Uṅgaputragrāma grant of Dhruvasena II, [Valabhī] year 313, Jyeṣṭha śu. 10
Version: (bab29a2), last modified (bab29a2).
Edition
⟨1⟩ @ svasti vijayaskandhāvārā⟨d⟩ bhadreśvaravāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsakta-
⟨2⟩ prahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḫ parama-
⟨3⟩ māheśvaraśrībhaṭārkād avyavacchinnarājavaṁśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaś śaiśavāt prabhṛti khaḍgadvitīya-
⟨4⟩ bāhur eva ¿ṣ?amadaparagajaghaṭāsphoṭanaprakāśitasa(tv)anikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakha-
⟨5⟩ raśmisaṅhatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisaṁpa-
⟨6⟩ dbhi⟨ḥ⟩ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaś śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārttha-
⟨7⟩ nādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḫ paramamāheśvaraḥ śrīguhasena-
⟨8⟩ s tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḫ praṇayiśatasahasropajīvyamānasampad rūpa-
⟨9⟩ lobhād ivāś¿ṛ?tas sarabhasam ābhigāmikai⟨r⟩ gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḫ prathamanarapatisamatisṛṣṭānā-
⟨10⟩ m anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārāti-
⟨11⟩ pakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḫ paramamāheśvara⟨ḥ⟩ śrīdharasenas tasya sutas tatpādānuddhyātaḥ
⟨12⟩ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsura-
⟨13⟩ tarānsapīṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukho-
⟨14⟩ papādanīyaparitoṣas samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛta-
⟨15⟩ yuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodho⟨j⟩jvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā
⟨16⟩ paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānudhyātas svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rāja-
⟨17⟩ lakṣmīṁ skandhāsakt(ā)ṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḫ prabhāvasaṁpa-
⟨18⟩ dvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḫ praṇatim ekāṁ parityajya prakhyāta-
⟨19⟩ pauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaẖ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati⟨ḥ⟩ prasabhavighaṭitasakala-
⟨20⟩ ⟨kali⟩vilasitagatir nīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḫ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipa-
⟨21⟩ kṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣaprathamasaṁkhyādhigamaḫ paramamāheśvara⟨ḥ⟩ śrīkharagrahas tasya tanayas tatpādā-
⟨22⟩ nudhyātas sakalavidyādhigamavihitanikhilavidvajjanamanaḫparitoṣātiśayas satvasampadā tyāgaudāryy(e)ṇa ca vigatānu-
⟨23⟩ sandhānāśamāhitārātipakṣamanorathākṣabhaṅgas samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi
⟨24⟩ paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇas samaraśatajayapatākāharaṇapratya¡l!odagra-
⟨25⟩ bāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḫprabhāvaparibhūtāstrakauśalābhimāna⟨ḥ⟩ sakalanṛpatimaṇḍalā-
⟨26⟩ bhinanditaśāsanaḫ paramamāheśvaras śr¿i?dharasenas tasyānujas tatpādānudhyātas saccaritātiśayitasakala-
⟨27⟩ pūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḫ parivṛddha-
⟨28⟩ guṇānurāganirbbharacittavṛttibhir manur iva svayam abhyupapannaḫ prakṛti(bhiḥ) adhigatakalākalāpaḥ kāntimān ni-
⟨29⟩ rvṛtihetuḥ akalaṅkaḥ kumudanāthaḥ prājyapratāpasthagitadigantartarā(la)pradhvansitadhvāntarāśiḥ satatoditaḥ
⟨30⟩ savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ
⟨31⟩ sandhivigrahasamāsaniścayanipuṇaḥ sth¿(a)?ne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāraḥ sādhūnā⟨ṁ⟩ rājyasālāturī-
⟨32⟩ yatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśamī sthirasau-
⟨33⟩ hṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādi-
⟨34⟩ tyadvitīyanāmā paramamāheśvaraś śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vo viditaṁ yathā
⟨35⟩ mayā mātāpitroḥ puṇyāpyāyanāya prakāśāvinirgatoṅgaputragrāmavāstavyakauṇḍinyasagotravājasaneyasabrahmacāribrāhmaṇabhrā-
⟨36⟩ tṛśarmmaputraraviśarmma tathaitatputradevaśarmma tathoparilikhita{ṁ}vinirggata(nibhā)sagotrasabrahmacāribrāhmaṇanāgaṣaṣ¿ṭ?iputrabrāhmaṇamātṛsa-
⟨37⟩ ṅgama tathā bharadvājasagotravājasaneyasabra(hma)cāriṇa Eva brāhmaṇāḍhyaśarmmaputrabrāhmaṇāruṇagopa tathā gautamasagotravājasaneyasa-
⟨38⟩ brahmacāribrāhmaṇabhadraśarmmaputrabrāhmaṇadharaśarmma Ebhyaḥ pañcabhyaḥ surāṣṭreṣu guṇṭhāpaṭṭe vaṭapadrasthalyantarggata Uṅgaputragrāme dakṣiṇasīmni brāhmaṇa-
⟨39⟩ Āḍhyaśarmmakṣetrāt pūrvvataḥ brāhmaṇagovaśarmmakṣetrād dakṣiṇataḥ kuṭumbigovakasatkakṣetrād aparataḥ sīhilakagrāmasīmni Uttarataḥ
⟨40⟩ pādāvarttaśataparimāṇakṣetraṁ caturāghāṭanaviśuddhaṁ sodraṅgaṁ soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśā-
⟨41⟩ parādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahastaprakṣ¿a?paṇīyaṁ pūrvvaprattadevabrahmadeyavarjyaṁ bhūmicchidranyāyenā-
⟨42⟩ candrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyaṁ udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato Eṣām (uci)tayā
⟨43⟩ brahmadeyasthityā bhuṁjatāṁ kṛṣatāṁ karṣayatāṁ pradiśatāṁ vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṁśajai-
⟨44⟩ r anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ pari-
⟨45⟩ pālayitavyaś c(e)ty uktañ ca | bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ ||
⟨46⟩ yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni | nir(bbhukta)mālyapratimāni tāni ko nāma sādhuḥ punar ādadīta
⟨47⟩ ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca tāny e(va) narake vaseT || dūtako rājaputraśīlādityaḥ
⟨48⟩ likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā | saṁ 300 10 3 jyeṣṭha śu 10 svahasto mama |||
Bibliography
Primary
[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.