Valabhipur plates [of Śīlāditya I], [Valabhī] year 287, Mārgaśira ba. 7

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ […]sabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍa(lā)bhogasaṁsaktaprahāraśatalabdhapratāp(ā)-

⟨2⟩ [******](d)ānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvara-

⟨3⟩ [*******]cchinnarājavaṁśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍga-

⟨4⟩ [**********]paragajaghaṭā(spho)ṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhā-

⟨5⟩ [*********]saṁghatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayaraṁjanānvarttharāja-

⟨6⟩ [*******]ryyadhairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhi(trida)śagurudhaneśān a-

⟨7⟩ [********]tābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryya(pha)la⟨ḥ⟩ prārtthanādhikārtthapradānā-

⟨8⟩ [********]ṇayihṛdayaḥ ⟨pādacārīva⟩ sakalabhuvanamaṇḍalā(bhogapra)modaḥ paramamāheśvaraḥ

⟨9⟩ [********]tas tatpādanakhamayūkhasantāna(vi)sṛtajāhnavījalaugha(prakṣāli)tāśeṣakalmaṣaḥ praṇayi-

⟨10⟩ [*********]nasaṁpad rūpalobhād ivā(śritaḥ sa)rabhasam ābhigā(mikair gg)uṇais sahajaśaktiśikṣāviśe-

⟨11⟩ [******************]patisamatisṛṣṭānām anupā(la)yitā dharmmadāyānām apā-

⟨12⟩ [*****************]yitā śrīsarasvatyor ekādhivā(sa)sya saṁghatārātipakṣa-

⟨13⟩ [***************]saṁprāptavimalapārtthivaśrīḥ paramamāhe(śvaraḥ śrīdhara)senas ta-

⟨14⟩ [*************]gadānandanātyadbhutaguṇasamudayasthagi[…]-

⟨15⟩ […]gradyutibhāsuratarānsapīṭhodūḍhagurumanorathama[…]-

⟨16⟩ […]pi sarvvatas subhāṣitalavenāpi sukhopapā[…]-

⟨17⟩ […]yo pi suca[…]-

⟨18⟩ […]-

⟨19⟩ […]-

⟨Page 2r⟩

⟨20⟩ sarvvān evāyuktakaviniyuktakadrāṅgikamahattaracāṭabhaṭakumārāmātyā(dīn a)nyāṁś ca yathābhisaṁbaddhyamāna-

⟨21⟩ kān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāyānartapuravinirggatavalabhī-

⟨22⟩ vāstavyabharadvā(ja)sagottracchāndogakauthumasabrahmacāribrāhma(ṇa)bhaṭṭaguhaputrabhaṭṭibr(ā)hmaṇe rājñī(jañji?)-

⟨23⟩ kāpādīyakālāsāmakagrāme pūrvvottarasīmni (pu)ṣyamitragrāmanivāsipippalasatkakṣettrāt karkkakasatkakṣettrā-

⟨24⟩ c cāparataḥ miśraṇasatkakṣetrād uttarataḥ tathā dūṣakasatkakṣettrān maṇṇakasatkakṣetrāc ca pūrvvataḥ coṭṭiyā-

⟨25⟩ nakagrāmasīmni kuṭumbivatsapratyayakṣettrād dakṣiṇataḥ sīhadattapratyayapādāvarttaśataṁ viṁśottaraṁ Aparo-

⟨26⟩ ttarasīmni sīhadattapratyayā Eva ṣoḍaśapādāvarttaparisarā mocanikāsaṁśabditavāpī | Eva-

⟨27⟩ m etad vāpīkṣetraṁ sodraṅgaṁ soparikaraṁ savātabhūtapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpa-

⟨28⟩ dyam¿a?naviṣṭ¿ī?kaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattadevabrahmadeyavarjjitaṁ bh¿u?mi-

⟨29⟩ cchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyam udakātisargge-

⟨30⟩ ṇa dharmmadāyatayā nisṛṣṭaṁ ya(to) syocitayā brahmadeyasthityā bhuṁjataẖ kṛṣataẖ karṣayataḥ pradiśato vā na kai-

⟨31⟩ ścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṁśajair anyair vvānityāny aiśvaryyāṇy asth¿a?raṁ mānuṣyaṁ sā-

⟨32⟩ mānyañ ca bhūmid¿a?naphalam avagacchadbhir ayam asmaddāy¿ā? numantavyaḥ paripālayitavyaś ceti || bahubhir vvasudhā

⟨33⟩ bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ || yān¿i?ha dāridryabhayān nare-

⟨34⟩ ndrair ddhanāni dharmmāyatanīkṛtāni nirbbhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādadīt(a) || ṣaṣṭiṁ varṣa-

⟨35⟩ sahasrāṇi svargge mo¿deta? bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseT || dūtakaś cātra bhaṭṭādityayaśāḥ

⟨36⟩ likhitaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā || saṁ 200 80 7 mārggaśira ba 7 || svahasto mama ||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.