Virdi plates of Kharagraha I, [Valabhī] year 297, Vaiśākha śu. 12

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ (@) svasti vijayaskandhāvārād ujjayanīvāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāraśa-

⟨2⟩ (ta)labdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktam(au)labhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāhe-

⟨3⟩ śvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇa{ṁ}tipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabā-

⟨4⟩ hur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁhatiḥ

⟨5⟩ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdaḥ rūpakāntisthairyyadhairyyagāmbhīryyabuddhisaṁ-

⟨6⟩ padbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaś śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśe{k}ṣasvakā-

⟨7⟩ ryya{ḥ}phala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramo-

⟨8⟩ daḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalma-

⟨9⟩ ṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣā-

⟨10⟩ viśeṣavismāpitākhilabaladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā

⟨11⟩ praj(o)paghātakāriṇām upaplavānāṁ{n} darś¿i?yitā śrīsarasv¿ā?tyor e¿r?ādhi¿bh?āsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikra(mo)

⟨12⟩ vikramopasaṁprāptavimalaprārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātya(d)bhu-

⟨13⟩ taguṇasamudaya{ḥ}sthagitasamagradigmaṇḍalaḥ samaraśatavijayaśobh¿o?sanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodū(ḍha)-

⟨14⟩ gurumanorathamahābhāras sarvvavidyāparā¿p?aravibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanī-

⟨15⟩ yaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakaly¿a?ṇasvabhāvaḥ khilībhūtakṛtayuga-

⟨16⟩ nṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodho⟨j⟩jvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitī-

⟨17⟩ yanāmā paramamāheśvara(ḥ) śrīśīlā(d)ityas t{r}asyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva guru(ṇā)-

⟨18⟩ tyā(da)ravatā samabhilaṣaṇīyā(m a)pi rājalakṣmī(ṁ) skandhāsakt(ā)ṁ paramabhadra Iva dhuryyas ta(d)ājñāsam(pā)danaika-

⟨Page 2r⟩

⟨19⟩ (rasata)yaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāva(sampadvaśīkṛtanṛpa)ti(śataśiroratnacch)āyopagūḍhapāda-

⟨20⟩ pīṭho pi parāvajñābhim¿a?narasānāliṅgitamanovṛttiḥ praṇatim ekā(ṁ) pa(ri)tyajya prakhyātapauruṣābhimānair apy arātibhi-

⟨21⟩ r anāsāditapratik¿ṛ?yopāyaḥ kṛtanikhilabhuvanāmodavima(la)guṇasaṁhati⟨ḥ⟩ pra(sa)bhavi(ghaṭi)tasaka(la)kalivilasitagatir nnīcaja-

⟨22⟩ nādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ pra(kh)yātapauruṣ(ā)strakauśalagaṇatithavipakṣakṣiti(patila)kṣmīsvaya(ṁ)grahaprakāśitapravīra-

⟨23⟩ (pu)ruṣaprathamasaṁkhyādhi(ga)maḥ paramamāheśvaraḥ śrīkharagrahaẖ kuśalī sarvvān eva yathāsambadhyam¿a?nakān samājñāpayaty astu vas saṁvi(di)taṁ yathā

⟨24⟩ mayā (mātā)pitroḫ puṇyāpyāyanāya ciñcānakavāstavya(bhāg)urisagotramaitrāyaṇīyasabrahmacāribhadraputrabrāhmaṇabhavāya maṇḍal¿i?draṅge ciñcā(na)kagrā-

⟨25⟩ me pūrvvasīmni svayaṁprakṛṣṭadvādaśapādāvarttapramāṇā vāpī yatrāgh¿a?¿ā?nāny asyāḥ bhogādityāc ciñcānakagrāmaṁ vrajati yaḫ panthā⟨s⟩ ¿A?smāt pūrvvata⟨ḥ⟩

⟨26⟩ (l)ūṣātaḥ dakṣiṇataḥ gañchakakṣetrād apar{at}ottarataś ¿y?a tathāṣṭatriṅśatpādāvarttapramāṇaṁ gañchakakṣetram asyāghāṭanāni bhaṭṭisatka-

⟨27⟩ kṣetrāt pūrvvata(ḥ) maḍḍhakakṣetrād uttarata(ḥ) rāhuvānakakṣetrād aparataḥ lūṣāto dakṣiṇataḥ Evam etat sarvvaṁ caturāghāṭanaviśuddhaṁ sodraṅgaṁ so-

⟨28⟩ parikaraṁ savātabhūtapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvapra-

⟨29⟩ (tta)brahma(deyavarjjaṁ) bhūmicchidranyāyenācandrārkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogya(m u)dakātisarggeṇa (dha)-

⟨30⟩ rmmadā(yo) nisṛṣṭaḥ yato syocitayā brahmadeyasthityā bhuñjataḥ kṛṣataḥ karṣayataḥ pradiśato vā na kaiścid vyāsedh(e) varttitavyam (ā)-

⟨31⟩ gāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā anityāny aiśvaryy(ā)ṇy asthiraṁ mānuṣyaṁ s(ā)mānyañ ca bhūmidānaphalam avagacchadbhir ayam asma-

⟨32⟩ (ddāyo) numantavya(ḫ) paripālayitavyaś cety uktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis ta(s)ya

⟨33⟩ tasya tadā phalaM || yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbbhuktamālyap(r)atimāni tāni ko (nāma)

⟨34⟩ sādhuḫ punar ādadīta || ṣaṣṭiṁ varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vased iti

⟨35⟩ dūtakaś cātra śrīdharasenaḥ likhitaṁ sandhivigrahādhikṛtadivira(pa)tivattrabhaṭṭinā || saṁ 200 90 7 vaiśākha śu 10 2

⟨36⟩ svahasto mama ||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.