Navalakhi plates of Śīlāditya I, [Valabhī] year 286, Āṣāḍha ba. 8

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt p⟨r⟩a-

⟨2⟩ tāpopanatadānamānārjjavopā(r)jjitānurāgād anuraktamaulabhṛtaśr(e)ṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrī-

⟨3⟩ bhaṭārkkād avyavacchinnarājavaṁśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvit(ī)yabā-

⟨4⟩ hur evasamadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabh¿a?vapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmi-

⟨5⟩ saṁghatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayaraṁjanānvarttharājaśabdaḥ rūpakāntisthairyyadhairyyagā-

⟨6⟩ mbhīryyabuddhisaṁpadbhiḥ smaraśaś¿a?ṅkādrirājodadhit¿ṛ?daśagurudhaneśān atiśayāna(ś) śaraṇāgatābhayapradānaparatayā

⟨7⟩ t¿ri?ṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsuhṛ⟨t⟩praṇayihṛdayaḥ pādacārīva sakalabhuvana-

⟨8⟩ maṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughapra-

⟨9⟩ kṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasaṁpad rūpalobhād ivāśritas sarabhasam ābhigāmikair guṇaiḥ

⟨10⟩ sahajaśaktiśikṣāviśeṣavismāpitākhilabaladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadā-

⟨11⟩ yānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṁghatārātipakṣa-

⟨12⟩ lakṣm(īpar)ibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśr¿i?ḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatp¿a?dānu-

⟨13⟩ ddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalā-

⟨14⟩ gradyutibhāsuratar¿a?nsap¿i?ṭhodūḍhagurumano(r)athamahābhāras sarvvavidyāparāvaravibhāgādhigamavimalamatir api sarvva-

⟨15⟩ tas subhāṣitalavenāpi sukhopapādanīyaparitoṣas samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvya-

⟨16⟩ ktaparamakalyāṇasvabhāvaẖ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrak(ī)rttir ddharmmānuparodho⟨j⟩jvalatarīkṛtā-

⟨17⟩ rtthasukhasaṁpadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityaẖ kuśalī sarvvān evāyukta-

⟨18⟩ kaviniyuktakadrāṅgikamahattaracāṭabhaṭakumārāmātyādīn anyāṁś ca yathābhisaṁbaddhyamānakān samājñāpayaty astu vaḥ

⟨19⟩ saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya saṁgapurīvinirggatanānāgotracaraṇatapassv¿a?-

⟨20⟩ ddhyāyopetabrāhmaṇadroṇa<dashPlain>Indravasu<dashPlain>vatsa<dashPlain>ṣaṣṭhi<dashPlain>guhila<dashPlain>bhaṭṭisūryya<dashPlain>dinnabhaṭṭi<dashPlain>-

⟨21⟩ ludraka<dashPlain>Ādityavasu<dashPlain>dvidroṇa<dashPlain>tridroṇa<dashPlain>kumāraśarmma<dashPlain>bhaṭṭi<dashPlain>Ādityaravi<dashPlain>/>-

⟨Page 2r⟩

⟨22⟩ gaṇatna<dashPlain>Ujñaka<dashPlain>gopāḍhyaka<dashPlain>khanda<dashPlain>śarmma<dashPlain>bhadra<dashPlain>Āditya<dashPlain>dviĀditya<dashPlain>bappaṭaka<dashPlain>matṛśa-

⟨23⟩ rmmā<dashPlain>Īśvara<dashPlain>boppasvāmi<dashPlain>dvibappaṭaka<dashPlain>gopa<dashPlain>dāma<dashPlain>dvibhadra<dashPlain>khaukkhaka<dashPlain>keśava<dashPlain>-

⟨24⟩ govaśarmmā<dashPlain>agniśarmmā<dashPlain>dvigopa<dashPlain>nāvuvaka<dashPlain>kumārabhadra<dashPlain>sīha<dashPlain>naṭṭaka<dashPlain>giṁjaka<dashPlain>goggaka<dashPlain>saṁgama<dashPlain>-

⟨25⟩ dvibhaṭṭi<dashPlain>bhānu<dashPlain>Evaṁ catuścatvāriṅśate brāhmanebhyaḥ vaṭanagarasthalyantarggatabhoṇḍānakagrāmas sodraṅga-

⟨26⟩ s soparikaras savātabhūtapratyāyas sadhānyahiraṇy(ā)deyas sadaśāparādhas sotpadyam(ā)naviṣṭi⟨ḥ⟩ sarvvar¿a?-

⟨27⟩ jakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyavarjjitaḥ bhūmicchidranyāyenāca-

⟨28⟩ ndrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ putrapautrānvayabhogya Udakātisarggeṇa dharmmadāyo

⟨29⟩ nisṛṣṭaḥ yataḥ E(ṣ)āṁ bhuṁ(j)atāṁ kṛṣatāṁ karṣayatāṁ pradiśatāṁ vā na kaiścid vyāsedhe varttitavyam āgāmibhadra-

⟨30⟩ nṛpatibhir apy asmadva(ṁ)śajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam a-

⟨31⟩ vagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś ceti || bahubhir vvasudhā bhuktā rājabhis saga-

⟨32⟩ rādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ || yānīha dāridryabhayān narendrair ddhanāni dha-

⟨33⟩ rmmāyatanīkṛtāni nirbbhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādadīta || ṣaṣṭiṁ varṣasa-

⟨34⟩ hasrāṇi svargge mo¿deta? bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseT || dūtakaś c(ā)-

⟨35⟩ tra bhaṭṭādityayaśāḥ likhitaṁ sandhivigrahādhikṛtadiv¿(ī)?rapativatrabhaṭṭinā || @

⟨36⟩ saṁ 200 80 6 Āṣāḍha ba 8 || (@)

⟨37⟩ svahasto mama ||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.