Piṣpalaṣedhikā grant of Dharasena IV, unknown date (fragmentary)

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ [6 lost lines]-

⟨7⟩ […] (śaraṇāgatābha)yapradānaparatayā tṛṇavadapāstāśeṣasvakāryya(phala)⟨ḥ⟩ [******]-

⟨8⟩ (pradānānanditavidvatsuhṛtpraṇayihṛdayaḥ) pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāhe(śvara)⟨ḥ⟩ [******]-

⟨9⟩ (sya sutas tatpādanakhamayūkhasantāna)vi(sṛ)tajā(hna)vījalau(gha)prakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajī(vya)[*****]-

⟨10⟩ (palobhād ivāśritas) sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānā[******]-

⟨11⟩ [*](nupālayitā) dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatā[*****]-

⟨12⟩ (kṣmīparibhoga)dakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānudhyātaḥ sakala[****]-

⟨13⟩ (ndanātya)dbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapī(ṭhodū)[**]-

⟨14⟩ [***]rathamahābhāraḥ sarvvavidyāparā¿v?aravibhāgādhigamavimalamatir api (sa)rvvatas subhāṣitalavenāpi (sukho)papādanīyapari(toṣaḥ) [*]-

⟨15⟩ [****]gādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhi(gato)-

⟨16⟩ [****] (dharmmānuparodhojjva)latarīkṛtārtthasukhasampadupasevā(nirū)ḍhadharmmādityadvitīyanāmā pa(ramamāheśvaraḥ) śrīśīlādityas tasyānuja-

⟨17⟩ [***](nuddhyātaḥ svayam u)pendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadā-

⟨18⟩ [********](tayaivod)vahan khedasukharatibhyām anāyāsitasatvasampatti(ḥ) prabhāvasampadvaśīkṛtanṛpatiśataśiroratna(cchā)yopa-

⟨19⟩ [********](rāvajñā)bhimānarasānāli[ṅgita]manovṛtti(ḥ) praṇatim ekāṁ parityajyaprakhyā(tapauru)ṣābhimānair apy arātibhir an(ā)-

⟨20⟩ [***********]nikhilabhuvanā[*********]ti(ḥ) prasabhavi(ghaṭitasakalakalivila)sitagatir nnīcajanādhiro(hi)-

⟨21⟩ […]lakṣmīsvayaṁgrahaprakāśita-

⟨22⟩ […] (sa)kalavidyādhiga(mavi)-

⟨23⟩ […]śamāhitārātipa[***]-

⟨24⟩ […](kṛ)trimapraśraya(vi)[***]-

⟨25⟩ […]dayaḥ svadha[***]-

⟨26⟩ [2 lost lines]-

⟨Page 2r⟩

⟨28⟩ [2 lost lines]-

⟨30⟩ […](paḥ) kāntimān ni(r)vṛ[…]-

⟨31⟩ […](dhvā)ntarā(śi)s satatoditas savitā prakṛtibhya(ḥ) pa(raṁ)[…]-

⟨32⟩ […](rṇ)(aṁ) vi(da)dhānaḥ sandhivigrahasamāsaniścayanipuṇa(ḥ sthāne nu)[…]-

⟨33⟩ […](skā)ras sādhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikra[…]-

⟨34⟩ […]kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣ¿ā?vatām udayasa[…]-

⟨35⟩ […]nasamartthanaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenas tasya suta(s ta)[…]-

⟨36⟩ […]kaṣaṇajanitakiṇalāñchanalalāṭacandraśakala(ḥ śi)śubhāva Eva śravaṇanihita(maukti)kālaṅkāra(vibhramā)[ma]-

⟨37⟩ [laśrutavi]śeṣaḥ pradānasalilakṣālitāgrahastāravindaḥ kanyāyā (I)va mṛdukaragrahaṇād amandī(kṛtāna)ndavidhir vvasundha-

⟨38⟩ [rāyāḥ kā]rmuke dhanurvveda Iva sambhāvitāśeṣalakṣakalāpaḥ praṇatasāmantamaṇḍalottamāṅgadhṛta(cūḍā)ratnāyamā-

⟨39⟩ [naśāsa]naḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasena(ḥ ku)śa(lī) sarvvān eva samā-

⟨40⟩ [jñā]payaty astu vas sa(ṁ)viditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya kāṇasīhānakagrāme divirapati(śrī)skandabhaṭakā(r)i(t)a(śrī)-

⟨41⟩ [tā]rāpurapratiṣṭhitatārādevīpādebhya(ḥ pū)jāsnapanagandhapuṣpadhūpadīpatailādyarttha(ṁ) devakulasya ca khaṇḍasphuṭitaprati-

⟨42⟩ (saṁ)skara(ṇāya p)ādamūlaprajīvanāya ca tathā valabhyabhyantaraḍuḍḍāvihārāryyabhikṣusaṅghani(rū)pitatatp(r)aditapratijāgari(śrī)tārāpura-

⟨43⟩ (n)ivāsi(vārikāṇāṁ) cīvarapiṇḍapātaśayanāsanaglānabhaiṣajyādyārtha(ṁ) surāṣṭreṣu hastavaprā(hāre pālenana)[***]yapi(ṣ)pala(ṣe)dhik(ā)grāma-

⟨44⟩ pratyarddha(ṁ devītā)rāpura Eva ta(ṭā)kaṁ karppaṭikavaideśy(ād)īnāṁ satropayogārtthaṁ piṣpalaṣedhikāgrāmadvi(tī)yapratyarddh(aṁ) Eva(m) [etaD]-

⟨45⟩ grāmaḥ sodraṅgaḥ s(o)parikaraḥ [sabhūtavā]tapratyāyaḥ (sa)dhānyahiraṇyādeyaḥ (sadaśāparādhaḥ) sotpadyamānaviṣṭikaḥ sa[rvvarāja]-

⟨46⟩ (kīyānām ahasta)prakṣepaṇīyaḥ pūrvvaprattadevabrahma(de)ya(rahitaḥ) bhūmicchidranyāyenācandrā⟨r⟩kārṇṇavakṣiti[sarit]parvvata[sa]-

⟨47⟩ [ma](kālīnaḥ) Udakātisarggeṇa (dharmmadāyo) […] valabhyabhyantaraḍuḍḍāvihārāryyabhikṣusaṅghanirūpitatatpradita(pratijāgari)[śrītārā]-

⟨48⟩ [pura][pura]ni(vā)si(vā)rikā(ṇāṁ) […] na (kai)ści(d) vyāsedhe varttitavyam āgāmibhadranṛpatibhi[…]-

⟨49⟩ […] (a)nityāny (aiśvaryyā)ṇy[…]dāna(pha)lam avagacchadbhir ay¿ā?m a(smaddāyo nu)[…]-

⟨50⟩ […] [bahubhir vvasudhā bhuktā rājabhis sagarādibh](i)⟨ḥ⟩ <dashPlain> yasya yasya yadā bhūmi(ḥ) tasya tasya tadā phala[M]

⟨49⟩ [**********************] [********]ni tāni ko nāma [sādhuḥ] (punar ādadīta)

⟨50⟩ […] dūtako tra […]-

⟨51⟩ [1 lost line]

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.