Valabhipur plates [of Dharasena II], unknown year

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ […]śatalabdhapra-

⟨2⟩ […]labhṛtamitraśreṇī[…]-

⟨3⟩ śrīḥ[…]vitrīkṛ[…]-

⟨4⟩ […]-

⟨5⟩ […]praṇāmapraśastataravimalamaulimaṇir mmanvādipraṇītavidhi[***********]-

⟨6⟩ vihita[******]paddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā svayam upa[*********]-

⟨7⟩ viśrāṇanāvapūtarājyaśrīḥ paramamāheśvaro mahārājaśrī[****] si[*****]nu[**********]-

⟨8⟩ (ṇa) paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānāṁ ka[**********]-

⟨9⟩ nāṁ yathābhilaṣitakāmaphalopabhogadaḥ paramabhāgavataḥ śrīmahārājadhruvasenas tasyānu[********]-

⟨10⟩ praṇatipravidhautāśeṣakalmaṣaḥ suviśuddhasva⟨ca⟩ritodakakṣālitāśeṣakalikala[**************]-

⟨11⟩ mahimā paramā[*****]mahārājadhara[*****]taḥ tatpādasaparyyāvāpta[********]-

⟨12⟩ bhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhā[********]-

⟨13⟩ ratnaprabhāsaṁsaktasavyapādanakharaśmisaṁhati⟨ḥ⟩ sakalasmṛtipraṇītamārggasamyakparipālanaprajā[******]-

⟨14⟩ d anvarttha[*****]pakāntisthairyyadhairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān a-

⟨15⟩ tiśayāna⟨ḥ⟩ [***]gatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhikārtthapradānānandita-

⟨16⟩ [****]tpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśva-

⟨17⟩ [*****] tasya sutaḥ tatpādanakhamayūkhasantānavisṛtajāhnavījalaughavikṣālitāśeṣakalmaṣaḥ-

⟨Page 2r⟩

⟨18⟩ [*******]sropa[******]saṁpad rūpalobhād ivāśri[*******]gāmi-

⟨19⟩ [***]śaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānā-

⟨20⟩ [*****]m apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivā[…]-

⟨21⟩ […]paribhogadakṣavikrama⟨ḥ⟩ kramopasaṁprāptavimalapārtthivaśrī⟨ḥ⟩ paramamāheśvaro mahārā[…]-

⟨22⟩ […]yuktakaviniyuktakamahattaracāṭabhaṭadhruvādhikaraṇika[…]-

⟨23⟩ […]yathāsaṁbadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā[…]-

⟨24⟩ […]muṣmikayathābhilaṣitaphalāvāptaye śrīvalabhī[…]-

⟨25⟩ […]buddhasya buddhasya puṣpadhūpadīpatailapūjānimittaṁ caturddigabhyāgatabhikṣusaṁghasya[…]-

⟨26⟩ […]rtthaṁ vihārasya ca khaṇḍasph(u)ṭitaviśīrṇṇapratisaṁskaraṇārthaṁ[…]-

⟨27⟩ […] hariyāṇakagrāme pūrvvadakṣiṇadi[…]-

⟨28⟩ […]sabhūtavātapratyāyaḥ sadhānya(bhāg)abh(o)gaḥ sahira[…]-

⟨29⟩ […]prakṣepaṇīyaḥ bhūmicchidranyāyenācandrārkkārṇṇavasaritkṣitisthiti[…]-

⟨30⟩ […] paripanthanā kāryyāgāmibhadranṛpatibhir asmadvaṅśajair vvā […]-

⟨31⟩ […]dānaphalam avagacchadbhir ayam asmaddāyo numantavya⟨ḥ⟩[…]-

⟨32⟩ […] dharmmāyatanīkṛtāni nirmmālya[…]-

⟨33⟩ […]

⟨34⟩ dūtakaḥ (śrī)śīlādityaḥ likhitaṁ sandhivigrahādhikṛta[**********] sva[…]

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.