1<?xml version="1.0" encoding="UTF-8"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_SQF.sch" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
5<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<TEI xmlns="http://www.tei-c.org/ns/1.0" xml:lang="eng">
·   <teiHeader>
·      <fileDesc>
10         <titleStmt>
·            <title>Virdi plates of Kharagraha I, [Valabhī] year 297, Vaiśākha śu. 12</title>
·            <respStmt>
·               <resp>EpiDoc Encoding</resp>
·               <persName ref="part:ansc">
15                  <forename>Annette</forename>
·                  <surname>Schmiedchen</surname>
·               </persName>
·            </respStmt>
·            <respStmt>
20               <resp>intellectual authorship of edition</resp>
·               <persName>
·                  <forename>Annette</forename>
·                  <surname>Schmiedchen</surname>
·                  </persName>
25            </respStmt>
·         </titleStmt>
·         <publicationStmt>
·            <authority>DHARMA</authority>
·            <pubPlace>Berlin</pubPlace>
30            <idno type="filename">DHARMA_INSMaitraka00056</idno>
·            <availability>
·               <licence target="https://creativecommons.org/licenses/by/4.0/">
·                  <p>This work is licensed under the Creative Commons Attribution 4.0 Unported
·                            Licence. To view a copy of the licence, visit
35                            https://creativecommons.org/licenses/by/4.0/ or send a letter to
·                            Creative Commons, 444 Castro Street, Suite 900, Mountain View,
·                            California, 94041, USA.</p>
·                  <p>Copyright (c) 2019-2025 by Annette Schmiedchen</p>
·               </licence>
40            </availability>
·            <date from="2019" to="2025">2019-2025</date>
·         </publicationStmt>
·         <sourceDesc>
·            <msDesc>
45               <msIdentifier>
·                  <repository>DHARMAbase</repository>
·                  <idno/>
·               </msIdentifier>
·               <msContents>
50                  <summary>Grant of land (38 <foreign>pādāvarta</foreign> and a cistern surrounded by 12 <foreign>pādāvarta</foreign>) in favour of a Yajurvedin.</summary>
·               </msContents>
·               <physDesc>
·                  <handDesc>
·                     <p>
55                            </p>
·                  </handDesc>
·               </physDesc>
·            </msDesc>
·         </sourceDesc>
60      </fileDesc>
·      <encodingDesc>
·         <projectDesc>
·            <p>This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).</p>
·         </projectDesc>
65         <schemaRef type="guide" key="EGDv01" url="https://halshs.archives-ouvertes.fr/halshs-02888186"/>
·         <listPrefixDef>
·            <prefixDef ident="bib" matchPattern="([a-zA-Z0-9\-\_]+)" replacementPattern="https://www.zotero.org/groups/1633743/erc-dharma/items/tag/$1">
·               <p>Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.</p>
·            </prefixDef>
70            <prefixDef ident="part" matchPattern="([a-z]+)" replacementPattern="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/DHARMA_IdListMembers_v01.xml#$1">
·               <p>Internal URIs using the part prefix to point to person elements in the <ref>DHARMA_IdListMembers_v01.xml</ref> file.</p>
·            </prefixDef>
·         </listPrefixDef>
·      </encodingDesc>
75      <revisionDesc>
·         <change who="part:ansc" when="2022-08-11" status="draft">Initial encoding of the file></change>
·      </revisionDesc>
·   </teiHeader>
·   <text xml:space="preserve">
80      <body>
·         <div type="edition" xml:lang="san-Latn">
·            <pb n="1r"/>
·            <p>
·            <pb n="1v"/>
85               <lb n="1"/><unclear><g type="spiralL"/></unclear> svasti vijayaskandhāvārād ujjayanīvāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāraśa<lb n="2" break="no"/><unclear>ta</unclear>labdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktam<unclear>au</unclear>labhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāhe<lb n="3" break="no"/>śvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇa<surplus>ṁ</surplus>tipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabā<lb n="4" break="no"/>hur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁhatiḥ<lb n="5"/>sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdaḥ rūpakāntisthairyyadhairyyagāmbhīryyabuddhisaṁ<lb n="6" break="no"/>padbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaś śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśe<surplus>k</surplus>ṣasvakā<lb n="7" break="no"/>ryya<surplus>ḥ</surplus>phala<supplied reason="omitted">ḥ</supplied> prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramo<lb n="8" break="no"/>daḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalma<lb n="9" break="no"/>ṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣā<lb n="10" break="no"/>viśeṣavismāpitākhilabaladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā<lb n="11"/>praj<unclear>o</unclear>paghātakāriṇām upaplavānāṁ<surplus>n</surplus> darś<choice><sic>i</sic><corr>a</corr></choice>yitā śrīsarasv<choice><sic>ā</sic><corr>a</corr></choice>tyor e<choice><sic>r</sic><corr>k</corr></choice>ādhi<choice><sic>bh</sic><corr>v</corr></choice>āsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikra<unclear>mo</unclear><lb n="12"/>vikramopasaṁprāptavimalaprārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātya<unclear>d</unclear>bhu<lb n="13" break="no"/>taguṇasamudaya<surplus>ḥ</surplus>sthagitasamagradigmaṇḍalaḥ samaraśatavijayaśobh<choice><sic>o</sic><corr>ā</corr></choice>sanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodū<unclear>ḍha</unclear><lb n="14" break="no"/>gurumanorathamahābhāras sarvvavidyāparā<choice><sic>p</sic><corr>v</corr></choice>aravibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanī<lb n="15" break="no"/>yaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakaly<choice><sic>a</sic><corr>ā</corr></choice>ṇasvabhāvaḥ khilībhūtakṛtayuga<lb n="16" break="no"/>nṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodho<supplied reason="omitted">j</supplied>jvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitī<lb n="17" break="no"/>yanāmā paramamāheśvara<unclear>ḥ</unclear> śrīśīlā<unclear>d</unclear>ityas t<surplus>r</surplus>asyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva guru<unclear>ṇā</unclear><lb n="18" break="no"/>tyā<unclear>da</unclear>ravatā samabhilaṣaṇīyā<unclear>m a</unclear>pi rājalakṣmī<unclear>ṁ</unclear> skandhāsakt<unclear>ā</unclear>ṁ paramabhadra Iva dhuryyas ta<unclear>d</unclear>ājñāsam<unclear>pā</unclear>danaika
·            <pb n="2r"/>
·               <lb n="19" break="no"/><unclear>rasata</unclear>yaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāva<unclear>sampadvaśīkṛtanṛpa</unclear>ti<unclear>śataśiroratnacch</unclear>āyopagūḍhapāda<lb n="20" break="no"/>pīṭho pi parāvajñābhim<choice><sic>a</sic><corr>ā</corr></choice>narasānāliṅgitamanovṛttiḥ praṇatim ekā<unclear>ṁ</unclear> pa<unclear>ri</unclear>tyajya prakhyātapauruṣābhimānair apy arātibhi<lb n="21" break="no"/>r anāsāditapratik<choice><sic>ṛ</sic><corr>ri</corr></choice>yopāyaḥ kṛtanikhilabhuvanāmodavima<unclear>la</unclear>guṇasaṁhati<supplied reason="omitted">ḥ</supplied> pra<unclear>sa</unclear>bhavi<unclear>ghaṭi</unclear>tasaka<unclear>la</unclear>kalivilasitagatir nnīcaja<lb n="22" break="no"/>nādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ pra<unclear>kh</unclear>yātapauruṣ<unclear>ā</unclear>strakauśalagaṇatithavipakṣakṣiti<unclear>patila</unclear>kṣmīsvaya<unclear>ṁ</unclear>grahaprakāśitapravīra<lb n="23" break="no"/><unclear>pu</unclear>ruṣaprathamasaṁkhyādhi<unclear>ga</unclear>maḥ paramamāheśvaraḥ śrīkharagrahaẖ kuśalī sarvvān eva yathāsambadhyam<choice><sic>a</sic><corr>ā</corr></choice>nakān samājñāpayaty astu vas saṁvi<unclear>di</unclear>taṁ yathā<lb n="24"/>mayā <unclear>mātā</unclear>pitroḫ puṇyāpyāyanāya ciñcānakavāstavya<unclear>bhāg</unclear>urisagotramaitrāyaṇīyasabrahmacāribhadraputrabrāhmaṇabhavāya maṇḍal<choice><sic>i</sic><corr>ī</corr></choice>draṅge ciñcā<unclear>na</unclear>kagrā<lb n="25" break="no"/>me pūrvvasīmni svayaṁprakṛṣṭadvādaśapādāvarttapramāṇā vāpī yatrāgh<choice><sic>a</sic><corr>ā</corr></choice>ṭ<choice><sic>ā</sic><corr>a</corr></choice>nāny asyāḥ bhogādityāc ciñcānakagrāmaṁ vrajati yaḫ panthā<supplied reason="omitted">s</supplied> <choice><sic>A</sic><corr>ta</corr></choice>smāt pūrvvata<supplied reason="omitted">ḥ</supplied><lb n="26"/><unclear>l</unclear>ūṣātaḥ dakṣiṇataḥ gañchakakṣetrād apar<surplus>at</surplus>ottarataś <choice><sic>y</sic><corr>c</corr></choice>a tathāṣṭatriṅśatpādāvarttapramāṇaṁ gañchakakṣetram asyāghāṭanāni bhaṭṭisatka<lb n="27" break="no"/>kṣetrāt pūrvvata<unclear>ḥ</unclear> maḍḍhakakṣetrād uttarata<unclear>ḥ</unclear> rāhuvānakakṣetrād aparataḥ lūṣāto dakṣiṇataḥ Evam etat sarvvaṁ caturāghāṭanaviśuddhaṁ sodraṅgaṁ so<lb n="28" break="no"/>parikaraṁ savātabhūtapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvapra<lb n="29" break="no"/><unclear>tta</unclear>brahma<unclear>deyavarjjaṁ</unclear> bhūmicchidranyāyenācandrārkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogya<unclear>m u</unclear>dakātisarggeṇa <unclear>dha</unclear><lb n="30" break="no"/>rmmadā<unclear>yo</unclear> nisṛṣṭaḥ yato syocitayā brahmadeyasthityā bhuñjataḥ kṛṣataḥ karṣayataḥ pradiśato vā na kaiścid vyāsedh<unclear>e</unclear> varttitavyam <unclear>ā</unclear><lb n="31" break="no"/>gāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā anityāny aiśvaryy<unclear>ā</unclear>ṇy asthiraṁ mānuṣyaṁ s<unclear>ā</unclear>mānyañ ca bhūmidānaphalam avagacchadbhir ayam asma<lb n="32" break="no"/><unclear>ddāyo</unclear> numantavya<unclear>ḫ</unclear> paripālayitavyaś cety uktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis ta<unclear>s</unclear>ya<lb n="33"/>tasya tadā phalaM <g type="ddandaPlain">.</g> yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbbhuktamālyap<unclear>r</unclear>atimāni tāni ko <unclear>nāma</unclear><lb n="34"/>sādhuḫ punar ādadīta <g type="ddandaPlain">.</g> ṣaṣṭiṁ varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vased iti<lb n="35"/>dūtakaś cātra śrīdharasenaḥ likhitaṁ sandhivigrahādhikṛtadivira<unclear>pa</unclear>tivattrabhaṭṭinā <g type="ddandaPlain">.</g> <abbr>saṁ</abbr> <num value="297">200 90 7</num> vaiśākha <abbr>śu</abbr> <num value="12">10 2</num><lb n="36"/>svahasto mama <g type="ddandaPlain">.</g>
·            </p>                           
·         </div>
90         <div type="apparatus">
·           
·               <listApp>
·                  <app loc="line">
·                     <lem></lem>
95                     <rdg source="bib:Schmiedchen2014_01"></rdg>
·                  </app>
·               </listApp>
·         </div>
·         <div type="translation" resp="part:ansc">
100 	
·         </div>
·         <div type="commentary">
·            
·         </div>
105        <div type="bibliography">
·	
·	
·           <p></p>
·        	<listBibl type="primary">
110				<bibl n="S2014"><ptr target="bib:Schmiedchen2014_01"/></bibl>
·			</listBibl>
·           <listBibl type="secondary">
·              <bibl/>
·           </listBibl>
115        </div>
·      </body>
·  </text>
·</TEI>