Valabhipur plates of Śīlāditya I, [Valabhī] year 286, Jyeṣṭha ba. 6

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svast¿a? valabh¿i?taḥ prasabhapraṇatāmitrāṇāṁ mait(rakāṇām a)tulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpo-

⟨2⟩ panatadānamānā(rjja)vopā(rjji)tānurāgād anuraktamaulabhṛtaśre(ṇī)balāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād a-

⟨3⟩ vyavacchinnar¿a?javaṁśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva

⟨4⟩ samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmi-

⟨5⟩ saṁghatis sa¿r?alasmṛtipraṇītam¿a?rggasamyakparipālanaprajāhṛdayaraṁjanānvarttharājaśabdaḥ rūpakāntisthairyyadh¿e?ryya-

⟨6⟩ gāmbhīryyabuddhisaṁpadbhiḥ smaraś¿ā?śāṅk¿a?drirājodadhit¿ṛ?daśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradāna-

⟨7⟩ paratayā tṛṇavadapāstāśe(ṣ)asvakā(r)yyaphala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pāda-

⟨8⟩ cārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamay(ū)kha(s)antāna-

⟨9⟩ visṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamāna(s)aṁpad rūpalobhād ivāś(r)ita⟨ḥ⟩-

⟨10⟩ sarabhasam ābhigāmikair guṇais sahajaśaktiśikṣāviśeṣavismāpitākhilabaladhanurddharaḥ prathamanarapatisamatisṛ-

⟨11⟩ ṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekā-

⟨12⟩ dhivāsasya saṁghatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśva-

⟨13⟩ raḥ śrīdharasenas tasya sutas tatpādānud(dh)yātas sakalajagadānandanātyadbhutaguṇa(s)amudayasthagitasamagradi(ṅ)maṇḍa-

⟨14⟩ las samaraśatavijayaśobhāsanāthamaṇḍalāgra(dyu)tibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāras sarvva-

⟨15⟩ vidyāparāvaravibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣas sa-

⟨16⟩ magralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛ-

⟨17⟩ patipathaviśodhanādhigatodagrakīrttir ddharmmānupar(o)dho⟨j⟩jvalatarīkṛtārtthasukhasaṁpadupasevānirū(ḍhadharmmā)di(tya)-

⟨18⟩ dvitīyanāmā paramamāheśvaraḥ śrīś¿i?lādityaẖ kuśalī sarvvān evāyuktakavini[*******]-

⟨19⟩ hattaracāṭabhaṭakumārāmāty¿a?dīn anyāṁś ca yathābhisaṁbaddhyamānakā(n sa)mājñāpa[******]-

⟨20⟩ di(t)aṁ (ya)thā mayā m(ā)[**]tr(o)ḥ puṇyāpyāyanāya valabhīpratiṣṭh(i)tarājñ(ī)du(ḍḍā)kāritavi[…]-

⟨Page 2r⟩

⟨21⟩ […]piṇḍapātaśayanāsanag(l)ānapratyayabhaiṣajyapariṣkārārttha⟨ṁ⟩ buddhānā⟨ṁ⟩ [**]-

⟨22⟩ […]ṣpamālyadīpatailādyupayogārtthaṁ vihārasya ca khaṇḍasphuṭitapratisa(ṁ)[**]-

⟨23⟩ […]pa(ṇḍa)rakūpikā <dashPlain> puṣyānakasthalyantarggataUccāpadrak¿a? kuṭumbisūryyakapratyayakṣetraṁ (tathā)

⟨24⟩ [***](p)ratyayakṣetra(ṁ) tathā kakkijjagrāme Arddhikapratyayavāp¿i? <dashPlain> tathā kumbhārapratyayavāp¿i? tathendrāṇipadrake

⟨25⟩ [**]rapratyayakṣetraṁ tathā valabhīsvatalasīmni pu¿p?pavāṭikākūpakacatuṣṭayam evam ayaṁ kṣetratrayavāp¿i?-

⟨26⟩ dvayapu¿p?pav¿a?ṭikākūpakacatuṣṭayasameto grāmas sodraṅgas soparikaras savātabhūtapratyāyas sadhānyahiraṇyā-

⟨27⟩ deyas sadaśāparādhas sotpadyam¿a?naviṣṭis sarvvarājakīyānām a(ha)staprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeya-

⟨28⟩ varjjitaḥ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīno vyavacchittibhogyaḥ dharmmad¿a?yata-

⟨29⟩ yā pratipāditaḥ yata uci(ta)(ca) devāgrāhārasthityā bhujyam¿a?nakaḥ na kaiścit paripanthanīyaḥ Āgā-

⟨30⟩ mibhadranṛpatibhir apy asmadvaṁśa(j)air any¿a?r vvā anity¿a?ny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam a-

⟨31⟩ vagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś ceti || bahubhir vvasudhā bhuktā rājabhis sagarādi-

⟨32⟩ bhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ || yānīhadāridryabhayān nar¿a?ndrair ddhan¿a?ni dharmmāyatanī-

⟨33⟩ kṛtāni nirbbhuktamālyapratim¿a?ni tāni ko nāma sādhuḥ punar ādadīta || ṣaṣṭiṁ varṣasaha¿ṣ?r¿a?ṇi svargge mo-

⟨34⟩ ¿deta? bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaset{a} || dūtakaś cātra bhaṭṭādityayaśāḥ likhita(ṁ)

⟨35⟩ sandhivigrahādhikṛtadiv¿(ī)?rapativatrabhaṭṭinā || @ ||saṁ 200 80 6 jyeṣṭha ba 6 || @

⟨36⟩ svahasto mama ||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.