Valabhipur plate of Dhruvasena III, date unknown (only plate 2; fragmentary(

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨1⟩ [5 lost lines]-

⟨6⟩ [**](sāmanta)maṇḍalo(ttamāṅgadhṛta)cūḍā(maṇī)yamānaśāsanaḥ paramamāheśvaraḥ (paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdhara)-

⟨7⟩ (sena)s tatpitāmahabhrātṛśrīśīlādityasya śārṅgapāṇer ivāṅgajanmano bhaktibandhurāvayavakalpitapraṇater atidha(valayā dūraṁ tatpādāravindapravṛ)-

⟨8⟩ (tta)yā nakhamaṇirucā mandākinyeva nityam amalitottamāṅgadeśasyāgastyasy¿e?va rājarṣer ddākṣiṇyam ātanvānasya prabaladhavalimnā (yaśasāṁ vala)-

⟨9⟩ yena maṇḍitakakubhā nabhasi yāminīpater vvi(raci)tākhaṇḍapariveṣamaṇḍalasya payodaśyāmaśikharacūcukarucirasahyavindhyastanayugāyāḥ

⟨10⟩ kṣiteḫ patyuḥ śrīḍerabhaṭasyāṅgajaḥ kṣitipasaṁhater anurāgiṇyāḥ śuciyaśoṅśukabhṛtaḥ svayaṁvaramālām iva rājyaśriyam ar(ppayantyāḥ)

⟨11⟩ kṛtaparigrahaḥ śauryyam apratihatavyāpāram ānamitapracaṁḍaripumaṇḍalaṁ maṇḍalāgram ivāvalambamānaḥ śaradi prasabham ākṛṣṭaśilī(mukhabāṇā)-

⟨12⟩ (sanāpādita)prasādhanānāṁ parabhuvāṁ vidhivad ācaritakaragrahaṇaḥ pūrvvam eva vividhavarṇṇojjvalena śrutātiśayenodbhāsitaśravaṇaḥ punaḥ

⟨13⟩ (punar ukteneva ratnā)laṅkāreṇālaṅkṛtaśrotra⟨ḥ⟩ parisphuratkaṭakavikaṭakīṭapakṣaratnakiraṇam avicchinnapradānasalilanivahāvaseka[vilasannava]-

⟨14⟩ (śaivalā)ṅkuram ivāgrapāṇim udvaha(n) dhṛtaviśālaratnavalayajaladhivelātaṭāyamānabhujapariṣvaktaviśvambharaḥ paramamāheśvara⟨ḥ⟩ śrī(dhruvasenaḥ)

⟨15⟩ [kuśalī] sarvvān eva samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya śrīvalabhīsvatalaniviṣṭaḍuḍḍā[…]

⟨16⟩ (bhikṣusaṁ)ghāya cīvarapiṇḍapātaśayanāsanaglānabhaiṣajyārthaṁ bhagavato buddhabhaṭṭārakasya pūjāsnapanagandhapuṣpadhūpadīpatailādya(rtham)-

⟨17⟩ (pratisaṁskā)rāya bhikṣu(saṁghasya ca) pādamūlaprajīvanāya (vanauṭakāntara)kāśah(ra)dāntarggatarākṣasakagrāmas sodraṅgas sopari(karaḥ)-

⟨18⟩ […]ṇyādeyaḥ sadaśāparādhaḥ sotpadyamānaviṣṭ¿ī?kaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahma[…]-

⟨19⟩ […]saritparvvatasamakālīnaḥ Avyavacchinnabhogyaḥ Udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato sya ḍuḍḍāvihāre[…]-

⟨20⟩ […]bhuṁjataḥ kṛṣataḥ karṣayataḥ karṣāpayato vā na kaiścid vyā(s)edhe (varttitavya)m āgāmibhadranṛpatibhiḥ A[…]-

⟨21⟩ [4 lost lines]

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.