Valabhipur plates of Śīlāditya I, unknown date

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ […]-

⟨2⟩ […]maulabhṛtaśreṇī[…]-

⟨3⟩ […]vaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśe[…]-

⟨4⟩ […]hur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas ta[…]-

⟨5⟩ […]saṁsaktapādanakharaśmisaṁhatiḥ sakalasmṛtipraṇītamārggasamyakpa[…]-

⟨6⟩ […]rājaśabdaḥ rūpakāntisthairyyadhairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkādri[…]-

⟨7⟩ […]śān atiśayānaś śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣa[…]-

⟨8⟩ […]dhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvana[…]-

⟨9⟩ […]daḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavi[…]-

⟨10⟩ […]kṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasaṁpad rūpalobhād i[…]-

⟨11⟩ […]bhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhilabaladhanurddharaḫ prathama[…]-

⟨12⟩ […]sṛṣṭānām anupālayitādharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ da[…]-

⟨13⟩ […]tyor ekādhivāsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāpta[…]-

⟨14⟩ […]śrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānudhyātas sakalajagadānandanā[…]-

⟨15⟩ […]sthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsura[…]-

⟨16⟩ […]gurumanorathamahābhāraḥ sarvvavidyāparāvaravibhāgādhigamavimalamatir api sa[…]-

⟨17⟩ […]nāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucari[…]-

⟨18⟩ […]makalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodha[…]-

⟨19⟩ […]tārtthasukhasampadupasevānirūḍhadharmmā[…]-

⟨Page 2r⟩

⟨20⟩ […]kadrā[…]-

⟨21⟩ […]badhyamānakān sa[…]-

⟨22⟩ […] puṇyāpyāyanāya vaṅśakaṭasvatalaniviṣṭāsmatkāritavihāra[…]-

⟨23⟩ […]piṇḍapātaśayanāsanaglānapratyayabh¿i?ṣajya(pariṣkarāya)[…]-

⟨24⟩ […]snānagandhadīpatailapuṣpamālyavādyagītanṛtyādyupayogāya ca vihā[…]-

⟨25⟩ […] (Akṣa)sarakapathakāntarggatavyāghradinnānakaṁ <dashPlain> tathā (kāla)[…]-

⟨26⟩ […](kā)laṇa[*]m etad grāmadvayaṁ sodraṅgaṁ soparikaraṁ savātabhūtapratyāyaṁ […]-

⟨27⟩ […] sadaśāparādhaṁ sotpadyamānaviṣṭi⟨ṁ⟩ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ […]-

⟨28⟩ […] bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ vihārasaṅgha[…]-

⟨29⟩ […] Uparilikhitasthityā bhuṁjamānasya na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpati[…]-

⟨30⟩ bhi[********]r vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhiḥ

⟨31⟩ [********]smaddāyo numantavyaḥ paripālayitavyaś cety uktaṁ ca bhagavatā vedavyāsena vyāsena […]-

⟨32⟩ […] bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya ta[…]-

⟨33⟩ […]yān narendrair ddhanāni dharmmāyatanīkṛtāni nirbbhu{ṁ}ktamālyapratimāni tāni ko nāma sā[…]-

⟨34⟩ […]ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca tā[…]-

⟨35⟩ […] dūtako tra śrīkharagrahaḥ || likhitaṁ sandhivigrahādhikṛtadivirapati[…]-

⟨36⟩ […]hula 7 svahasto mama [**]

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.