Amreli plates of Kharagraha I, [Valabhī] year 297, Śrāvaṇa śu. 10

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ [*] (sva)sti valabhītaḥ (prasabhapraṇatā)[*********](labala)sampannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānā(rjjavo>)-

⟨2⟩ (pārjji)tānurāgād anuraktamau(labhṛta)śreṇ(ī)[*]lāvāptarājyaśriyaḫ paramamāheśva(ra)śrībhaṭārkkād avyavacchinnarā(ja)vaṅśān mātāpitṛcaraṇā-

⟨3⟩ (ravi)ndapraṇati(pra)vidhautāśeṣakalmaṣaś śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇa-

⟨4⟩ tārāti(cūḍāratnaprabhāsam)sakta(pādana)kharaśmisaṁ{ṅ}hatis sakalasmṛtipraṇītamārggasamyakparipālanaprajā(hṛda)yar¿ā?ñjanānvarttharājaśabdaḥ rūpa-

⟨5⟩ kāntisthairyya(dhairyya)gāmbhīryyabuddhi(saṁpadbhiḥ) smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛ-

⟨6⟩ ṇavadapāstāśeṣasvakāryya{ḥ}phala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsu(hṛ)tpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhoga-

⟨7⟩ pramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ pr¿ā?-

⟨8⟩ ṇayiśatasahasropajīvyamānasampad rūpalobhād ivā(śr)itas sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣa[**]pitā-

⟨9⟩ khi(la)baladhanurddharaḫ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ (da)-

⟨10⟩ rśayit(ā) śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḫ paramamā-

⟨11⟩ (he)śvaraḥ śrīdharasenas tasya sutas tatpādānu(ddh)yātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍala(ḥ) samaraśata-

⟨12⟩ vija(ya)śobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāras sarvvavidyāparā¿(p)?aravibhāgādhigamavim(a)-

⟨13⟩ la(mati)r api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣas sa(ma)gralokāgādhagāmbhīryyahṛdayo pi sucaritātiśaya-

⟨14⟩ suvyaktaparamakalyāṇasvabhāvaẖ khilībhūta{ḥ}kṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodho⟨j⟩jvalatarīkṛtārtthasukha-

⟨15⟩ sampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇe-

⟨16⟩ va guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodva-

⟨17⟩ han khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho (pi) parā(vajñā)bhi-

⟨18⟩ mānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ (pari)tyajya prakhyātapauru(ṣā)bhimānair apy arātibhir anāsāditapratikri>-

⟨Page 2r⟩

⟨19⟩ yopāyaḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhatiḫ prasabha(vighaṭi)tasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣai-

⟨20⟩ (r ddoṣair anāmṛ)ṣṭātyunnatahṛdayaḥ prakhyātapau(ruṣā)strakauśalagaṇat(i)thavipakṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣa-

⟨21⟩ prathamasaṁkhyādhigama{ḥ}ḫ paramamāheśvaraḥ śrīkharagrahaẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā

⟨22⟩ mātāp¿ī?troḫ puṇyāpyāyanāya kāśahradavinirggata(tra)madīv¿a?stavyakauṇḍinyasagotravājasaneyasabrahmacāribrāhmaṇāptaputraguptāyānumañjīsvatale rājakīyārddhakaśītala-

⟨23⟩ (kṣetra)vāpī <dashPlain> yamalavāpyāḥ A¿ṣ?arataḥ śrāvakavāpītaḥ Uttarataḥ dūṣavāpyāḥ pūrvvataḥ bhadravāpyāḥ dakṣiṇataḥ tathā Ānuma(ñjī)stha(lyāṁ) ḍaṁbharapāṭake bap¿y?abha(ṭa)-

⟨24⟩ (vāpī <dashPlain>) tem(l)aruvakārtahṛṇḍabaraṭakagāmikapathād aparataḥ saurāṣṭrabāṭakapathād uttarataḥ dvitīyabappabhaṭavā(p)yāḥ pūrvvataḥ sīhikākṣetrād da-

⟨25⟩ (kṣiṇa)taḥ (Evam e)tad vāpīdvayaṁ sodraṅgaṁ soparikaraṁ savātabhūtapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭ¿ī?kaṁ sarvvarā-

⟨26⟩ (jakī)yānām ahastaprakṣepaṇīyaṁ pūrvvaprattabrahmadeyavarjjaṁ bhūmicch¿a?dranyā{n}yenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putra{pau}-

⟨27⟩ {tra}pautrānvayabhogyam udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā (brahmadeyasthityā) bhuṁjataḥ kṛṣataḥ karṣayataḥ pradiśato{r v}vā na kaiścid vyāsedhe varttita-

⟨28⟩ vyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthi(raṁ) mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir aya-

⟨29⟩ m asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya

⟨30⟩ tadā phalaM | yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbbhuktamālyapratimāni tāni ko nāma sādhuḫ pu-

⟨31⟩ (na)r ādadīta || ṣaṣṭi(ṁ) varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumaṁtā ca tāny eva narake vased iti ||

⟨32⟩ dūtakaś cātra śrīdharasenaḥ likhitaṁ sandhivigrahādhikṛtadivirapativattrabhaṭṭinā || saṁ 200 90 7 śrāvaṇa śu 10

⟨33⟩ svahasto mama ||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.