1<?xml version="1.0" encoding="UTF-8"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_SQF.sch" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
5<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<TEI xmlns="http://www.tei-c.org/ns/1.0" xml:lang="eng">
·   <teiHeader>
·      <fileDesc>
10         <titleStmt>
·            <title>Valabhipur plates of Dharasena II, [Valabhī] year 269, Caitra ba. 2</title>
·            <respStmt>
·               <resp>EpiDoc Encoding</resp>
·               <persName ref="part:ansc">
15                  <forename>Annette</forename>
·                  <surname>Schmiedchen</surname>
·               </persName>
·            </respStmt>
·            <respStmt>
20               <resp>intellectual authorship of edition</resp>
·               <persName>
·                  <forename>Annette</forename>
·                  <surname>Schmiedchen</surname>
·               </persName>
25            </respStmt>
·         </titleStmt>
·         <publicationStmt>
·            <authority>DHARMA</authority>
·            <pubPlace>Berlin</pubPlace>
30            <idno type="filename">DHARMA_INSMaitraka00038</idno>
·            <availability>
·               <licence target="https://creativecommons.org/licenses/by/4.0/">
·                  <p>This work is licensed under the Creative Commons Attribution 4.0 Unported
·                            Licence. To view a copy of the licence, visit
35                            https://creativecommons.org/licenses/by/4.0/ or send a letter to
·                            Creative Commons, 444 Castro Street, Suite 900, Mountain View,
·                            California, 94041, USA.</p>
·                  <p>Copyright (c) 2019-2025 by Annette Schmiedchen</p>
·               </licence>
40            </availability>
·            <date from="2019" to="2025">2019-2025</date>
·         </publicationStmt>
·         <sourceDesc>
·            <msDesc>
45               <msIdentifier>
·                  <repository>DHARMAbase</repository>
·                  <idno/>
·               </msIdentifier>
·               <msContents>
50                  <summary>Grant of two villages in favour of a Buddhist monastery.</summary>
·               </msContents>
·               <physDesc>
·                  <handDesc>
·                     <p>
55                            </p>
·                  </handDesc>
·               </physDesc>
·            </msDesc>
·         </sourceDesc>
60      </fileDesc>
·      <encodingDesc>
·         <projectDesc>
·            <p>The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).</p>
·         </projectDesc>
65         <schemaRef type="guide" key="EGDv01" url="https://halshs.archives-ouvertes.fr/halshs-02888186"/>
·         <listPrefixDef>
·            <prefixDef ident="bib" matchPattern="([a-zA-Z0-9\-\_]+)" replacementPattern="https://www.zotero.org/groups/1633743/erc-dharma/items/tag/$1">
·               <p>Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.</p>
·            </prefixDef>
70            <prefixDef ident="part" matchPattern="([a-z]+)" replacementPattern="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/DHARMA_IdListMembers_v01.xml#$1">
·               <p>Internal URIs using the part prefix to point to person elements in the <ref>DHARMA_IdListMembers_v01.xml</ref> file.</p>
·            </prefixDef>
·         </listPrefixDef>
·      </encodingDesc>
75      <revisionDesc>
·         <change who="part:ansc" when="2022-04-07" status="draft">Initial encoding of the file></change>
·      </revisionDesc>
·   </teiHeader>
·   <text xml:space="preserve">
80      <body>
·         <div type="edition" xml:lang="san-Latn">
·            <pb n="1r"/>
·            <p>
·            <pb n="1v"/>
85               <lb n="1"/>svasti vijayaskandhāvārā<unclear>T</unclear> bhadropātta<gap reason="illegible" quantity="2" unit="character"/>vāsa<unclear>kāT</unclear> prasa<unclear>bhapraṇatāmitrāṇāṁ maitrakāṇā</unclear>m atulabalasapa<unclear>t</unclear>namaṇḍa<unclear>lā</unclear>bhogasaṁsaktasaṁprahāraśatalabdha<unclear>pratāpaḥ pratā</unclear><lb n="2" break="no"/><unclear>popapata</unclear>dānamānārjjavopārjjitānurāgānu<unclear>raktamaula</unclear>bhṛta<unclear>mitra</unclear>śreṇībalāvāptarājyaśrīḥ paramamāheśvaraḥ śrīsenāpatibhaṭārkas tasya suta<unclear>s tatpā</unclear>darajo<unclear>ru</unclear>ṇ<choice><sic>a</sic><corr>ā</corr></choice><lb n="3" break="no"/>natapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktidīdhitiḥ dīnānāthakṛpaṇajanopajīvyamānavibhavaḥ paramamā<lb n="4" break="no"/>heśvaraḥ śrīsenāpatidharasenaḥ tasyānuja<unclear>s</unclear> tatpādapraṇāmapraśastataravimalamaṇir mmanvādipraṇītavidhividhānadharmmā dharmmarāja Iva vinayavihita<lb n="5" break="no"/>vyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājyaśrīḥ paramamāhe<lb n="6" break="no"/>śvaraḥ mahārājaśrīdroṇasiṅghaḥ siṅgha Iva tasyānujas svabhujabalaparākrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā<lb n="7"/>śāstrārtthatatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitakāmaphalabhogadaḥ paramabhāgavataḥ mahārājaśrīdhruvasenas tasyānujaḥ<lb n="8"/>taccaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ suviśuddhas svacaritodakaprakṣālitāśeṣakalikalaṅkaḥ prasabhanirjjitārātiḥ pra<gap reason="illegible" quantity="2" unit="character"/><lb n="9" break="no"/><gap reason="illegible" quantity="3" unit="character"/> <unclear>pa</unclear>ramādityabhaktaḥ śrīmahārājadharapaṭṭaḥ tasya sutas tatpādasaparyyāvāptapuṇyodayaś śaiśavāt prabhṛti khaḍgadvitīyabāhur eva sama<lb n="10" break="no"/><unclear>dapara</unclear>gajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatpratāpapraṇatārāticūḍāratnaprabhāsaṁsaktasavyapādanakhapaṅktidīdhitiḥ sakalasmṛti<lb n="11" break="no"/>praṇītamārggasamyakparipālanaprajāhṛdayaraṁjanā<supplied reason="omitted">d a</supplied>nvarttharājaśabdaḥ rūpakāntisthairyyadhairyyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśaguru<lb n="12" break="no"/>dhaneśān atiśayānaḥ śaraṇāgatābhaya<unclear>pradāna</unclear>paratayā tṛṇavadapāstāśeṣasvakāryyaphalaḥ prārtthanādhikārtthapradānānaṁditavidvatsuhṛ<unclear>tpraṇa</unclear><lb n="13" break="no"/>yihṛdayaḥ pādacārīva <unclear>sakalabhuvanamaṇḍalābhogapramodaḥ</unclear> paramamāheśvaraḥ mahārājaśrīguhasenaḥ tasya sutas tatpādanakha<unclear>mayūkhasaṁtāna</unclear><lb n="14" break="no"/><unclear>visṛta</unclear>jā<unclear>hn</unclear>avījalaughapra<unclear>kṣālitāśeṣakalmaṣaḥ praṇa</unclear>yiśatasahasropajīvyamānabhogasaṁpad rūpalobhād ivāśritas sarasam ābhigāmikair guṇaiḥ<lb n="15"/>sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā <unclear>dha</unclear>rmmadāyānām apākarttā prajo<lb n="16" break="no"/>paghātakāriṇām upa<unclear>plavā</unclear>nāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikramaḥ vikramopasaṁprā
·            <pb n="2r"/>
·               <lb n="17" break="no"/>ptavimalapārtthivaśrīḥ <unclear>paramamāhśvaro mahā</unclear>sāmantamahārājaśrīdharasenaẖ kuśalī sarvvān eva svān āyuktakadrāṅgikamahattaracāṭa<unclear>bhaṭa</unclear><gap reason="illegible" quantity="3" unit="character"/><lb n="18" break="no"/>dhruvādhik<choice><sic>ā</sic><corr>a</corr></choice>raṇikaviṣaya<unclear>patirājasthānīyopa</unclear>rikakumārāmātyahastyaśvarohādīn anyāṁś ca yathāsaṁbadhyamānakān samājñāpayaty astu vas saṁvi<lb n="19" break="no"/>ditaṁ yathā mayā mātā<unclear>pitroḥ puṇyāpyāyanāyā</unclear>tmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptaye valabhyāṁ Ācāryyabhadantasthiramatikāritaśrībappapādīya<lb n="20" break="no"/>vihāre bhagavatāṁ buddhānāṁ <unclear>puṣpadhūpagandhadīpa</unclear>tailādikriyotsarppaṇārtthaṁ nānādigabhyāgatāryyabhikṣusaṅghasya ca cīvarapiṇḍapātaglānabhaiṣajādyartthaṁ vihārasya ca kha<lb n="21" break="no"/>ṇḍasphuṭitaviśīrṇṇapratisaṁskāraṇārtthaṁ hastavaprāharaṇyāṁ maheśvaradāsenakagrām<choice><sic>a</sic><corr>o</corr></choice>a dhārākheṭasthalyāṁ ca devabhadripallikāgrāmau sod<choice><sic>ṛ</sic><corr>ra</corr></choice>ṅgau soparikarau savā<lb n="22" break="no"/>tabhūtapratyāyasadhānyabhāgabhogah<choice><sic>a</sic><corr>i</corr></choice>raṇyādeyau sotpadyamānaviṣṭik<surplus>ar</surplus>au sadaśāparādhau samastarājakīyānām ahastaprakṣepaṇīyau bhūmicchidranyā<unclear>yena</unclear><lb n="23"/>Ācandrārkārṇṇavasaritkṣitisthitiparvatasamakālīnau udakātisarggeṇa devadāyau nisṛṣṭau yata Ucitayā devavihārasthityā bhuṁjataḥ kṛṣa<unclear>taḥ</unclear><lb n="24"/>karṣayataḥ pratidiśato vā na kaiścit vyāghāte varttitavyau Āgāmibhadranṛpatibhir asmadvaṁśajair anyair vānityāny aiśvaryyāṇy asthir<choice><sic>ā</sic><corr>a</corr></choice>ṁ mānuṣyaṁ sāmānyaṁ ca <unclear>bhūmi</unclear><lb n="25" break="no"/><unclear>dānaphala</unclear>m avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś ca yaś cainam ācchindyād ācchidyam<choice><sic>a</sic><corr>ā</corr></choice>n<choice><sic>ā</sic><corr>a</corr></choice>ṁ vānumodeta sa pañcabhir mmahāpā<unclear>takaiḥ</unclear><lb n="26"/><surplus>s</surplus>s sopapātakais saṁyuktaḥ syāT Ity uktaṁ ca bhagavatā vedavyāsena vyāsena <g type="ddandaPlain">.</g> ṣaṣṭivarṣasahasrāṇi svargge modati bhūmidaḥ <g type="dandaPlain">.</g> Ācchettā cānumantā ca <unclear>tāny eva nara</unclear><lb n="27" break="no"/>ke vaseT <g type="ddandaPlain">.</g> bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmiḥ tasya tasya tadā phalaM <g type="ddandaPlain">.</g> An<choice><sic>o</sic><corr>u</corr></choice>odakeṣv araṇyeṣu <unclear>śuṣkakoṭara</unclear><lb n="28" break="no"/>vāsinaḥ kṛṣṇasarppā hi jāyante dharmmadāyāpahārakāḥ <g type="ddandaPlain">.</g> svadattāṁ paradattāṁ vā yo hareta vasundharāṁ <g type="dandaPlain">.</g> gavāṁ śatasa<unclear>hasrasya hantuḥ prāpnoti</unclear><lb n="29"/>kilbiṣaM <g type="ddandaPlain">.</g> yānīha dāridrabhayān narendrair ddhanāni dharmmāyatanīkṛtāni <g type="dandaPlain">.</g> nirmmālyavāntapratimāni tāni ko nāma <unclear>sādhuḥ punar ādadīta</unclear><lb n="30"/>lakṣmīniketaṁ yadapāśrayeṇa prāpto <gap reason="illegible" quantity="2" unit="character"/>k<unclear>ā</unclear>bhimataṁ nṛpārthaṁ <g type="dandaPlain">.</g> tāny eva puṇyāni vivarddhayethā na hāpanīyo hy upakāripakṣaḥ <g type="ddandaPlain">.</g><lb n="31"/>svahasto mama mahādhirājaśrīdharasenasya dūtakaḥ sāmantaśīlādityaḥ <g type="ddandaPlain">.</g><lb n="32"/>likhitaṁ sandhivigrahādhikaraṇādhikṛtadiv<choice><sic>ī</sic><corr>i</corr></choice>rapatiskandabhaṭena <g type="dandaPlain">.</g> <abbr>saṁ</abbr> <num value="269">200 60 9</num> caitra <abbr>ba</abbr> <num value="2">2</num> 
·            </p>                           
·         </div>
90         <div type="apparatus">
·           
·               <listApp>
·                  <app loc="line">
·                     <lem></lem>
95                     <rdg source="bib:Schmiedchen2014_01"></rdg>
·                  </app>
·               </listApp>
·         </div>
·         <div type="translation" resp="part:ansc">
100 	
·         </div>
·         <div type="commentary">
·            
·         </div>
105        <div type="bibliography">
·	
·	
·           <p></p>
·        	<listBibl type="primary">
110				<bibl n="S2014"><ptr target="bib:Schmiedchen2014_01"/></bibl>
·			</listBibl>
·           <listBibl type="secondary">
·              <bibl/>
·           </listBibl>
115        </div>
·      </body>
·  </text>
·</TEI>