1<?xml version="1.0" encoding="UTF-8"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_SQF.sch" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
5<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<TEI xmlns="http://www.tei-c.org/ns/1.0" xml:lang="eng">
· <teiHeader>
· <fileDesc>
10 <titleStmt>
· <title>Valabhipur plates of Dharasena IV, [Valabhī] year 326, Āṣāḍha śu. 10</title>
· <respStmt>
· <resp>EpiDoc Encoding</resp>
· <persName ref="part:ansc">
15 <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
· </respStmt>
· <respStmt>
20 <resp>intellectual authorship of edition</resp>
· <persName>
· <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
25 </respStmt>
· </titleStmt>
· <publicationStmt>
· <authority>DHARMA</authority>
· <pubPlace>Berlin</pubPlace>
30 <idno type="filename">DHARMA_INSMaitraka00075</idno>
· <availability>
· <licence target="https://creativecommons.org/licenses/by/4.0/">
· <p>This work is licensed under the Creative Commons Attribution 4.0 Unported
· Licence. To view a copy of the licence, visit
35 https://creativecommons.org/licenses/by/4.0/ or send a letter to
· Creative Commons, 444 Castro Street, Suite 900, Mountain View,
· California, 94041, USA.</p>
· <p>Copyright (c) 2019-2025 by Annette Schmiedchen</p>
· </licence>
40 </availability>
· <date from="2019" to="2025">2019-2025</date>
· </publicationStmt>
· <sourceDesc>
· <msDesc>
45 <msIdentifier>
· <repository>DHARMAbase</repository>
· <idno/>
· </msIdentifier>
· <msContents>
50 <summary>Grant of land (several plots with a total of 120 <foreign>pādāvarta</foreign>, including a cistern) in favour of two Sāmavedins who were probably bothers.</summary>
· </msContents>
· <physDesc>
· <handDesc>
· <p>
55 </p>
· </handDesc>
· </physDesc>
· </msDesc>
· </sourceDesc>
60 </fileDesc>
· <encodingDesc>
· <projectDesc>
· <p>This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).</p>
· </projectDesc>
65 <schemaRef type="guide" key="EGDv01" url="https://halshs.archives-ouvertes.fr/halshs-02888186"/>
· <listPrefixDef>
· <prefixDef ident="bib" matchPattern="([a-zA-Z0-9\-\_]+)" replacementPattern="https://www.zotero.org/groups/1633743/erc-dharma/items/tag/$1">
· <p>Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.</p>
· </prefixDef>
70 <prefixDef ident="part" matchPattern="([a-z]+)" replacementPattern="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/DHARMA_IdListMembers_v01.xml#$1">
· <p>Internal URIs using the part prefix to point to person elements in the <ref>DHARMA_IdListMembers_v01.xml</ref> file.</p>
· </prefixDef>
· </listPrefixDef>
· </encodingDesc>
75 <revisionDesc>
· <change who="part:ansc" when="2024-07-24" status="draft">Initial encoding of the file></change>
· </revisionDesc>
· </teiHeader>
· <text xml:space="preserve">
80 <body>
· <div type="edition" xml:lang="san-Latn">
· <pb n="1r"/>
· <p>
· <pb n="1v"/>
85 <lb n="1"/><g type="spiralL"/> svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapra<lb n="2" break="no"/>tāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāhe<lb n="3" break="no"/>śvara<surplus>ḥ</surplus>śrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabā<lb n="4" break="no"/>hur eva samadaparagajaghaṭāsphoṭanaprakāś<choice><sic>ī</sic><corr>i</corr></choice>tasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakha<lb n="5" break="no"/>raśmisaṅhatiḥ sakalasmṛtipraṇītam<choice><sic>a</sic><corr>ā</corr></choice>rggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyyagāmbhīryya<lb n="6" break="no"/>buddhisampadbhiḥ smaraśaśāṅkā<surplus>d</surplus>drirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstā<lb n="7" break="no"/>śeṣasvakāryyaphala<supplied reason="omitted">ḥ</supplied> prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḫ p<choice><sic>a</sic><corr>ā</corr></choice>dacārīva sakalabhuvanamaṇḍalābhogapramoda<supplied reason="omitted">ḥ</supplied><lb n="8"/>paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayi<lb n="9" break="no"/>śatasahas<choice><sic><unclear>p</unclear></sic><corr>r</corr></choice>opajīvyamānasampad rūpalobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitā<lb n="10" break="no"/>kh<choice><sic>a</sic><corr>i</corr></choice>ladhanu<unclear>rddha</unclear>raḥ prathamanarapatisamatisṛṣṭānām anupālay<choice><sic>a</sic><corr>i</corr></choice>tā dharmmadāyānām ap<choice><sic>a</sic><corr>ā</corr></choice>karttā prajopaghātakāriṇām upaplavā<lb n="11" break="no"/>nā<supplied reason="omitted">ṁ</supplied> d<choice><sic>i</sic><corr>a</corr></choice><supplied reason="omitted">r</supplied>śayitā śrīsarasvatyor ekādhivāsasya sa<choice><sic><unclear>b</unclear></sic><corr>ṅ</corr></choice>hatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthiva<lb n="12" break="no"/>śrī<unclear>ḥ</unclear> paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānudhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagra<lb n="13" break="no"/>di<choice><sic>rm</sic><corr>ṅ</corr></choice>maṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgrady<choice><sic>ū</sic><corr>u</corr></choice>tibhāsuratarānsap<choice><sic>i</sic><corr>ī</corr></choice>ṭhodūḍhagurumanorathamahābhāraḥ sarvva<lb n="14" break="no"/>vidyāparā<choice><sic>v</sic><corr>p</corr></choice>aravibhāgādhigamavimalamatir api sarvvatas subh<choice><sic>a</sic><corr>ā</corr></choice>ṣ<choice><sic>a</sic><corr>i</corr></choice>talavenāpi sukhopapādanīyaparitoṣaḥ samagralokāgādha<lb n="15" break="no"/>gāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigato<lb n="16" break="no"/>dagrakīrttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyan<choice><sic>a</sic><corr>ā</corr></choice>mā paramamāheśvaraḥ śrīśīlā<lb n="17" break="no"/>dityas tasy<choice><sic>a</sic><corr>ā</corr></choice>nujas tatpādānudhyātaḥ svayam upendraguruṇeva guruṇāty<choice><sic>a</sic><corr>ā</corr></choice>daravatā samabhilaṣaṇīyām api rājalakṣmī<supplied reason="omitted">ṁ</supplied> ska<choice><sic>d</sic><corr>n</corr></choice>dh<choice><sic>a</sic><corr>ā</corr></choice>sakt<choice><sic>a</sic><corr>ā</corr></choice><supplied reason="omitted">ṁ</supplied><lb n="18"/>paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasaṁpattiḥ prabh<choice><sic>a</sic><corr>ā</corr></choice>vasa<surplus>ṁ</surplus>mpadvaś<choice><sic>i</sic><corr>ī</corr></choice><lb n="19" break="no"/>kṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ek<choice><sic>a</sic><corr>ā</corr></choice><supplied reason="omitted">ṁ</supplied> pari<lb n="20" break="no"/>tyajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavipulaguṇasaṅhati<supplied reason="omitted">ḥ</supplied><lb n="21"/>prasabhavighaṭitasakalakalivilasitagatir nn<choice><sic>i</sic><corr>ī</corr></choice>cajanādhirohibhir aś<choice><sic>a</sic><corr>e</corr></choice>ṣair ddoṣair anāmṛṣṭātyu<choice><sic>t</sic><corr>n</corr></choice>natahṛdayaḥ prakhy<choice><sic>a</sic><corr>ā</corr></choice>tapauru<choice><sic>ma</sic><corr>ṣā</corr></choice>stra<lb n="22" break="no"/>kauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvaya<supplied reason="omitted">ṁ</supplied>grahaprakāśitapravīrapuruṣaprathamasaṁkhyādhigama<supplied reason="omitted">ḥ</supplied> paramam<choice><sic>a</sic><corr>ā</corr></choice>h<unclear>e</unclear>śvara<unclear>ḥ</unclear><lb n="23"/>śrīkharagrahas tasya tanayas tatp<choice><sic>a</sic><corr>ā</corr></choice>dānudhyātaḥ sakalavidy<choice><sic>a</sic><corr>ā</corr></choice>dhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satvasa<lb n="24" break="no"/>mpad<choice><sic>a</sic><corr>ā</corr></choice> ty<choice><sic>a</sic><corr>ā</corr></choice>gaud<choice><sic>a</sic><corr>ā</corr></choice>ryyeṇa ca vigatānusandh<choice><sic>a</sic><corr>ā</corr></choice>nāśamāhit<choice><sic>a</sic><corr>ā</corr></choice>rātipakṣamanorath<choice><sic>a</sic><corr>ā</corr></choice>kṣabhaṅgaḥ samyagupalakṣit<choice><sic>a</sic><corr>ā</corr></choice>nekaś<choice><sic>a</sic><corr>ā</corr></choice>strakal<choice><sic>a</sic><corr>ā</corr></choice>lokacari<lb n="25" break="no"/>tagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinaya<choice><sic>g</sic><corr>ś</corr></choice>obhāvibhūṣaṇ<choice><sic>e</sic><corr>a</corr></choice>ḥ samaraśatajayapatākāharaṇapratya<orig>l</orig>odagra<lb n="26" break="no"/>bāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna<supplied reason="omitted">ḥ</supplied> sakalanṛpati<lb n="27" break="no"/>maṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujaḥ tatpādānudhyātaḥ saccaritātiśayita<lb n="28" break="no"/>sakalapūrvvanarapa<supplied reason="lost">ti</supplied>r atidussādhānām api prasādhayitā viṣayāṇ<choice><sic>a</sic><corr>ā</corr></choice>ṁ mūrttimān iva puruṣakāraḥ parivṛddha
· <pb n="2r"/>
· <lb n="29" break="no"/>guṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān ni<lb n="30" break="no"/>rvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvansitadhvāntar<choice><sic>a</sic><corr>ā</corr></choice>śis satatoditas sa<lb n="31" break="no"/>vitā prakṛtibhyaḫ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigraha<lb n="32" break="no"/>samāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras sādhūnā<unclear>ṁ</unclear> rājyasālāturīyatantrayor u<lb n="33" break="no"/>bhayor a<choice><sic>s</sic><corr>p</corr></choice>i niṣṇātaḥ prakṛṣṭavikramo pi karuṇā<unclear>m</unclear>ṛduhṛdayaḥ śrutavān apy aga<unclear>r</unclear>vvitaḥ kānto pi praśam<choice><sic>a</sic><corr>ī</corr></choice> sthirasauhṛdayyo pi nira<lb n="34" break="no"/>sitā doṣavatām udayasamayasamupajanitajanānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā parama<lb n="35" break="no"/>mā<unclear>h</unclear>eśvaraḥ śrīdhruvasenas tasya sutas tatp<unclear>ā</unclear>dakamalapraṇāmadharaṇikaṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Eva<lb n="36"/>śravaṇanihitamauktikālaṅkāravibhramāmalaśrutaviśeṣaḥ pradānasalilakṣālitāgrahastāravindaḥ kanyāyā Iva mṛdukaragra<lb n="37" break="no"/>haṇād amandīkṛtānandavidhir vvasundh<choice><sic>u</sic><corr>a</corr></choice>rāy<unclear>ā</unclear>ḥ kārmuke dhanurvveda Iva saṁ<surplus>m</surplus>bhāvitāśeṣalakṣyakalāpaḥ praṇatasāmantamaṇḍalottamāṅga<lb n="38" break="no"/>dhṛtacūḍāratnāyamānaśāsanaḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīAjjakapādānudhyātaḥ<lb n="39"/>śrīdharasenaẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya<lb n="40"/>s<choice><sic>ī</sic><corr>i</corr></choice>ṅhapuravinirggatakikkaḍāputragrāmanivāsisiṅhapuracāturvvidyasāmānyabharadvājasagotrachandogasabrahmacāribrāhmaṇagu<lb n="41" break="no"/>hāḍhyaputrabrāhmaṇārjunāya surāṣṭreṣu kālāpakapathakāntarggatakikaṭāputragrāmoparipāṭakaśarkkarāpadrake dakṣiṇasīmni ṣa<lb n="42" break="no"/>ṭpañcāśatpādāvarttaparimāṇaṁ kṣetrakhaṇḍaṁ yasyāghāṭanāni pūrvvataḥ viṇhalasatkavāpī <surplus>d</surplus>dakṣiṇataḥ vattakasatkakṣetraṁ Aparataḥ<lb n="43"/>kuṭumbivi<unclear>ṇ</unclear>halasatkakṣetraṁ Uttarataḥ brāhmaṇaṣa<unclear>ṣ</unclear>ṭhibhavasatkakṣetraṁ tathā siṅhapuravinirggatasiṅhapuracāturvidyasāmānyakikkaḍā<lb n="44" break="no"/>putra<choice><sic>t</sic><corr>g</corr></choice>rāmanivāsibharadvājasagotrachandogasabrahmacāribrāhmaṇaguhāḍhyaputrabrāhmaṇamaṅkasvāmine surāṣṭreṣu kālāpakapa<lb n="45" break="no"/>tha<choice><sic>r</sic><corr>k</corr></choice>āntarggatakikkaṭāputragrāme Aparasīmni ṣo<choice><sic>ṭ</sic><corr>ḍ</corr></choice>aśapādāvarttaparisarā vāpī yasy<unclear>ā</unclear> Āghāṭanāni pūrvvataś catrasatkavā<surplus>p</surplus>p<choice><sic>i</sic><corr>ī</corr></choice> da<choice><sic>p</sic><corr>kṣ</corr></choice>iṇato pa<lb n="46" break="no"/>rataś ca kuṭumbicandrasatkakṣetraṁ Uttarataḥ mahattaradāsakasatkakṣetraṁ tathā kikkaṭāputragrāmoparip<choice><sic>a</sic><corr>ā</corr></choice>ṭakaśarkkarāpadrakagrāme A<lb n="47" break="no"/>parasīmni Aṣṭāviṅśatipādāvarttaparimāṇaṁ kṣetrakhaṇḍaṁ yasyāghāṭanāni pūrvvataḥ kuṭumbibappasthavirakasatkakṣetraṁ dakṣiṇataḥ <unclear>A</unclear>śvinika<lb n="48" break="no"/>putragrāmīṇakuṭumbivarāhasatkakṣetraṁ Aparataḥ Aśviniputrakabappa<unclear>ṭi/ja?</unclear>yakasatkakṣetraṁ Uttarato brahmadeyikabhāgiyakasatkakṣetraṁ tathā<lb n="49"/>caturddaśapādāvarttaparimāṇaṁ kṣetrakhaṇḍaṁ yasyāghāṭanāni p<choice><sic>u</sic><corr>ū</corr></choice>rvvataḥ bappasthavirakakṣetra<surplus>ṁ</surplus>m Eva dakṣiṇataḥ kuṭumbīśvarakṣetraṁ Aparataḥ bappa<unclear>ṭ</unclear>iya<lb n="50" break="no"/>kakṣetram <choice><sic>a</sic><corr>e</corr></choice>va Uttarataḥ brahmadeyikabārilakakṣetraṁ tathā ṣaṭ pattakāḥ yeṣām <choice><sic>a</sic><corr>ā</corr></choice>ghāṭanāni pūrvvataḥ vi<unclear>ñcha</unclear>yakakṣetraṁ dakṣiṇataḥ kuṭumb<choice><sic>i</sic><corr>ī</corr></choice>śvarakṣetram eva<lb n="51"/>Aparataḥ kaśvarakṣetram eva Uttarataḥ paṭānakagrāmasīmā Evam etad viṅśatyuttarapādāvarttaśata<surplus>ṁ</surplus>pramāṇaṁ vāpīkṣetraṁ sodraṅgaṁ soparikaraṁ sa<lb n="52" break="no"/>bhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājak<choice><sic>i</sic><corr>ī</corr></choice>yānām ahastaprakṣepaṇīya<supplied reason="omitted">ṁ</supplied> pūrvvaprattadeva<lb n="53" break="no"/>brahmadāyara<unclear>hi</unclear>taṁ bhū<unclear>micch</unclear>idranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyaṁ Udakātisarggeṇa dharmmadāyo nisṛṣṭa<unclear>ḥ</unclear><lb n="54"/><unclear>ya</unclear>to <unclear>s</unclear>yocitayā <unclear>b</unclear>brahmad<unclear>e</unclear>yasthityā bhuñjataḥ kṛṣataḥ karṣayataḥ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā<lb n="55"/>Anityāny aiśva<unclear>r</unclear>yy<unclear>ā</unclear>ṇy asthira<unclear>ṁ</unclear> m<unclear>ān</unclear>uṣya<unclear>ṁ</unclear> sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca <g type="ddandaPlain">.</g>
· <lg n="1" met="anuṣṭubh">
· <l n="ab">bahubhir vvasudhā bhuktā rāja<lb n="56" break="no"/>bhi<supplied reason="omitted">ḥ</supplied> sagarādibhiḥ</l>
90 <l n="cd">yasya yasya yad<choice><sic>a</sic><corr>ā</corr></choice> bhūmis <unclear>t</unclear>asya tasya tadā <choice><sic>p</sic><corr>ph</corr></choice>ala<supplied reason="omitted">ṁ</supplied> <g type="ddandaPlain">.</g></l></lg>
· <lg n="2" met="indravajrā">
· <l n="ab">yānīha dāridr<supplied reason="omitted">y</supplied>abhay<choice><sic>a</sic><corr>ā</corr></choice>n narendrair ddhanāni dharmm<unclear>ā</unclear>y<choice><sic>ā</sic><corr>a</corr></choice>tanīkṛtāni</l>
· <l n="cd">ni<unclear>r</unclear>bhuktamālyapratimāni tāni ko nāma s<unclear>ā</unclear><lb n="57" break="no"/>dhuḥ punar <choice><sic>a</sic><corr>ā</corr></choice>dadīta <g type="ddandaPlain">.</g></l></lg>
· <lg n="3" met="anuṣṭubh">
95 <l n="ab">ṣaṣṭivarṣasahasr<unclear>āṇi</unclear> svargge tiṣṭhati bhūmidaḥ</l>
· <l n="cd">Ācchettā cānumant<choice><sic>a</sic><corr>ā</corr></choice> ca tāny eva narake vased iti <g type="ddandaPlain">.</g></l></lg> dūtako tra rājaputradhruvasenaḥ likhitam idaṁ<lb n="58"/>sa<surplus>ṁ</surplus>ndhivigrahādhik<choice><sic>re</sic><corr>ṛ</corr></choice>tadivirapativatrabha<unclear>ṭṭi</unclear>putradivirapatiskandabhaṭena <g type="ddandaPlain">.</g> <abbr>saṁ</abbr> <num value="326">300 20 6</num> Āṣāḍha <abbr>śu</abbr> <num value="10">10</num> svahasto mama <g type="dashDouble"/> <g type="dandaHooked">.</g><g type="ddandaPlain">.</g>
· </p>
· </div>
· <div type="apparatus">
100
· <listApp>
· <app loc="line">
· <lem></lem>
· <rdg source="bib:Schmiedchen2014_01"></rdg>
105 </app>
· </listApp>
· </div>
· <div type="translation" resp="part:ansc">
·
110 </div>
· <div type="commentary">
·
· </div>
· <div type="bibliography">
115
·
· <p></p>
· <listBibl type="primary">
· <bibl n="S2014"><ptr target="bib:Schmiedchen2014_01"/></bibl>
120 </listBibl>
· <listBibl type="secondary">
· <bibl/>
· </listBibl>
· </div>
125 </body>
· </text>
·</TEI>