Uṅgaputragrāma grant of Dhruvasena II, [Valabhī] year 313, Jyeṣṭha śu. 10

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti vijayaskandhāvārā⟨d⟩ bhadreśvaravāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsakta-

⟨2⟩ prahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḫ parama-

⟨3⟩ māheśvaraśrībhaṭārkād avyavacchinnarājavaṁśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaś śaiśavāt prabhṛti khaḍgadvitīya-

⟨4⟩ bāhur eva ¿ṣ?amadaparagajaghaṭāsphoṭanaprakāśitasa(tv)anikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakha-

⟨5⟩ raśmisaṅhatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisaṁpa-

⟨6⟩ dbhi⟨ḥ⟩ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaś śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārttha-

⟨7⟩ nādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḫ paramamāheśvaraḥ śrīguhasena-

⟨8⟩ s tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḫ praṇayiśatasahasropajīvyamānasampad rūpa-

⟨9⟩ lobhād ivāś¿ṛ?tas sarabhasam ābhigāmikai⟨r⟩ gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḫ prathamanarapatisamatisṛṣṭānā-

⟨10⟩ m anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārāti-

⟨11⟩ pakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḫ paramamāheśvara⟨ḥ⟩ śrīdharasenas tasya sutas tatpādānuddhyātaḥ

⟨12⟩ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsura-

⟨13⟩ tarānsapīṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukho-

⟨14⟩ papādanīyaparitoṣas samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛta-

⟨15⟩ yuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodho⟨j⟩jvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā

⟨16⟩ paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānudhyātas svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rāja-

⟨17⟩ lakṣmīṁ skandhāsakt(ā)ṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḫ prabhāvasaṁpa-

⟨18⟩ dvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḫ praṇatim ekāṁ parityajya prakhyāta-

⟨19⟩ pauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaẖ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati⟨ḥ⟩ prasabhavighaṭitasakala-

⟨20⟩ ⟨kali⟩vilasitagatir nīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḫ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipa-

⟨21⟩ kṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣaprathamasaṁkhyādhigamaḫ paramamāheśvara⟨ḥ⟩ śrīkharagrahas tasya tanayas tatpādā-

⟨22⟩ nudhyātas sakalavidyādhigamavihitanikhilavidvajjanamanaḫparitoṣātiśayas satvasampadā tyāgaudāryy(e)ṇa ca vigatānu-

⟨23⟩ sandhānāśamāhitārātipakṣamanorathākṣabhaṅgas samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi

⟨24⟩ paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇas samaraśatajayapatākāharaṇapratya¡l!odagra-

⟨25⟩ bāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḫprabhāvaparibhūtāstrakauśalābhimāna⟨ḥ⟩ sakalanṛpatimaṇḍalā-

⟨26⟩ bhinanditaśāsanaḫ paramamāheśvaras śr¿i?dharasenas tasyānujas tatpādānudhyātas saccaritātiśayitasakala-

⟨27⟩ pūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḫ parivṛddha-

⟨Page 2r⟩

⟨28⟩ guṇānurāganirbbharacittavṛttibhir manur iva svayam abhyupapannaḫ prakṛti(bhiḥ) adhigatakalākalāpaḥ kāntimān ni-

⟨29⟩ rvṛtihetuḥ akalaṅkaḥ kumudanāthaḥ prājyapratāpasthagitadigantartarā(la)pradhvansitadhvāntarāśiḥ satatoditaḥ

⟨30⟩ savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ

⟨31⟩ sandhivigrahasamāsaniścayanipuṇaḥ sth¿(a)?ne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāraḥ sādhūnā⟨ṁ⟩ rājyasālāturī-

⟨32⟩ yatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśamī sthirasau-

⟨33⟩ hṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādi-

⟨34⟩ tyadvitīyanāmā paramamāheśvaraś śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vo viditaṁ yathā

⟨35⟩ mayā mātāpitroḥ puṇyāpyāyanāya prakāśāvinirgatoṅgaputragrāmavāstavyakauṇḍinyasagotravājasaneyasabrahmacāribrāhmaṇabhrā-

⟨36⟩ tṛśarmmaputraraviśarmma tathaitatputradevaśarmma tathoparilikhita{ṁ}vinirggata(nibhā)sagotrasabrahmacāribrāhmaṇanāgaṣaṣ¿ṭ?iputrabrāhmaṇamātṛsa-

⟨37⟩ ṅgama tathā bharadvājasagotravājasaneyasabra(hma)cāriṇa Eva brāhmaṇāḍhyaśarmmaputrabrāhmaṇāruṇagopa tathā gautamasagotravājasaneyasa-

⟨38⟩ brahmacāribrāhmaṇabhadraśarmmaputrabrāhmaṇadharaśarmma Ebhyaḥ pañcabhyaḥ surāṣṭreṣu guṇṭhāpaṭṭe vaṭapadrasthalyantarggata Uṅgaputragrāme dakṣiṇasīmni brāhmaṇa-

⟨39⟩ Āḍhyaśarmmakṣetrāt pūrvvataḥ brāhmaṇagovaśarmmakṣetrād dakṣiṇataḥ kuṭumbigovakasatkakṣetrād aparataḥ sīhilakagrāmasīmni Uttarataḥ

⟨40⟩ pādāvarttaśataparimāṇakṣetraṁ caturāghāṭanaviśuddhaṁ sodraṅgaṁ soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśā-

⟨41⟩ parādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahastaprakṣ¿a?paṇīyaṁ pūrvvaprattadevabrahmadeyavarjyaṁ bhūmicchidranyāyenā-

⟨42⟩ candrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyaṁ udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato Eṣām (uci)tayā

⟨43⟩ brahmadeyasthityā bhuṁjatāṁ kṛṣatāṁ karṣayatāṁ pradiśatāṁ vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṁśajai-

⟨44⟩ r anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ pari-

⟨45⟩ pālayitavyaś c(e)ty uktañ ca | bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ ||

⟨46⟩ yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni | nir(bbhukta)mālyapratimāni tāni ko nāma sādhuḥ punar ādadīta

⟨47⟩ ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca tāny e(va) narake vaseT || dūtako rājaputraśīlādityaḥ

⟨48⟩ likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā | saṁ 300 10 3 jyeṣṭha śu 10 svahasto mama |||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.