1<?xml version="1.0" encoding="UTF-8"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_SQF.sch" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
5<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<TEI xmlns="http://www.tei-c.org/ns/1.0" xml:lang="eng">
· <teiHeader>
· <fileDesc>
10 <titleStmt>
· <title>Dana plates of Dhruvasena II, [Valabhī] year 314, Mārgaśira ba. 1[2]</title>
· <respStmt>
· <resp>EpiDoc Encoding</resp>
· <persName ref="part:ansc">
15 <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
· </respStmt>
· <respStmt>
20 <resp>intellectual authorship of edition</resp>
· <persName>
· <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
25 </respStmt>
· </titleStmt>
· <publicationStmt>
· <authority>DHARMA</authority>
· <pubPlace>Berlin</pubPlace>
30 <idno type="filename">DHARMA_INSMaitraka00065</idno>
· <availability>
· <licence target="https://creativecommons.org/licenses/by/4.0/">
· <p>This work is licensed under the Creative Commons Attribution 4.0 Unported
· Licence. To view a copy of the licence, visit
35 https://creativecommons.org/licenses/by/4.0/ or send a letter to
· Creative Commons, 444 Castro Street, Suite 900, Mountain View,
· California, 94041, USA.</p>
· <p>Copyright (c) 2019-2025 by Annette Schmiedchen</p>
· </licence>
40 </availability>
· <date from="2019" to="2025">2019-2025</date>
· </publicationStmt>
· <sourceDesc>
· <msDesc>
45 <msIdentifier>
· <repository>DHARMAbase</repository>
· <idno/>
· </msIdentifier>
· <msContents>
50 <summary>Grant of a village in favour of a Ṛgvedin.</summary>
· </msContents>
· <physDesc>
· <handDesc>
· <p>
55 </p>
· </handDesc>
· </physDesc>
· </msDesc>
· </sourceDesc>
60 </fileDesc>
· <encodingDesc>
· <projectDesc>
· <p>This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).</p>
· </projectDesc>
65 <schemaRef type="guide" key="EGDv01" url="https://halshs.archives-ouvertes.fr/halshs-02888186"/>
· <listPrefixDef>
· <prefixDef ident="bib" matchPattern="([a-zA-Z0-9\-\_]+)" replacementPattern="https://www.zotero.org/groups/1633743/erc-dharma/items/tag/$1">
· <p>Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.</p>
· </prefixDef>
70 <prefixDef ident="part" matchPattern="([a-z]+)" replacementPattern="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/DHARMA_IdListMembers_v01.xml#$1">
· <p>Internal URIs using the part prefix to point to person elements in the <ref>DHARMA_IdListMembers_v01.xml</ref> file.</p>
· </prefixDef>
· </listPrefixDef>
· </encodingDesc>
75 <revisionDesc>
· <change who="part:ansc" when="2023-03-16" status="draft">Initial encoding of the file></change>
· </revisionDesc>
· </teiHeader>
· <text xml:space="preserve">
80 <body>
· <div type="edition" xml:lang="san-Latn">
· <pb n="1r"/>
· <p>
· <pb n="1v"/>
85 <lb n="1"/><g type="spiralL"/> svasti valabh<unclear>ī</unclear>taḥ prasa<unclear>bha</unclear>praṇatāmitrāṇāṁ maitra<unclear>kāṇā</unclear>m atulabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdha<lb n="2" break="no"/>pr<choice><sic>ā</sic><corr>a</corr></choice>tāpāt pratā<unclear>popanatadāna</unclear>mānārjjavopārjjitānurāgād anu<choice><sic>k</sic><corr>r</corr></choice>aktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ para<lb n="3" break="no"/>mamāheśva<unclear>rā</unclear><supplied reason="omitted">t</supplied> śrī<unclear>bhaṭārkkā</unclear>d avyavacchinnarājavaṅśān mātāpitṛcaraṇāravi<choice><sic>ṇḍ</sic><corr>nd</corr></choice>apraṇatipravidhautāśe<choice><sic>pā</sic><corr>ṣa</corr></choice>kalma<choice><sic>p</sic><corr>ṣ</corr></choice>aś śaiśavāt prabhṛti<lb n="4" break="no"/>khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanapr<choice><sic>ā</sic><corr>a</corr></choice>kāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratna<lb n="5" break="no"/>prabhāsaṁsa<unclear>kta</unclear>pādanakharaśmisaṅhatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharā<lb n="6" break="no"/>jaśabdo rūpakāntisthairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśay<unclear>ā</unclear>naś śara<lb n="7" break="no"/>ṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala<supplied reason="omitted">ḥ</supplied> prārtthanādhikārtthapradānānanditav<choice><sic>a</sic><corr>i</corr></choice>dvatsuhṛtpraṇa<lb n="8" break="no"/>yihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpāda<unclear>na</unclear><lb n="9" break="no"/><unclear>khama</unclear>yūkhasantānavis<surplus>t</surplus>ṛtajāhnavījalau<choice><sic>pā</sic><corr>gha</corr></choice>prakṣālitāśe<choice><sic>pā</sic><corr>ṣa</corr></choice>kalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpa<lb n="10" break="no"/><unclear>lobhā</unclear>d ivāśritas sarabhasam ābhigāmikair guṇais sahajaśakt<choice><sic>ī</sic><corr>i</corr></choice>śikṣāviśeṣ<choice><sic>ā</sic><corr>a</corr></choice>vismāpitākhiladhanurddharaḥ prathamanara<lb n="11" break="no"/><unclear>pati</unclear>samatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānā<supplied reason="omitted">ṁ</supplied> darśayitā śrīsara<lb n="12" break="no"/>svatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrī<supplied reason="omitted">ḥ</supplied> paramamāheśvara<unclear>ḥ</unclear><lb n="13"/>śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradi<choice><sic>ṇ</sic><corr>ṅ</corr></choice>maṇḍalas samara<lb n="14" break="no"/><unclear>śata</unclear>vijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarā<choice><sic>ṇ</sic><corr>n</corr></choice>sapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparāparavibh<unclear>ā</unclear><lb n="15" break="no"/>gādhigamavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopapādanīyaparitoṣaḥ samagralo<unclear>kā</unclear>gādhagāmbhīryyahṛda<lb n="16" break="no"/>yo pi sucaritātiśayasuvy<choice><sic>ā</sic><corr>a</corr></choice>ktaparamakalyāṇasvabhāvaḥ khilībhūtak<choice><sic>ri</sic><corr>ṛ</corr></choice>tayuganṛpatipathaviśodhanādhigatodagrakī<unclear>r</unclear>tti<unclear>r</unclear> dharmmā<lb n="17" break="no"/>nuparodho<unclear>jjva</unclear>latarīk<choice><sic>ri</sic><corr>ṛ</corr></choice>tārtthasukhasaṁpadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyān<unclear>u</unclear><lb n="18" break="no"/>jas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādara<choice><sic>dh</sic><corr>v</corr></choice>atā samabhilaṣaṇīyām api rājala<unclear>kṣ</unclear>mī<supplied reason="omitted">ṁ</supplied> skandhāsaktāṁ paramabhadra <supplied reason="lost">I</supplied><lb n="19" break="no"/>va dhuryyas tadājñāsa<supplied reason="omitted">ṁ</supplied>pādanaikarasatayaivodva<unclear>han khe</unclear>dasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasaṁpadvaśīk<choice><sic>ri</sic><corr>ṛ</corr></choice>tanṛpa<supplied reason="lost">ti</supplied><lb n="20" break="no"/>śataśiroratna<unclear>cchāyo</unclear>pagūḍhapādapī<unclear>ṭho pi parāvajñā</unclear>bhimānarasānāliṅgitamanovṛttiḥ pra<unclear>ṇat</unclear>i<unclear>m e</unclear>kāṁ parityajya prakhyātapauru<supplied reason="lost">ṣā</supplied><lb n="21" break="no"/>stra<unclear>kauśalātiśayagaṇa</unclear>tithavipakṣakṣitipatilakṣmīsvaya<supplied reason="omitted">ṁ</supplied>grahaprakāśitapravīrapuruṣa<surplus>ḥ</surplus>prathamasa<unclear>ṅ</unclear>khyādhigama<unclear>ḥ</unclear> <supplied reason="lost">pa</supplied><lb n="22" break="no"/><unclear>rama</unclear>māheśvaraḥ śrī<unclear>kh</unclear>aragrahas tasya <unclear>tanayaḥ tatpādānuddhyātaḥ sakala</unclear>vidyādhigamavihitanikhilavidva<supplied reason="omitted">j</supplied>janamanaḥpari<supplied reason="lost">toṣā</supplied>
· <pb n="2r"/>
· <lb n="23" break="no"/><unclear>tiśayaḥ satvasaṁpadā tyāgaudāryyeṇa ca vigatānusandhā</unclear>nāśamāhitārātipakṣamanorathākṣabha<unclear>ṅga</unclear>s sam<unclear>y</unclear>agupalakṣi<unclear>tāneka</unclear><lb n="24" break="no"/><unclear>śā</unclear>stra<unclear>kalālokacaritaga</unclear>hvara<unclear>vibhāgo pi paramabhadra</unclear>prak<choice><sic>ri</sic><corr>ṛ</corr></choice>ti<unclear>r a</unclear>k<choice><sic>ri</sic><corr>ṛ</corr></choice>trima<unclear>praśraya</unclear>vinayaśobhā<unclear>vibhūṣaṇas samaraśata</unclear>ja<lb n="25" break="no"/>yapatākāharaṇapratya<orig>l</orig>odagra<unclear>bā</unclear>hudaṇḍavidhvansitanikhilapratipakṣada<unclear>r</unclear>pp<unclear>odayaḥ svadhanuḥ</unclear>prabhāvaparibhūtāstrakauśalābhimā<lb n="26" break="no"/>na<supplied reason="omitted">ḥ</supplied> sakalanṛpatimaṇḍalā<unclear>bhina</unclear>nditaśāsa<unclear>naḥ</unclear> paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānuddhyātaḥ saccaritātiśayita<unclear>sakala</unclear>pūrvvanara<lb n="27" break="no"/><unclear>patir atidussādhānām api prasādhay</unclear>itā viṣayāṇāṁ mūrttimān iva puruṣakāra<supplied reason="omitted">ḥ</supplied> parivṛddhaguṇānurāganirbharacittavṛttibhir mmanur iva sva<unclear>ya</unclear>m abhyu<unclear>pa</unclear><lb n="28" break="no"/><unclear>pannaḥ</unclear> prakṛtibhir adhi<unclear>gata</unclear>kalākalāpaẖ kāntimān nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāpasthagitadigantartarālapradhva<unclear>nsita</unclear>dhvānta<lb n="29" break="no"/><unclear>rā</unclear>śi<unclear>ḥ satatoditas savitā</unclear> prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham <choice><sic>a</sic><corr>ā</corr></choice>gamaparipū<unclear>rṇṇaṁ</unclear> vidadhānaḥ sandhivigra<lb n="30" break="no"/><unclear>hasamāsaniścayani</unclear>puṇaḥ sth<unclear>ā</unclear>ne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras sādhūnā<unclear>ṁ</unclear> rājyasālāturīyatantrayo<unclear>r ubhayo</unclear>r api<lb n="31"/><unclear>niṣṇā</unclear>taḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy janitavitaḥ kānto pi praśamī sthirasauhṛdayyo pi nirasi<unclear>tā doṣavatā</unclear>m u<unclear>daya</unclear><lb n="32" break="no"/><unclear>sa</unclear>mayasamupajanitajanatānurā<unclear>g</unclear>aparipihitabhuvanasamartth<choice><sic>a</sic><corr>i</corr></choice>taprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrī<unclear>dhruvasenaḥ</unclear><lb n="33"/><unclear>kuśalī</unclear> sarvvān eva yathāsambaddhyam<choice><sic>a</sic><corr>ā</corr></choice>nak<choice><sic>am</sic><corr>ān</corr></choice> samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḥ puṇyāpyāyanāyāna<unclear>rttapura</unclear>nivā<lb n="34" break="no"/><unclear>si</unclear><gap reason="illegible" extent="unknown"/>sagotrabahvṛcasabrahmacāriṇe brāhmaṇabhaṭṭisvāmiputrabrāhmaṇabhaṭṭiviṣṇa<choice><sic>m</sic><corr>v</corr></choice>e kheṭakāhāraviṣaye māhiṣaka<unclear>padrakā</unclear>nta<lb n="35" break="no"/><unclear>rgatadayanta</unclear>kagrāmaḥ <unclear>sodra</unclear>ṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhānyahiraṇyādeyas sadaśāparādhaḥ sotpadyamānavi<lb n="36" break="no"/><unclear>ṣṭi</unclear>kaḥ sarvvarājakī<unclear>yānā</unclear>m ahastaprakṣepaṇīyaḥ pūrvvadattadevabrahmadeyabrāhmaṇaviṅśatirahita<choice><sic>ṁ</sic><corr>ḥ</corr></choice> bhūmicchidranyāyenācandrārkkārṇṇava<lb n="37" break="no"/><unclear>kṣiti</unclear>saritparvvatasamakālīnaḥ putrapautrānvayabhogya Udakātisarggeṇa dharmma<unclear>dā</unclear>yo nisṛṣṭo yato syocitayā brahma<unclear>deyasthityā</unclear><lb n="38"/><unclear>anayā?</unclear> <unclear>bhuñjataḥ</unclear> kṛṣataḥ karṣayataḥ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā a<unclear>ni</unclear><lb n="39" break="no"/><unclear>tyāny</unclear> aiśvaryyāṇy asthiraṁ <unclear>mā</unclear>nuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktaṁ ca bahubhi<lb n="40" break="no"/><unclear>r vva</unclear>sudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ yānīha dāridryabhayān narendrair ddhanāni dharmmā<lb n="41" break="no"/>yatanīkṛtāni <unclear>nirbbhukta</unclear>mālyapratimāni tāni ko nāma sādhuḥ punar ādadīta <g type="ddandaPlain">.</g> ṣaṣṭivarṣasahasrāṇi svargge modati bhūmida<supplied reason="omitted">ḥ</supplied><lb n="42"/>Ācchettā cānumantā ca tāny eva narake vase<unclear>T</unclear> <g type="ddandaPlain">.</g> dūtako tra sāmantaśīlādityaḥ <g type="ddandaPlain">.</g> likhitam idaṁ sandhivigrahādhikṛtadivira<unclear>pati</unclear><lb n="43" break="no"/><unclear>vatrabhaṭṭinā <g type="ddandaPlain">.</g></unclear> <abbr><unclear>saṁ</unclear></abbr> <num value="314"><unclear>300</unclear> <unclear>10</unclear> <unclear>4</unclear></num> <unclear>mā</unclear>rgaśira <abbr>ba</abbr> <num value="12">10 <unclear>2</unclear></num> svahasto mama <g type="dandaHooked">.</g><g type="ddandaPlain">.</g>
· </p>
· </div>
90 <div type="apparatus">
·
· <listApp>
· <app loc="line">
· <lem></lem>
95 <rdg source="bib:Schmiedchen2014_01"></rdg>
· </app>
· </listApp>
· </div>
· <div type="translation" resp="part:ansc">
100
· </div>
· <div type="commentary">
·
· </div>
105 <div type="bibliography">
·
·
· <p></p>
· <listBibl type="primary">
110 <bibl n="S2014"><ptr target="bib:Schmiedchen2014_01"/></bibl>
· </listBibl>
· <listBibl type="secondary">
· <bibl/>
· </listBibl>
115 </div>
· </body>
· </text>
·</TEI>