1<?xml version="1.0" encoding="UTF-8"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_SQF.sch" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
5<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<TEI xmlns="http://www.tei-c.org/ns/1.0" xml:lang="eng">
·   <teiHeader>
·      <fileDesc>
10         <titleStmt>
·            <title>Valabhipur plates of Dhruvasena II, [Valabhī] year 319, Jyeṣṭha śu 7</title>
·            <respStmt>
·               <resp>EpiDoc Encoding</resp>
·               <persName ref="part:ansc">
15                  <forename>Annette</forename>
·                  <surname>Schmiedchen</surname>
·               </persName>
·            </respStmt>
·            <respStmt>
20               <resp>intellectual authorship of edition</resp>
·               <persName>
·                  <forename>Annette</forename>
·                  <surname>Schmiedchen</surname>
·                  </persName>
25            </respStmt>
·         </titleStmt>
·         <publicationStmt>
·            <authority>DHARMA</authority>
·            <pubPlace>Berlin</pubPlace>
30            <idno type="filename">DHARMA_INSMaitraka00068</idno>
·            <availability>
·               <licence target="https://creativecommons.org/licenses/by/4.0/">
·                  <p>This work is licensed under the Creative Commons Attribution 4.0 Unported
·                            Licence. To view a copy of the licence, visit
35                            https://creativecommons.org/licenses/by/4.0/ or send a letter to
·                            Creative Commons, 444 Castro Street, Suite 900, Mountain View,
·                            California, 94041, USA.</p>
·                  <p>Copyright (c) 2019-2025 by Annette Schmiedchen</p>
·               </licence>
40            </availability>
·            <date from="2019" to="2025">2019-2025</date>
·         </publicationStmt>
·         <sourceDesc>
·            <msDesc>
45               <msIdentifier>
·                  <repository>DHARMAbase</repository>
·                  <idno/>
·               </msIdentifier>
·               <msContents>
50                  <summary>Grant of a village in favour of a Buddhist monastery (nunnery).</summary>
·               </msContents>
·               <physDesc>
·                  <handDesc>
·                     <p>
55                            </p>
·                  </handDesc>
·               </physDesc>
·            </msDesc>
·         </sourceDesc>
60      </fileDesc>
·      <encodingDesc>
·         <projectDesc>
·            <p>This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).</p>
·         </projectDesc>
65         <schemaRef type="guide" key="EGDv01" url="https://halshs.archives-ouvertes.fr/halshs-02888186"/>
·         <listPrefixDef>
·            <prefixDef ident="bib" matchPattern="([a-zA-Z0-9\-\_]+)" replacementPattern="https://www.zotero.org/groups/1633743/erc-dharma/items/tag/$1">
·               <p>Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.</p>
·            </prefixDef>
70            <prefixDef ident="part" matchPattern="([a-z]+)" replacementPattern="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/DHARMA_IdListMembers_v01.xml#$1">
·               <p>Internal URIs using the part prefix to point to person elements in the <ref>DHARMA_IdListMembers_v01.xml</ref> file.</p>
·            </prefixDef>
·         </listPrefixDef>
·      </encodingDesc>
75      <revisionDesc>
·         <change who="part:ansc" when="2023-04-12" status="draft">Initial encoding of the file></change>
·      </revisionDesc>
·   </teiHeader>
·   <text xml:space="preserve">
80      <body>
·         <div type="edition" xml:lang="san-Latn">
·            <pb n="1r"/>
·            <p>
·            <pb n="1v"/>
85               <lb n="1"/><supplied reason="lost"><g type="spiralL"/> sva</supplied><unclear>sti</unclear> vijayaskandhāvārāT <unclear>pre</unclear>pāgabhad<unclear>y</unclear>akavāsakāT prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsakta<unclear>pra</unclear>hāra<lb n="2" break="no"/>śatalabdhapratāpāt pra<unclear>tā</unclear>popana<unclear>ta</unclear>dānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśr<unclear>i</unclear>ya<unclear>ḥ</unclear> paramamāhe<lb n="3" break="no"/>śvara<surplus>ḥ</surplus>śrī<unclear>bha</unclear>ṭārkkād <unclear>avyava</unclear>cchinnarājavaṅśān mātāpitṛ<unclear>cara</unclear>ṇāravindapraṇatipravidhautāśeṣakalmaṣa<unclear>ḥ</unclear> śaiśavāt prabhṛti khaḍgadvitīya<unclear>bāhu</unclear>r eva<lb n="4"/>sama<unclear>da</unclear>paragajaghaṭāsph<unclear>o</unclear>ṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmi<unclear>saṅhatis sakalasmṛ</unclear>tipra<unclear>ṇī</unclear><lb n="5" break="no"/>tamārggasamya<unclear>k</unclear>paripālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkādrirājodadhi<unclear>trida</unclear>śagu<lb n="6" break="no"/>rudhaneśān <unclear>atiśayā</unclear>naḥ śaraṇāgatābha<unclear>ya</unclear>pradānaparata<unclear>yā</unclear> tṛṇavadapāstāśeṣasvakāryyaphala<supplied reason="omitted">ḥ</supplied> prārtthanādhi<unclear>kārtthapradānānanditavidva</unclear>tsuhṛ<lb n="7" break="no"/>tpraṇayihṛdayaḫ pā<unclear>da</unclear>cārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya su<unclear>tas tatpādanakhamayūkhasa</unclear>ntāna<lb n="8" break="no"/>visṛtajāhnavījalaughapra<unclear>kṣā</unclear>litāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivā<unclear>śritas sarabha</unclear>sam ā<unclear>bhi</unclear>gāmikai<lb n="9" break="no"/>r gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā <unclear>dharmmadāyānām apākarttā</unclear> prajopa<lb n="10" break="no"/>ghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhoga<unclear>da</unclear>kṣa<unclear>vi</unclear>kramo vikramopasaṁprāp<unclear>t</unclear>a<lb n="11" break="no"/>vimalapār<unclear>t</unclear>thivaśrīḫ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamuda<lb n="12" break="no"/>yasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahā<lb n="13" break="no"/>bhāras sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopa<unclear>pā</unclear>danīyaparitoṣaḥ samagralo<lb n="14" break="no"/>kāgādhag<choice><sic>o</sic><corr>ā</corr></choice>mbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagra<lb n="15" break="no"/>kīrttir dharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśva<unclear>raḥ</unclear> śrīśīlādityas tasyānu<lb n="16" break="no"/>jas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī<unclear>ṁ</unclear> skandhāsaktāṁ paramabhadra Iva dhuryya<lb n="17" break="no"/>s tadājñāsampādanaikarasatayaivodvahan khedasukharat<unclear>i</unclear>bhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratna<lb n="18" break="no"/>cchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arāti<lb n="19" break="no"/>bhir anupasāditapratikri<unclear>yo</unclear>pā<unclear>ya</unclear>ḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati<supplied reason="omitted">ḥ</supplied> prasabhavighaṭitasakalakalivilasitagatir nnīca<lb n="20" break="no"/>janādhirohibhir aśeṣair ddoṣair an<unclear>ā</unclear>mṛṣṭātyunnatahṛdayaḥ prakhy<unclear>ā</unclear>tapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgra<lb n="21" break="no"/>haprakāśitapravīrapuruṣaprathamasa<unclear>ṁ</unclear>khy<unclear>ā</unclear>dhigamaḥ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānuddhyātas sa<lb n="22" break="no"/>kalavidyādhigamavihitanikhilavidvajjanamanaḥpari<unclear>t</unclear>oṣātiśaya<supplied reason="omitted">ḥ</supplied> satvasampadā tyāgaudāryyeṇa ca vigatānusandhānā
·            <pb n="2r"/>   
·               <lb n="23" break="no"/>śamāhitārātipakṣamanorathākṣabhaṅgas samyagupalakṣitānekaśāstrakalālokacaritag<unclear>a</unclear>hvaravibhāgo pi para<unclear>ma</unclear><lb n="24" break="no"/>bhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇas samaraśatajayapatākāharaṇapratya<orig>l</orig>odagrab<unclear>ā</unclear>hu<lb n="25" break="no"/>daṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḫprabhāvapa<choice><sic>dh</sic><corr>r</corr></choice>ibhūtāstrakauśalābhimāna<supplied reason="omitted">ḥ</supplied> sakalanṛpatima<unclear>ṇ</unclear>ḍalābhinanditaśāsana<unclear>ḥ</unclear><lb n="26"/>paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānuddhyātaḥ<surplus>s</surplus> saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā<lb n="27"/><unclear>v</unclear>iṣayāṇā<supplied reason="omitted">ṁ</supplied> mūrttimān iva pu<unclear>ru</unclear>ṣakāraḥ parivṛddhagu<unclear>ṇ</unclear>ānurāganirbbharacittavṛttibhir mmanur iva sva<unclear>ya</unclear>m abhyupapannaḥ prakṛtibhir adhigatakalā<lb n="28" break="no"/><unclear>kal</unclear>āpaẖ kāntimān nirvṛtihetur akalaṅkaḥ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvans<unclear>i</unclear>tadh<unclear>v</unclear>āntarāśiḥ satatoditas savitā<lb n="29"/>prakṛtibhyaḫ para<supplied reason="omitted">ṁ</supplied> pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścaya<lb n="30" break="no"/>nipuṇaḥ sthāne nurūpam ādeśa<supplied reason="omitted">ṁ</supplied> dadad guṇavṛddhividhānajanitasaṁs<unclear>k</unclear>āraḥ sādhūnāṁ rājyasālāturīyatantrayor ubhayor api <unclear>niṣṇātaḥ</unclear><lb n="31"/>prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaẖ kānto pi pr<choice><sic>ā</sic><corr>a</corr></choice>śamī sthirasauhṛdayyo pi nirasitā doṣavatām udayasama<lb n="32" break="no"/>yasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruva<unclear>se</unclear>naẖ kuśa<unclear>lī</unclear><lb n="33"/>sarv<choice><sic>y</sic><corr>v</corr></choice>ān eva yathāsambaddhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā m<unclear>ā</unclear>tāpitroḫ puṇyāpyāyanāya valabhyabhyā<unclear>sa</unclear>nn<unclear>i</unclear>viṣṭayakṣaśūravihāra<lb n="34" break="no"/>ma<choice><sic>nd</sic><corr>ṇḍ</corr></choice>alas<choice><sic>a</sic><corr>ā</corr></choice>ma<choice><sic>t</sic><corr>n</corr></choice>takakkukamātṛkulaputrikāpū<unclear>r</unclear>ṇṇabhaṭṭākāritavihāranivāsinānādigabhyāgatāryyabhikṣuṇīsaṅghāya cīvarapiṇḍapātaśa<lb n="35" break="no"/><unclear>ya</unclear>nāsanaglānabhaiṣajyādyārttha<supplied reason="omitted">ṁ</supplied> buddhānāñ ca bhagavatāṁ gandhapuṣpadhūpadīpatailanimittāya  vihārasya ca khaṇḍasphuṭitapratisaṁska<lb n="36" break="no"/>raṇāya ca surāṣṭreṣu rohāṇakapathake nāgadinnānakagrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhā<lb n="37" break="no"/>nyahiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānaviṣṭ<choice><sic>ī</sic><corr>i</corr></choice>kaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvadattadeva<unclear>bra</unclear><lb n="38" break="no"/>hmadeyarahitaḥ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ Udakātisarggeṇa <unclear>dh</unclear>armmadāyo nisṛṣṭaḥ<lb n="39"/>yato syocitayā devāgrāhārasthityā bhuṁjataḥ kṛṣataḥ karṣayataḥ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpati<lb n="40" break="no"/>bhir apy asmadvaṅśajair anyai<unclear>r</unclear> vv<unclear>ā</unclear> Anityāny aiśvaryyāṇi Asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numa<lb n="41" break="no"/><unclear>nta</unclear>vyaḫ paripālayitavyaś cety ukta<unclear>ṁ</unclear> ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya <unclear>ta</unclear>dā phalaM<lb n="42"/><unclear>yānī</unclear>ha dāridryabha<unclear>yā</unclear>n narendrair ddha<unclear>nā</unclear>ni dharmmāyatanīkṛtāni nirbhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādad<unclear>ī</unclear>ta ṣa<unclear>ṣṭi</unclear>varṣasa<lb n="43" break="no"/><unclear>ha</unclear>s<unclear>r</unclear>āṇi svargge tiṣṭhati bhū<unclear>mi</unclear>daḥ Ācchettā cānumantā ca tāny eva narake vaseT <g type="dandaPlain">.</g> dūtako tra sā<surplus>ṁ</surplus>mantaśīlādityaḥ likhitam <unclear>i</unclear>daṁ<lb n="44"/><unclear>saṁdhivigra</unclear>hādhikṛtadivirapativatrabhaṭṭiputradivirapatiska<unclear>ndabha</unclear>ṭena <abbr>saṁ</abbr> <num value="319">300 10 9</num> jyeṣṭha <abbr>śu</abbr> <num value="7">7</num> svahasto mama <g type="dandaHooked">.</g><g type="ddandaPlain">.</g>
·            </p>                           
·         </div>
90         <div type="apparatus">
·           
·               <listApp>
·                  <app loc="line">
·                     <lem></lem>
95                     <rdg source="bib:Schmiedchen2014_01"></rdg>
·                  </app>
·               </listApp>
·         </div>
·         <div type="translation" resp="part:ansc">
100 	
·         </div>
·         <div type="commentary">
·            
·         </div>
105        <div type="bibliography">
·	
·	
·           <p></p>
·        	<listBibl type="primary">
110				<bibl n="S2014"><ptr target="bib:Schmiedchen2014_01"/></bibl>
·			</listBibl>
·           <listBibl type="secondary">
·              <bibl/>
·           </listBibl>
115        </div>
·      </body>
·  </text>
·</TEI>