1<?xml version="1.0" encoding="UTF-8"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_SQF.sch" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
5<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<TEI xmlns="http://www.tei-c.org/ns/1.0" xml:lang="eng">
· <teiHeader>
· <fileDesc>
10 <titleStmt>
· <title>Amreli plates of Dhruvasena II, [Valabhī] year 317, Śrāvaṇa śu 3</title>
· <respStmt>
· <resp>EpiDoc Encoding</resp>
· <persName ref="part:ansc">
15 <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
· </respStmt>
· <respStmt>
20 <resp>intellectual authorship of edition</resp>
· <persName>
· <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
25 </respStmt>
· </titleStmt>
· <publicationStmt>
· <authority>DHARMA</authority>
· <pubPlace>Berlin</pubPlace>
30 <idno type="filename">DHARMA_INSMaitraka00066</idno>
· <availability>
· <licence target="https://creativecommons.org/licenses/by/4.0/">
· <p>This work is licensed under the Creative Commons Attribution 4.0 Unported
· Licence. To view a copy of the licence, visit
35 https://creativecommons.org/licenses/by/4.0/ or send a letter to
· Creative Commons, 444 Castro Street, Suite 900, Mountain View,
· California, 94041, USA.</p>
· <p>Copyright (c) 2019-2025 by Annette Schmiedchen</p>
· </licence>
40 </availability>
· <date from="2019" to="2025">2019-2025</date>
· </publicationStmt>
· <sourceDesc>
· <msDesc>
45 <msIdentifier>
· <repository>DHARMAbase</repository>
· <idno/>
· </msIdentifier>
· <msContents>
50 <summary>Grant of land in favour of a god.</summary>
· </msContents>
· <physDesc>
· <handDesc>
· <p>
55 </p>
· </handDesc>
· </physDesc>
· </msDesc>
· </sourceDesc>
60 </fileDesc>
· <encodingDesc>
· <projectDesc>
· <p>This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).</p>
· </projectDesc>
65 <schemaRef type="guide" key="EGDv01" url="https://halshs.archives-ouvertes.fr/halshs-02888186"/>
· <listPrefixDef>
· <prefixDef ident="bib" matchPattern="([a-zA-Z0-9\-\_]+)" replacementPattern="https://www.zotero.org/groups/1633743/erc-dharma/items/tag/$1">
· <p>Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.</p>
· </prefixDef>
70 <prefixDef ident="part" matchPattern="([a-z]+)" replacementPattern="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/DHARMA_IdListMembers_v01.xml#$1">
· <p>Internal URIs using the part prefix to point to person elements in the <ref>DHARMA_IdListMembers_v01.xml</ref> file.</p>
· </prefixDef>
· </listPrefixDef>
· </encodingDesc>
75 <revisionDesc>
· <change who="part:ansc" when="2023-03-20" status="draft">Initial encoding of the file></change>
· </revisionDesc>
· </teiHeader>
· <text xml:space="preserve">
80 <body>
· <div type="edition" xml:lang="san-Latn">
· <pb n="1r"/>
· <p>
· <pb n="1v"/>
85 <lb n="1"/><g type="spiralL"/> svasti valabhītaḥ prasabhapraṇatāmitrāṇā<unclear>ṁ</unclear> maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsaktapra<lb n="2" break="no"/>h<unclear>ār</unclear>aś<unclear>a</unclear>talabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvā<lb n="3" break="no"/>ptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśe<unclear>ṣa</unclear><lb n="4" break="no"/>ka<unclear>lmaṣa</unclear>ḥ śaiśavāt prabhṛtikhaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārā<lb n="5" break="no"/>ticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayara<choice><sic>jā</sic><corr>ñja</corr></choice><lb n="6" break="no"/>nānvarttharājaśabdo rūpak<choice><sic>a</sic><corr>ā</corr></choice>ntisthairyyag<choice><sic>a</sic><corr>ā</corr></choice>mbhīryyabuddhisampadbhiḥ smaraśaśāṅkā<surplus>d</surplus>drirājodadhit<choice><sic>ṛ</sic><corr>ri</corr></choice>daśagurudhaneśān atiśayānaḥ śaraṇ<choice><sic>a</sic><corr>ā</corr></choice><lb n="7" break="no"/>gatābhayapradānaparatayā tṛṇavadapāstāś<choice><sic>a</sic><corr>e</corr></choice>ṣasvakāryyaphala<supplied reason="omitted">ḥ</supplied> prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdaya<supplied reason="omitted">ḥ</supplied><lb n="8"/>pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatp<unclear>ā</unclear>danakhamayūkhasantāna<lb n="9" break="no"/>visṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasr<unclear>o</unclear>pa<surplus>r</surplus>j<choice><sic>a</sic><corr>ī</corr></choice>vyamānasampad rūpal<choice><sic>ā</sic><corr>o</corr></choice>bhād ivāśritaḥ sa<lb n="10" break="no"/>rabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛ<lb n="11" break="no"/>ṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor e<lb n="12" break="no"/>kādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ<lb n="13"/>śrīdharasenas tasya sutas tatpādānuddhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ<lb n="14"/>samaraśatav<choice><sic>ī</sic><corr>i</corr></choice>jayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavi<lb n="15" break="no"/>dyāparāparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparito<unclear>ṣ</unclear>aḥ<lb n="16"/>samagralokāgādhagām<unclear>bh</unclear>īryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūta<lb n="17" break="no"/>kṛtayuganṛpatipathaviśodhanādhigatodagrakī<unclear>r</unclear>ttir ddharmmānuparodh<choice><sic>ā</sic><corr>o</corr></choice>jjvalatarīkṛtārtthasukhasampadupasevānirū<lb n="18" break="no"/>ḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasy<choice><sic>a</sic><corr>ā</corr></choice>nujas tatp<choice><sic>a</sic><corr>ā</corr></choice>dānudhyātaḥ svayam up<choice><sic>a</sic><corr>e</corr></choice>ndraguru<lb n="19" break="no"/>ṇeva guruṇātyādaravatā samabhila<unclear>ṣ</unclear>aṇīyām api rājalakṣmī<supplied reason="omitted">ṁ</supplied> skandhāsakt<unclear>ā</unclear>ṁ paramabhadra Iva dhuryyas tad<choice><sic>a</sic><corr>ā</corr></choice>jñā<lb n="20" break="no"/>sampādanaikarasatayaivodvahan <unclear>kh</unclear>edasu<unclear>kh</unclear>aratibhyām anāy<choice><sic>a</sic><corr>ā</corr></choice>sitasatvasampattiḥ prabhāvasampadvaśīkṛta<lb n="21" break="no"/>nṛpatiśataśiroratnacch<choice><sic>o</sic><corr>ā</corr></choice>yopagūḍhap<choice><sic>a</sic><corr>ā</corr></choice>dapīṭho pi parāvajñābhimānaras<choice><sic>a</sic><corr>ā</corr></choice>nāliṅgitamanovṛttiḥ praṇa<lb n="22" break="no"/>t<choice><sic>a</sic><corr>i</corr></choice>m <choice><sic>a</sic><corr>e</corr></choice>kā<supplied reason="omitted">ṁ</supplied> par<choice><sic>a</sic><corr>i</corr></choice>tyajya prakhyātapauruṣābhimā<choice><sic>ṇe</sic><corr>nai</corr></choice>r apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhila<lb n="23" break="no"/>bhuvanāmodavimalaguṇasaṅhati<supplied reason="omitted">ḥ</supplied> prasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhi<lb n="24" break="no"/>r aśeṣ<choice><sic>e</sic><corr>ai</corr></choice>r ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣi<unclear>t</unclear>i<lb n="25" break="no"/>patilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣaprathamasaṁkhyādhigamaḥ paramamāheśvaraḥ
· <pb n="2r"/>
· <lb n="26"/>śrīkharagrahas tasya tanayas tatpādānudhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḥparito<lb n="27" break="no"/>ṣātiśa<unclear>yas satva</unclear>sampadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ<lb n="28"/>samyagupalakṣ<unclear>i</unclear>tāne<unclear>kaśā</unclear>strakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhā<lb n="29" break="no"/>vibhūṣaṇaḥ samaraśatajayapatākāharaṇapratya<orig>l</orig>odagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanu<supplied reason="omitted">ḥ</supplied><lb n="30" break="no"/>prabhāvaparibhūtāstrakauśalābhimānasakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharase<choice><sic>ṇ</sic><corr>n</corr></choice>as tasyā<lb n="31" break="no"/>nujas tatp<choice><sic>a</sic><corr>ā</corr></choice>dānudhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atiduss<choice><sic>a</sic><corr>ā</corr></choice>dhānām api prasādhayitā viṣay<choice><sic>a</sic><corr>ā</corr></choice>ṇāṁ mūrttimān iva<lb n="32" break="no"/>pu<unclear>ru</unclear>ṣakāraḥ parivṛddhaguṇānurāganirbbharac<choice><sic>a</sic><corr>i</corr></choice>ttavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kānti<lb n="33" break="no"/>mān nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyaprat<choice><sic>a</sic><corr>ā</corr></choice>pasthagitadigantarālapradhvansitadhvāntarāśis satatoditas savitā<lb n="34"/>prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparip<choice><sic>u</sic><corr>ū</corr></choice>rṇṇaṁ vidadhānaḥ sandhivigrahasamā<lb n="35" break="no"/>saniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁsk<choice><sic>a</sic><corr>ā</corr></choice>ras sādhūnā<supplied reason="omitted">ṁ</supplied> rājyasālāturīyatantray<choice><sic>a</sic><corr>o</corr></choice>r <choice><sic>a</sic><corr>u</corr></choice>bhayo<lb n="36" break="no"/>r api niṣṇātaḥ prakṛṣṭavikramo pi kar<unclear>u</unclear>ṇ<unclear>ā</unclear>mṛduhṛdayaḥ śrutavān apy agarvv<choice><sic>a</sic><corr>i</corr></choice>taḥ kānto pi praśamī sthirasauhṛdayyo pi nirasitā do<unclear>ṣa</unclear><lb n="37" break="no"/>vatām udayasamayasamupajanitajan<choice><sic>i</sic><corr>a</corr></choice>tānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā <surplus>parama</surplus><lb n="38" break="no"/>paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambadhyamānak<choice><sic>a</sic><corr>ā</corr></choice>n samājñāpayaty astu vas saṁvidita<supplied reason="omitted">ṁ</supplied> yath<choice><sic>a</sic><corr>ā</corr></choice> mayā māt<unclear>ā</unclear><lb n="39" break="no"/>pitroḥ puṇyāpyāyanāya surāṣṭreṣu <unclear cert="low">ruṣavayahvasrāṇatoṣṭa</unclear>kaṭṭabaradīgrā<unclear>me</unclear> śrību<unclear>ddha</unclear>rājaduhit<choice><sic>a</sic><corr>ā</corr></choice>rājñ<choice><sic>a</sic><corr>ī</corr></choice>bhagilākāritadevakulapratiṣṭhita<lb n="40" break="no"/>bhāgilasvāmīdevapādebhyaḥ pūj<choice><sic>a</sic><corr>ā</corr></choice>snāpanagandhapuṣpadhūpadīpatailādyupayogāya satranimittaṁ devakulasya ca khaṇḍasphuṭitapratisaṁsk<choice><sic>a</sic><corr>ā</corr></choice>ra<lb n="41" break="no"/>ṇāya pādamūlajīvanāya cāsyaiva devakulasy<choice><sic>ā</sic><corr>o</corr></choice>ttarapaści<supplied reason="omitted">me</supplied> balivarddaghañcakaḥ tathāsminn eva grāme Uttarasīmni varddharikuṭumbisatraka<lb n="42" break="no"/>prakṛṣṭakṣetraṁ yasyāghāṭanāni pūrvvataḥ brāhmaṇasa<unclear>ṁ</unclear>dhamasatkap<supplied reason="omitted">r</supplied>accīhākṣetra<unclear>ṁ</unclear> tathendraguptasatkap<supplied reason="omitted">r</supplied>accīhākṣetra<unclear>ṁ</unclear> tathādāsilasatkakṣetraṁ<lb n="43"/>dakṣiṇataḥ grāmavṛtī Aparataḥ kṛṣṭamātṛbhaṭasatkakṣetraṁ tathā śaṅkarasatkap<supplied reason="omitted">r</supplied>accīhākṣetraṁ Uttarataḥ kañcaradāsasatkap<supplied reason="omitted">r</supplied>accīhā<lb n="44" break="no"/>kṣetraṁ brāhmaṇadā<choice><unclear>si</unclear><unclear>mi</unclear></choice>lasatkap<supplied reason="omitted">r</supplied>accīhākṣetrañ ca eva balivarddaghañcakaḥ kṣetrañ ca sodraṅga<unclear>ṁ</unclear> soparikaraṁ sabhūtavātapratyāyaṁ<lb n="45"/>sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattadeva<lb n="46" break="no"/>brahmadeyarahitaṁ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamākālīnaṁ devadāyatvena dharmmadāyo nisṛṣṭa<supplied reason="omitted">ḥ</supplied><lb n="47"/>yato na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ<lb n="48"/>sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca<lb n="49"/>bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phala<unclear>M</unclear> yānīha dāri<lb n="50" break="no"/>dryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni ni<unclear>r</unclear>bhuktamālyapratimāni tāni ko nāma sādhuḥ punar ādadīta <g type="ddandaPlain">.</g><lb n="51"/>ṣaṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tānyeva narake vaseT dūtako tra s<choice><sic>a</sic><corr>ā</corr></choice>mantaśilādityaḥ<lb n="52"/>likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā <g type="ddandaPlain">.</g> <abbr>saṁ</abbr> <num value="317">300 10 7</num> śrāvaṇa <abbr>śu</abbr> <num value="3">3</num> svahasto mama <g type="dandaHooked">.</g><g type="ddandaPlain">.</g>
· </p>
· </div>
90 <div type="apparatus">
·
· <listApp>
· <app loc="line">
· <lem></lem>
95 <rdg source="bib:Schmiedchen2014_01"></rdg>
· </app>
· </listApp>
· </div>
· <div type="translation" resp="part:ansc">
100
· </div>
· <div type="commentary">
·
· </div>
105 <div type="bibliography">
·
·
· <p></p>
· <listBibl type="primary">
110 <bibl n="S2014"><ptr target="bib:Schmiedchen2014_01"/></bibl>
· </listBibl>
· <listBibl type="secondary">
· <bibl/>
· </listBibl>
115 </div>
· </body>
· </text>
·</TEI>