Peḍhapadra grant of Dhruvasena III, [Valabhī] year 333, Bhādrapada ba. 10

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti vijayaskandhāvārāT (khe)ṭakavāsakāT prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāra-

⟨2⟩ śatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvara{ḥ}-

⟨3⟩ śrībhaṭārkkād avyavacch(i)nnarājavaṅśān mātāpit¿ri?caraṇāravindapraṇatipravidhautāśeṣa{ṁ}kalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva sa-

⟨4⟩ madaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśm¿ī?saṁhatiḥ sakalasmṛtipra-

⟨5⟩ ṇītamārggasamyakparipālanaprajāhṛdayaraṁjanānvarttharājaśabdo rūpakāntisthairyyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudha-

⟨6⟩ neśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇa-

⟨7⟩ yihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasaṁtāna(vi)-

⟨8⟩ sṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasaṁpad rūpalobh¿o?d ivāśritaḥ sarabhasam ābhigām¿a?kai-

⟨9⟩ r gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apāk¿ā?rttā prajo-

⟨10⟩ paghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavi-

⟨11⟩ malapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍa-

⟨12⟩ laḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarā⟨ṁ⟩sapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāpar¿a?paravibhāgādhigama-

⟨13⟩ vimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyakta-

⟨14⟩ paramakaly¿o?ṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrtt(i)ḥ dharmmānuparodho⟨j⟩jvalatarīkṛtārtthasukhasaṁpad¿ū?pasevāni-

⟨15⟩ rūḍhadharmmādityadvitīyan¿a?mā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣa-

⟨16⟩ ṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsaṁpādanaikarasatayaivodvahaN khedasukharatibhyām anāyāsitasatvasaṁpattiḥ prabhāva-

⟨17⟩ saṁpadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣā-

⟨18⟩ bhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavimala¿ś?uṇasaṁhati⟨ḥ⟩ prasabhavighaṭitasakalakalivilasitagatir nnī-

⟨19⟩ cajanādhirohibhir aśeṣair ddoṣair an¿a?mṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśal¿a?tiśayagaṇatithavipakṣakṣitipat(i)lakṣmīsvayaṁgrāhapra-

⟨20⟩ kāśitapravīrapuruṣaprathamasaṁkhyādhi(ga)ma⟨ḥ⟩ paramamāheśva¿k?aḥ śrīkharagrahaḥ tasya (ta)nayas tatpādānuddhyātaḥ sakalavidyādhigamavihitanikhila-

⟨21⟩ vidvajjanamanaḫparitoṣātiśayaḥ satvasaṁpadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣi-

⟨22⟩ tānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākāha-

⟨23⟩ raṇapratya¡l!odagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna⟨ḥ⟩ sakalanṛpatimaṇḍalābhinaṁdita-

⟨24⟩ śāsanaḥ paramamāheśvaraḥ śrīdharasenaḥ tasyānujas tatpādānuddhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussādhānām a(pi)

⟨25⟩ prasādhayitā viṣayāṇāṁ mūrttimān iv¿ṛ? puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir m¿r?anur iva svayam abhyupapannaḥ pra-

⟨26⟩ kṛtibhir adhigatakalākalāpaḥ kāṁtimā⟨n⟩ nirvṛtihetur akalaṅkaḥ kumudanāthaḥ prājyapratāpasthagitadigaṁtarālapradhvaṁsita-

⟨Page 2r⟩

⟨27⟩ dhvāntarāśiḥ satatoditaḥ savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ

⟨28⟩ ¿p?idadhānas sandhivigrahasamāsaniścayanipuṇaḥ sthān¿a? nurūpam ādeśaṁ dadad guṇavṛddhividhānajani(ta)saṁskāraḥ sādhūnāṁ rājyasā-

⟨29⟩ lātur(ī)yatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśamī sthira-

⟨30⟩ sauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāhe-

⟨31⟩ śvaraḥ śrīdhruvasenas tasya sutas tatpādakamalapraṇāmadharaṇikaṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Eva śravaṇanihitamauktik¿a?laṅkāravibhramāmalaśruta-

⟨32⟩ viśeṣaḥ prad¿a?nasalilakṣālitāgrahastāravinda⟨ḥ⟩ kanyāyā Iva mṛdukaragrahaṇād amandīkṛtānandavidhir vvasundharāyāḥ kārmmuke dhanurvveda Iva sa⟨ṁ⟩bhāvitāśeṣalakṣya-

⟨33⟩ kalāpaḥ praṇatasāmantamaṇḍalottamāṅgadhṛtacūḍāratnāyamānaśāsanaḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasenas ta-

⟨34⟩ ¿p?pitāmahabhrātṛśrīśīlādityasya śārṅgapāṇer i¿ma?ṅgajanmano bhaktibandhurāvayavakalpitapraṇater atidhavalayā dūraṁ tatpādāravindapravṛttayā nakhamaṇi-

⟨35⟩ rucā mandākinyeva nityam amalitottamāṅgadeśasyāgastyasy¿a?va rājarṣer dd¿o?kṣiṇyam ātanvānasya prabaladhavalimnā yaśasāṁ valayena maṇḍitakakubhā nabhasi

⟨36⟩ yāminīpater vviḍamb¿a?tākhaṇḍapariveṣamaṇḍalasya payodaśyāmaśikharacūcukarucirasahyavindhyastanayugāyāḥ kṣiteḫ patyuḥ śrīḍerabhaṭasyāṅgajaḥ kṣitipa-

⟨37⟩ saṁhater anurāgiṇyāḥ śuciyaśoṅśukabhṛtaḥ svayaṁvaramālām iva rājyaśriyam arppayantyāẖ kṛtaparigrahaḥ śauryyam apratihatavyāpāram ānamitapra-

⟨38⟩ caṇḍaripumaṇḍala(ṁ) maṇḍalāgram ivāvalambamānaḥ śaradi prasabham ākṛṣṭaśilīmukhabāṇāsanāpāditaprasādhanānāṁ parabhuvāṁ vidhivad ācaritakaragraha-

⟨39⟩ ṇaḥ pūrvvam eva vividhavarṇṇo⟨j⟩jvalena śrutātiśayenodbhāsitaśravaṇaḥ punaḫ punar ukteneva ratnālaṅkāreṇālaṅkṛtaśrotraḥ parisphuratkaṭakavikaṭakīṭapakṣa-

⟨40⟩ ratnakiraṇam avicchinnapradānasalilanivahāvasekavilasannavaśaivalāṅkuram ivāgrapāṇim udvahaN dhṛtaviśālaratnavalayajaladhivelātaṭāyamānabhu-

⟨41⟩ japariṣvaktaviśvaṁbharaḥ paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanā-

⟨42⟩ ya padumādhiṣṭhānavinirggatakaṇḍūlakavāstavyatattraividyasāmānyavasiṣṭhasagotramaitrāyāṇikasabrahmacāribrāhmaṇanandidevapu-

⟨43⟩ trabrāhmaṇabhadrāya surāṣṭreṣu (dakyāĀmrareṇu)sthalyāṁ peḍhapadragrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhānya-

⟨44⟩ hiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyarahitaḥ

⟨45⟩ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ putrapautrānvayaparibhogya Udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ

⟨46⟩ yato syocitayā brahmadeyā¿ś?rāhārasthityā bhuṁjataḥ kṛṣataḥ karṣayataḥ pratidiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛ-

⟨47⟩ patibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānya(ñ ca) bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripā-

⟨48⟩ layitavya{ḥ}ś cety uktañ ca || bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ || yānīha dāridryabhayān narendrair ddhanāni {d}dharmmāyata-

⟨49⟩ nīkṛtāni nirbbhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādadīta | ṣaṣṭiṁ varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vase⟨T⟩ ||dūtako tra pramātṛśrīnāgaḥ

⟨50⟩ likhitam idaṁ sandhivigrahādhikṛtadivirapatiśrīskandabhaṭaputradivirapatiśrīmadanahileneti | saṁ 300 30 3 bhādrapada ba 10 svahasto mama |||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.