Dhandhuka plates of Dharasena II, [Valabhī] year 252, Vaiśākha ba. 15

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ svasti valabh¿i?taḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatala-

⟨2⟩ bdhapratāpaḥ {pratāpaḥ} pratāpopanatadānamānārjjavopārjjitānurāgo nuraktamaulabhṛtamitraśreṇībalāvāptarājya-

⟨3⟩ śr¿i?ḥ paramam¿a?heśvaraḥ śr¿i?senāpatibhaṭārkkas tasya sutas tatpādarajoruṇāvanatapavitr¿i?kṛtaśirāḥ śirovanata-

⟨4⟩ śatrucūḍāmaṇiprabhāvicchuritapādanakhapaṁktid¿i?dhitir dd¿i?nānāthakṛpaṇajanopaj¿i?vyamānavibhavaḥ paramamāheśvaraḥ

⟨5⟩ śr¿i?senāpatidharasenas tasy¿a?nujas tatpādābhipraṇāmapraśastataravimalamauli⟨r⟩ manvādipraṇ¿i?tavidhividhānadharmmā

⟨6⟩ dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā svaya-

⟨7⟩ m upahitarājyābhiṣekaḥ mahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaraḥ śrīmahārājadroṇasiṁhaḥ siṁha Iva

⟨8⟩ tasyānujaḥ svabhujabalaparākrameṇa paragajaghaṭānīkānām ekavijay¿i? śaraṇaiṣiṇāṁ śaraṇam avaboddhā

⟨9⟩ śāstrārtthatattvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabhāgavataḥ śrīmahārāja-

⟨10⟩ dhruvasenas tasyānujas taccaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ suviśuddhasvacaritodakakṣālitaskala-

⟨11⟩ kalikalaṁkaḥ prasabhanirjjitārātipakṣaprathitamahim¿i? paramāditya¿t?akta(ḥ) śrīmahārājadharapaṭṭaḥ tasyātmajas tatpādasaparyyāvāpta-

⟨12⟩ puṇyodayaḥ śaiśavāt prabhṛti khaḍgadvit¿i?yabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāti-

⟨13⟩ cūḍāratnaprabhāsaṁsaktasa¿kh?yap¿a?danakharaśmisaṁhati(ḥ) sakalasmṛtipraṇ¿i?tamārggasamyakparipālanaprajāhṛdayaraṁjanād anva-

⟨14⟩ rttharājaśabdo r¿u?pakāntisthairyyadhairyyagāmbh¿i?ryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ

⟨15⟩ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśe¿p?asvakāryyaphalaḥ prārtthanādhikārtthapradānānandita-

⟨16⟩ vidvatsuhṛtpraṇayihṛdaya(ḥ) pādacār¿i?va sak¿ā?labhuvanamahābhogapramodaḥ paramamāheśvaraḥ śr¿i?mahār¿a?ja-

⟨17⟩ guhasenaḥ tasya suta(ḥ) tatpādanakhamayūkhasant¿a?nanirvṛttajāhnav¿i?jalaughavikṣālitāśeṣakalmaṣaḥ

⟨18⟩ praṇayiśatasahasropajīvyabhogasaṁpaT r¿u?palobhād ivāś¿ṛ?taḥ sarasam ābhigāmikair gguṇaiḥ

⟨Page 2r⟩

⟨19⟩ sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭ¿a?nām anupālayitā dha⟨r⟩mm{y}adā-

⟨20⟩ yānām apākartt¿a? prajopaghātakāriṇām upaplavānāṁ darśayitā śr¿i?sarasvatyor ekādhivāsasya saṁhatārāti-

⟨21⟩ pakṣalakṣm¿i?parikṣobhadakṣavikramaḥ kramopasaṁprāptavimalapārtthivaśr¿i?ḥ paramamāheśvaro mahārājaśrīdharasenaẖ kuśal¿i?-

⟨22⟩ sarvvān evāyuktakaviniyuktakadrāṅgikamahattaracāṭabhaṭaśaulkik{acāṭabhaṭ}ād¿a?n anyāṁś ca yathābhisaṁbaddhyamānakā-

⟨23⟩ n samājñāpayaty astu vaḥ saṁviditaṁ ⟨yathā⟩ mayā mātāpitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptaye maṭasara-

⟨24⟩ si dakṣiṇas¿i?mni pādāvarttā⟨ḥ⟩ {p}pa⟨ñ⟩cāśaT tathā vīraputre uttaras¿i?mni pādāvarttā⟨ḥ⟩ ṣaṣṭi⟨r⟩ bahvṛcakairādisagotrabrāhmaṇa¿l?udra⟨s⟩ tasyedaṁ pṛtha-

⟨25⟩ putra ¿I?śvaradevasenake Aparas¿i?mni pādāvarttā⟨ḥ⟩ pañcāśaT ~ bahvṛca{tathā}traivālaṁbāyanasagotradasilāya pādāvarttā Aś¿i?ti⟨r⟩ eta⟨T⟩

⟨26⟩ sodraṅga⟨ṁ⟩ soparikara⟨ṁ⟩ savātabhūtadhānyahiraṇyādeyaṁ sotpadyamānaviṣṭikaṁ samastarājakīyānām ahastaprakṣe-

⟨27⟩ paṇ¿i?yaṁ bhūmicchidranyāyenaiṣām eva ca balicaruvaiśvadevāgnihotrātithipaṁcamahāyājñikānāṁ kriyāṇāṁ samutsa-

⟨28⟩ rppaṇārttham ācandrārkkārṇṇavasaritkṣitisthitisamakāl¿i?naṁ putrapautrānvayabhogyaṁ Udakasarggeṇa brahmadeyaṁ nisṛṣṭaṁ

⟨29⟩ yato s⟨y⟩ocitayā brahmadeyasthityā bhuṁjatāṁ kṛṣat¿a?ṁ karṣayatāṁ pradiśatāṁ vā na kenacit pratiṣedhe varttitavyam ā-

⟨30⟩ gāmibhadranṛpatibhiś cāsmadvaṁśajair anityāny aiśvaryyāṇy asthiraṁ m¿a?nuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhiḥ

⟨31⟩ Ayam asmaddāyo numa¿t?tavyaḥ paripālayitavyaś ca yaś ¿y?ainam ācchiṁdyād ācchidyamānaṁ vānumodeta sa paṁ-

⟨32⟩ cabhir mmahāpātakaiḥ sopapātakaiḥ saṁyukta(ḥ) syād ity uktaṁ ca bhagavatā vedavyāsena vyāsena ~ ṣaṣṭiṁ varṣasaha-

⟨33⟩ srāṇi | svargge tiṣṭhati bhūmidaḥ ¿A?cchettā cānuma¿t?tā ca tāny ¿a?va narake vaseT || pūrvvadattāṁ dvij¿a?tibhyo yatnā-

⟨34⟩ d rakṣa yudhiṣṭhira | mah¿i?ṁ mahimatāṁ śreṣṭha dānāc chreyo nupālana(M) || bahubhir vvasudhā bhuktā | rājabhi⟨ḥ⟩ sagarādibhiḥ

⟨35⟩ yasya yasya yadā bhūmiḥ tasya tasya tadā phalam iti || likhitaṁ sandhivigrahādhikṛtaskandabhaṭena || saṁ 200 50 2

⟨36⟩ svahasto mama mahārājaśrīdharasenasya cirbbiraḥ vaiśākha ba 10 5

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.