CSMVS plate of Dharasena IV, unknown date (only plate 2; fragmentary)

Version: (4052c68), last modified (6d1bb9a).

Edition

⟨Page 1r⟩

⟨1⟩ […][…] (sā)dhūnāṁ rājyasālāturīyatantrayor ubhayo[r] […][…]-

⟨2⟩ […][…] kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanita[…][…]-

⟨3⟩ […][…] (paramamāheśvaraḥ) śrīdhruvasenas tasya sutas tatpādakamalapraṇāmadharaṇikaṣaṇa[…][…]-

⟨4⟩ […][…]mauktikālaṅkāravibhramāmalaśrutaviśeṣaḥ pradānasalilakṣālitāgrahastāravindaḥ […][…]-

⟨5⟩ […][…] kārmuke dhanurvveda Iva sambhāvitāśeṣalakṣakalāpaḥ […][…]-

⟨6⟩ […][…] (parama)māheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvara(cakravarttiśrīdharasenaḥ kuśalī) sarvvān eva samājñāpayaty astu vas saṁviditaṁ

⟨7⟩ […][…]troḫ puṇyāpyāyanāya (surāṣṭreṣu kāṇasīhānakagrāme) […][…] (divirapatiśrīskandabhaṭakā)ritagandhaku[…][…]-

⟨8⟩ […][…](vīpāde)bhyaḥ gandhapuṣpadhūpadīpatailādyarttha(ṁ tan)nivāsi caturddigabhyāgatāryyabhikṣusaṁghasya ca cīvarapiṇḍapātaśayanāsanaglā-

⟨9⟩ [na](bhaiṣa)jyādyārthaṁ gandhakuṭyāś ca khaṇḍasphuṭitapratisaṁskaraṇāya pādamūlajīvanāya ca surāṣṭreṣu l(ū)śā(padrakā)ntarggata(brahma)[…][…]-

⟨10⟩ […][…]prakṛṣṭatrikhaṇḍāvasthitakṣetra(ṁ) [**][2+]pūrvasīmni prathamakhaṇḍaṁ yasyāghāṭanāni pūrvvataḥ […][…](satkakṣetraṁ dakṣiṇataḥ) […][…]-

⟨11⟩ […][…] (Aparataḥ) kāliyakasatkakṣetraṁ Uttarataḥ (coghi)ṭakasatkakṣetraṁ tathottarasīmni dvitīyakhaṇḍaṁ (ya)sy(āghāṭanāni) pūrvva[…][…]-

⟨12⟩ […][…] (da)kṣi(ṇataḥ) sīhā(na)kasatkakṣetraṁ (<dashPlain>) Aparataḥ (bor)īkṣetraṁ <dashPlain> Uttarataḥ […][…]-

⟨13⟩ […][…] [Ā]ghāṭanāni pūrvvataḥ droṇakasatkakṣetraṁ (<dashPlain>) dakṣiṇataḥ (A)ṇa(ṅga)kasatka[…][…]-

⟨14⟩ […][…]navākūpakasaṁjñ(i)tā vā(pī) ya(syā)ḥ Āghāṭa[…][…]-

⟨15⟩ [10 lost lines][10 lost lines]

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.