāsedh<unclear>e</unclear> varttitavyam āgāmibhadranṛpatibhir a<lb n="47" break="no"/>py asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbh<unclear>i</unclear>r aya<unclear>m</unclear> asma<supplied reason="omitted">d</supplied>dāyo numantavyaḫ paripālayitavyaś cety u<lb n="48" break="no"/>ktaṁ ca <g type="ddandaPlain">.</g>
· <lg n="1" met="anuṣṭubh">
· <l n="ab">bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ</l>
90 <l n="cd">yasya yasya yadā bhūmis tasya tasya tadā phala<unclear>ṁ</unclear> <g type="ddandaPlain">.</g></l></lg>
· <lg n="2" met="indravajrā">
· <l n="ab">yānīha dārid<unclear>ry</unclear>abhayān narendrair ddhanāni dharmmāyatanīkṛtāni</l><lb n="49"/>
· <l n="cd">nirbbhuktamālyapratimāni tāni k<unclear>o</unclear> nāma sādhu<supplied reason="omitted">ḥ</supplied> punar ādadīta</l></lg>
· <lg n="3" met="anuṣṭubh">
95 <l n="ab">ṣaṣṭiṁ varṣasahasrāṇi svargge tiṣṭhati bhūmida<supplied reason="omitted">ḥ</supplied></l>
· <l n="cd">Ācchettā cānumantā ca tāny eva narake vaseT <g type="ddandaPlain">.</g></l></lg> dūtako tra pramātṛśrīnāga<supplied reason="omitted">ḥ</supplied><lb n="50"/>likhitam ida<supplied reason="omitted">ṁ</supplied> sandhivigrahādhikṛtadivirapatiśrīskandabhaṭaputradivirapatiśrīmadanahileneti <abbr>saṁ</abbr> <num value="337">300 30 7</num> Āṣāḍha <abbr>ba</abbr> <num value="5">5</num> svahasto mama <g type="dandaHooked">.</g><g type="ddandaPlain">.</g>
· </p>
· </div>
· <div type="apparatus">
100
· <listApp>
· <app loc="line">
· <lem></lem>
· <rdg source="bib:Schmiedchen2014_01"></rdg>
105 </app>
· </listApp>
· </div>
· <div type="translation" resp="part:ansc">
·
110 </div>
· <div type="commentary">
·
· </div>
· <div type="bibliography">
115
·
· <p></p>
· <listBibl type="primary">
· <bibl n="S2014"><ptr target="bib:Schmiedchen2014_01"/></bibl>
120 </listBibl>
· <listBibl type="secondary">
· <bibl/>
· </listBibl>
· </div>
125 </body>
· </text>
·</TEI>