Kapadvanj plates of Dhruvasena III, [Valabhī] year 334, Māgha śu. 9

Version: (9913a75), last modified (6d1bb9a).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti vijayaskandhāvārāT sirisimmiṇikāvāsakāT prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāraśata-

⟨2⟩ labdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchi-

⟨3⟩ nnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasa-

⟨4⟩ tvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisa⟨ṁ⟩hatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayaraṁjanānva-

⟨5⟩ rttharājaśabdo rūpakāntisthairyyyagāṁbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇava-

⟨6⟩ dapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrī-

⟨7⟩ guhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasaṁpad rūpalobhād ivāśri-

⟨8⟩ taḥ sarabhasam ābhigāmikair gguṇais sahajaśaktiś¿ī?kṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apā-

⟨9⟩ karttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapā-

⟨10⟩ rtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśo-

⟨11⟩ bhāsanāthamaṇḍalāgradyutibhāsuratarāṁsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvataḥ subhāṣitala-

⟨12⟩ venāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpati-

⟨13⟩ pathaviśodhanādhigatodagrakīrttiḥ dharmmānuparodho⟨j⟩jvalatarīkṛtārtthasukhasaṁpadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityaḥ

⟨14⟩ tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñā-

⟨15⟩ saṁpādanaikarasatayaivodvahaN khedasukh¿e?ratibhyām anāyāsitasatvasaṁpattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi

⟨16⟩ parāvajñābh¿a?mānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛta-

⟨17⟩ nikhilabhuvanāmodavimalaguṇasaṅhati⟨ḥ⟩ prasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddoṣair an¿a?mṛṣṭātyunnatahṛdayaḥ pra-

⟨18⟩ khyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrāhaprakāśitapravīrapuruṣaprathamasaṁkhyādhigamaḥ paramamāheśvaraḥ śrīkharagra-

⟨19⟩ (ha)s tasya tanayas tatpādānuddhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḫparitoṣātiśayaḥ satvasa⟨ṁ⟩padā tyāgaudāryyeṇa ca vigatānusa-

⟨20⟩ ndhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālo¿r?acaritagahvaravibhāgo pi paramabhadraprakṛtir a-

⟨21⟩ ⟨kṛ⟩trimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇapratya¡l!odagrabāhudaṁḍavidhvaṁsitanikhilapratipakṣadarppodayaḥ-

⟨22⟩ svadhanuḫprabhāvaparibhūtāstrakauśalābhimāna⟨ḥ⟩ sakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenaḥ tasyānujaḥ tatp¿a?-

⟨23⟩ nuddhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇā⟨ṁ⟩ mūrttimān iva puruṣakāraḥ parivṛddhagu-

⟨24⟩ ṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimāN nirvvṛtihetur akalaṅkaẖ kumudanāthaḥ

⟨25⟩ prājyapratāpasthagitadigantarālapradhvansitadhvāntarāśis satatoditaḥ savitā prakṛtibhyaḥ paraṁ pratyayam artthavaṁtam atibahutitha-

⟨26⟩ prayojanānubaṁdha(m āgama)paripūrṇṇa⟨ṁ⟩ v¿a?dadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇa-

⟨Page 2r⟩

⟨27⟩ vṛddhividhānajanitasaṁskāraḥ [sā]dhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavā-

⟨28⟩ n apy agarvvitaḥ kānto pi praśam¿a? sthirasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanānurāgaparipihita-

⟨29⟩ bhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenas tasya sutas tatpādakamalapraṇāmadharaṇika-

⟨30⟩ ṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Eva śravaṇanihitamauktikālaṅkāravibhramāmalaśrutaviśeṣaḥ pradānasalilakṣā-

⟨31⟩ litāgrahastāravindaḥ kanyāyā Iva mṛdukaragrahaṇād amandīkṛtānandavidhir vvasundharāyāḥ kārmmuke dhanurvveda Iva sambhāvitāśeṣalakṣya-

⟨32⟩ kalāpaḥ praṇatasāmantamaṇḍalottamāṅgadhṛtacūḍāratn(ā)yamānaśāsanaḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaraca-

⟨33⟩ kravarttiśrīdharasenas tatpitāmahabhrātṛśrīśīlādityasya śārṅgapāṇer ivāṅgajanmano bhaktibandhurāvayavakalpitapraṇater atidhavalayā dūraṁ tatpā-

⟨34⟩ dāravindapravṛttayā nakhamaṇirucā mandākinyeva nityam amalitottamāṅgadeśasyāgas(t)yasyaiva rāja⟨r⟩ṣer ddākṣiṇyam ātanvānasya prabaladhavalimnā ya-

⟨35⟩ śasā⟨ṁ⟩ valayena maṇḍitakakubhā nabhasi yāminīpater vviḍambitākhaṇḍapar(i)veṣamaṇḍalasya payodaśyāmaśikharacūcukarucirasahyavindhyastanayu-

⟨36⟩ gāyāḥ kṣiteḫ patyuḥ śrīḍerabhaṭasyāṅgajaḥ kṣitipasaṁhater anurāgiṇyāḥ śuciyaśoṅśukabhṛtaḥ svayaṁvaramālām iva rājyaśriyam arpp(a)yantyāẖ k¿a?-

⟨37⟩ taparigrahaḥ śauryyam apratihatavyāpāram ānamitapracaṇḍaripumaṇḍala⟨ṁ⟩ maṇḍalāgram ivāvalambamānaḥ śaradi prasabham ākṛṣṭaśil¿a?-

⟨38⟩ mukhabāṇāsanāpāditaprasādhanānāṁ parabhuvāṁ vidhivad ācaritakaragrahaṇaḥ pūrvvam eva vividhavarṇṇo⟨j⟩jvalena śrutātiśayenodbhāsitaśra-

⟨39⟩ vaṇaḥ pu¿ṇ?aḥ punar ukteneva ratnālaṅkāreṇālaṅkṛtaśrotraḥ parisphuratkaṭakavikaṭakīṭapakṣaratnakiraṇam avicchinnapradānasalilani-

⟨40⟩ vahāvasekavilasannavaśaivalāṅkuram ivāgrapāṇim udvahaN dhṛtaviśālaratnavalayajaladhivelātaṭāyamānabhujapariṣvaktaviśva-

⟨41⟩ mbharaḥ paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya

⟨42⟩ mahicha(ka)vinirggatamahichakavāstavyaitaccāturvvidyasāmānyakauśikasagotravājasaneyasabrahmacāribr¿a?hmaṇabappaputrabhaṭṭibhaṭāya

⟨43⟩ śivabhāgapuraviṣaye dakṣiṇapaṭṭe paṭṭapadrakagrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhānyahiraṇyādeyas sada-

⟨44⟩ śāparādhas sotpadyamānaviṣṭikas sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyarahitaḥ bhūmicchidranyāyenā-

⟨45⟩ candrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ putrapautrānvayabhogya Udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā brahma-

⟨46⟩ deyāgrāhārasthityā bhuṁjataḥ kṛṣataḥ karṣayataḥ pratidiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśa-

⟨47⟩ jair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripālayitavyaś cety ¿a?(kta)-

⟨48⟩ ñ ca || bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaM yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛ-

⟨49⟩ tāni nirbbhuktamālyapratimāni ⟨tāni⟩ ko nāma sādhuḫ punar ādadīta ṣaṣṭiṁ varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseTdūtako tra pramātṛśrīnāgaḥ

⟨50⟩ likhitam idaṁ sa{ṁ}ndhivigrahādhikṛtadivirapatiśrīskandabhaṭaputradivirapatiśrīmadanahileneti | saṁ 300 30 4 māgha śu 9 svahasto mama |||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.