1<?xml version="1.0" encoding="UTF-8"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_SQF.sch" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
5<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<TEI xmlns="http://www.tei-c.org/ns/1.0" xml:lang="eng">
· <teiHeader>
· <fileDesc>
10 <titleStmt>
· <title>Alina plates of Dharasena IV, [Valabhī] year 330, Mārgaśira śu. 3</title>
· <respStmt>
· <resp>EpiDoc Encoding</resp>
· <persName ref="part:ansc">
15 <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
· </respStmt>
· <respStmt>
20 <resp>intellectual authorship of edition</resp>
· <persName>
· <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
25 </respStmt>
· </titleStmt>
· <publicationStmt>
· <authority>DHARMA</authority>
· <pubPlace>Berlin</pubPlace>
30 <idno type="filename">DHARMA_INSMaitraka00076</idno>
· <availability>
· <licence target="https://creativecommons.org/licenses/by/4.0/">
· <p>This work is licensed under the Creative Commons Attribution 4.0 Unported
· Licence. To view a copy of the licence, visit
35 https://creativecommons.org/licenses/by/4.0/ or send a letter to
· Creative Commons, 444 Castro Street, Suite 900, Mountain View,
· California, 94041, USA.</p>
· <p>Copyright (c) 2019-2025 by Annette Schmiedchen</p>
· </licence>
40 </availability>
· <date from="2019" to="2025">2019-2025</date>
· </publicationStmt>
· <sourceDesc>
· <msDesc>
45 <msIdentifier>
· <repository>DHARMAbase</repository>
· <idno/>
· </msIdentifier>
· <msContents>
50 <summary>Grant of the village of Dearakṣitijja in favour of a Ṛgvedin.</summary>
· </msContents>
· <physDesc>
· <handDesc>
· <p>
55 </p>
· </handDesc>
· </physDesc>
· </msDesc>
· </sourceDesc>
60 </fileDesc>
· <encodingDesc>
· <projectDesc>
· <p>This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).</p>
· </projectDesc>
65 <schemaRef type="guide" key="EGDv01" url="https://halshs.archives-ouvertes.fr/halshs-02888186"/>
· <listPrefixDef>
· <prefixDef ident="bib" matchPattern="([a-zA-Z0-9\-\_]+)" replacementPattern="https://www.zotero.org/groups/1633743/erc-dharma/items/tag/$1">
· <p>Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.</p>
· </prefixDef>
70 <prefixDef ident="part" matchPattern="([a-z]+)" replacementPattern="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/DHARMA_IdListMembers_v01.xml#$1">
· <p>Internal URIs using the part prefix to point to person elements in the <ref>DHARMA_IdListMembers_v01.xml</ref> file.</p>
· </prefixDef>
· </listPrefixDef>
· </encodingDesc>
75 <revisionDesc>
· <change who="part:ansc" when="2024-07-25" status="draft">Initial encoding of the file></change>
· </revisionDesc>
· </teiHeader>
· <text xml:space="preserve">
80 <body>
· <div type="edition" xml:lang="san-Latn">
· <pb n="1r"/>
· <p>
· <pb n="1v"/>
85 <lb n="1"/><g type="spiralL"/> svasti vijayaskandhāvārād bhar<choice><sic>a</sic><corr>u</corr></choice>k<choice><sic><unclear>i</unclear></sic><corr>a</corr></choice>cchavāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabala<lb n="2" break="no"/>sampannamaṇḍalābhogasaṁsaktaprahāraśata<unclear>l</unclear>abdhapratāpāt pratāpopanatadānamānārjjavopārjjitā<lb n="3" break="no"/>nurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacch<choice><sic>a</sic><corr>i</corr></choice>nnarājava<lb n="4" break="no"/>ṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛt<choice><sic>ī</sic><corr>i</corr></choice> kha<unclear>ḍ</unclear>gadvitīyabāhur eva samada<lb n="5" break="no"/>paragajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmi<lb n="6" break="no"/>saṅhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyyagāmbhīryya<lb n="7" break="no"/>buddhisampadbhiḥ smaraśaśāṅkā<surplus>d</surplus>drirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇava<lb n="8" break="no"/>dapāstāśeṣasvakāryyaphala<supplied reason="omitted">ḥ</supplied> prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḫ pādacārīva sakalabhuvana<lb n="9" break="no"/>maṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaugha<lb n="10" break="no"/>prakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇais sa<lb n="11" break="no"/>hajaśaktiśikṣāviśekṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāy<unclear>ā</unclear>nām apākartt<unclear>ā</unclear><lb n="12"/>prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikra<lb n="13" break="no"/>mo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānudhyātaḥ sakalajagadānanda<lb n="14" break="no"/>nātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarā<unclear>n</unclear>sa<lb n="15" break="no"/>pīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparā<choice><sic>v</sic><corr>p</corr></choice>aravibhāgādhigamavimalamatir api sarvvatas subhāṣitala<lb n="16" break="no"/><choice><sic>p</sic><corr>v</corr></choice>enāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyā<lb n="17" break="no"/>ṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasam<unclear>p</unclear>ad<unclear>u</unclear><lb n="18" break="no"/>pasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānudhyātaḥ svayam upe<supplied reason="omitted">n</supplied>dra<lb n="19" break="no"/>guruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī<unclear>ṁ</unclear> skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampāda<lb n="20" break="no"/>naikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasaṁpattiḥ prabhāvasampadvaśīkṛtanṛpatiśatasahasro<lb n="21" break="no"/>pajīvyamānasampad rūpalobhād ivāśritaḥ sarabhasam ābigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitā<lb n="22" break="no"/>khiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām u<lb n="23" break="no"/>plavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopa<lb n="24" break="no"/>saṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānudhyātaḥ sakalavidyādhigama<lb n="25" break="no"/>vihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satvasampadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārāti<lb n="26" break="no"/>pakṣamanora<unclear>th</unclear>ākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabha<lb n="27" break="no"/>draprak<choice><sic>ri</sic><corr>ṛ</corr></choice>tir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇa
· <pb n="2r"/>
· <lb n="28" break="no"/>pratya<orig>l</orig>odagrabāhudaṇḍa<surplus>dh</surplus>v<choice><sic>a</sic><corr>i</corr></choice>dhva<unclear>n</unclear>sitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakau<lb n="29" break="no"/>śalābhimāna<supplied reason="omitted">ḥ</supplied> sakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujaḥ<lb n="30"/>tatpādānudhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussādhānām ap<choice><sic>a</sic><corr>i</corr></choice> prasādhayitā viṣayāṇā<supplied reason="omitted">ṁ</supplied> mū<lb n="31" break="no"/>rttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛti<lb n="32" break="no"/>bhir adhigatakalākalāpaḥ kāntimān nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāp<choice><sic>ā</sic><corr>a</corr></choice>stha<choice><sic>ś</sic><corr>g</corr></choice>itadigantarālapradhva<lb n="33" break="no"/><unclear>n</unclear>sitadhvāntarāśis satatoditas savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānu<choice><sic>p</sic><corr>b</corr></choice>andham āgama<lb n="34" break="no"/>paripūrṇṇaṁ vidadhānaḥ sandhivigrah<choice><sic>ā</sic><corr>a</corr></choice>samāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskā<lb n="35" break="no"/>ras sādhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy a<lb n="36" break="no"/>garvvitaḥ kānto pi praśamī sthiras<choice><sic>o</sic><corr>au</corr></choice>hṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanānurāgapari<lb n="37" break="no"/>pihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenas tasya sutas tatpādakama<lb n="38" break="no"/>lapraṇāmadharaṇikaṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Eva śravaṇanihitamauktikālaṅkāra<lb n="39" break="no"/>vibhramāmalaśrutaviśeṣaḥ pradānasalilakṣālitāgrahastāravindaḥ kany<unclear>ā</unclear>yā Iva mṛdukaragrahaṇād amandīkṛtānanda<lb n="40" break="no"/>vidhir vvasundharāyāḥ kārmuk<choice><sic>a</sic><corr>e</corr></choice> dhanurvveda Iva sambhāvitāśeṣalakṣyakalāpaḥ praṇatasāmantamaṇḍalottamāṅgadhṛtacūḍā<lb n="41" break="no"/>ratnāyamānaśāsanaḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasenaẖ kuśalī<lb n="42"/>sarvvān eva samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāyānarttapuravinirggatakāsaragrāma<lb n="43" break="no"/>nivāsyānarttapuracāturvvidyasāmānyaś<choice><sic>a</sic><corr>ā</corr></choice>rkkarākṣisagotrabah<unclear>v</unclear>ṛcasabrahmacāribrāhmaṇakeśavamitraputrabrāhmaṇanārāyaṇ<choice><sic>ā</sic><corr>a</corr></choice><lb n="44" break="no"/>mitrāya kheṭakāhāre sīhapallikāpathake deArakṣitijjagrāmaḥ sodraṅgaḥ soparika<choice><sic>k</sic><corr>r</corr></choice>aḥ sabhūtavātapratyāyaḥ sadhānya<lb n="45" break="no"/>hiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānav<choice><sic>a</sic><corr>i</corr></choice>ṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadeva<lb n="46" break="no"/>brahmadeyabrāhmaṇaviṅśatirahitaḥ bhūmicchi<choice><sic>bh</sic><corr>d</corr></choice>ranyāyenācandrārkārṇṇavakṣitisaritparvvatasamakālīnaḥ putrapautrā<lb n="47" break="no"/>nvayabhogyaḥ Udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā brahmad<unclear>e</unclear>yāgrāhārasthityā bhuñjataḥ kṛṣataḥ karṣayataḥ<lb n="48" break="no"/>pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mā<lb n="49" break="no"/>nuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca<lb n="50"/>
· <lg n="1" met="anuṣṭubh">
· <l n="ab">bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ</l>
90 <l n="cd">yasya yasya yad<unclear>ā</unclear> bhūmis tasya tasya tadā phala<supplied reason="omitted">M</supplied> <g type="ddandaPlain">.</g></l></lg>
· <lg n="2" met="indravajrā">
· <l n="ab">yānīha dāridryabhayā<lb n="51" break="no"/>n narendrair ddhanāni dharmm<choice><sic>a</sic><corr>ā</corr></choice>yatanīkṛtāni</l>
· <l n="cd">nirbhuktamālyapratimāni tāni ko nāma sādhuḥ pu<unclear>na</unclear>r ādadīta <g type="ddandaPlain">.</g></l></lg>
· <lg n="3" met="anuṣṭubh">
95 <l n="ab">ṣaṣṭivarṣa<lb n="52" break="no"/>sahasrāṇi svargge tiṣṭhati bhūmidaḥ</l>
· <l n="cd">Ācchettā cānumantā ca tāny eva narake vaseT</l></lg> dūtako tra rājaduhitṛbhūvā <g type="ddandaPlain">.</g> likhitam i<lb n="53" break="no"/>daṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭipu<surplus>t</surplus>tradivirapatiśrīska<unclear>nda</unclear>bhaṭeneti <g type="dandaPlain">.</g> <abbr>saṁ</abbr> <num value="330">300 30</num> mārggaśira <abbr>śu</abbr> <num value="3">3</num> svahasto mama <g type="dashDouble"/> <g type="dandaHooked">.</g><g type="ddandaPlain">.</g>
· </p>
· </div>
· <div type="apparatus">
100
· <listApp>
· <app loc="line">
· <lem></lem>
· <rdg source="bib:Schmiedchen2014_01"></rdg>
105 </app>
· </listApp>
· </div>
· <div type="translation" resp="part:ansc">
·
110 </div>
· <div type="commentary">
·
· </div>
· <div type="bibliography">
115
·
· <p></p>
· <listBibl type="primary">
· <bibl n="S2014"><ptr target="bib:Schmiedchen2014_01"/></bibl>
120 </listBibl>
· <listBibl type="secondary">
· <bibl/>
· </listBibl>
· </div>
125 </body>
· </text>
·</TEI>