Bhavnagar plates of Guhasena I, [Valabhī] year 248, Āśvayuja ba. 1[4]

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨1⟩ prārtthanādhikārtthapradānānanditavi(d)vatsuhṛtpraṇayihṛdayaḥ pādacār¿i?va sakalabhuvana[*****]ga-

⟨2⟩ pramodaḥ paramopāsakaḥ mahārājaśrīguhase(n)aẖ kuśalī sarvvān evāyuktakaviniyuktakadr(ā)[**]maha⟨t⟩taracāṭa-

⟨3⟩ bha¿ṭh?adhruvādhikaraṇikadāṇḍapāśikacoroddharaṇikā{ṁ}n utpannādānasamudgrāhakaśaulkikarājasthān¿i?yakumārāmātyād(ī)īn anyāṁś ca ya(th)ā-

⟨4⟩ saṁbadhyamānakāN samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḥ puṇyāpyāyanārtthaṁ ātmanaś caihikāmuṣmikayathābhi-

⟨5⟩ laṣitaphalāvāptaye vaṭapal(l)ikāprāyīyabahumūlāgrāme kuṭuṁbiśyāmaṇeragopakacheṇḍavakadāsakās trayas sodra(ṅ)g¿a?a⟨ḥ⟩ sopari-

⟨6⟩ karās sabhūtavātapratyāy¿a?ḥ sarvvadhānyahiraṇy¿a?deyā⟨ḥ⟩ sotpadyamāna(v)iṣṭ¿ī?k¿a?ḥ rājasthānīyaśūrāya prasādīkṛta-

⟨7⟩ bhaṭārkkavihārapratyāsannamimmāpādakāritābhyantarikāvihāre nānādigabhyāgatāṣṭādaśanikāyābhyantarāryyabhikṣusa[*]ya

⟨8⟩ grāsācchādanaśayanāsanaglānabh¿a?ṣajyādikriyo(tsa)rppaṇ(ā)rttham ācandrārkkārṇṇa(va)sari(t)kṣitisthitisamakālīnaṁ bhūmicchidranyāyena prati-

⟨9⟩ pāditaṁ yato sya na kaiścit paripanthanā kāryyāgāmibhadran(ṛp)atibhiś cāsmadvaṁśajair anityāny aiśvaryyāṇy asthiraṁ mānuṣya(ṁ) sām(ānyaṁ) ca

⟨10⟩ bhūmidāyaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ parip¿a?layitavyaś ca yaś cainam ācchi⟨n⟩dyād ācchidyamānaṁ vānumo⟨⟨de⟩⟩ta sa pa⟨ṁ⟩cabhi-

⟨11⟩ r mmahāp¿a?takais sopapātakai⟨ḥ⟩ saṁyukta⟨ḥ⟩ syād api ca || bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā

⟨12⟩ bhū(m)iḥ tasya tasya tadā phalam || yānīha dāridr⟨y⟩abhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirmmālyav(ā)ānta-

⟨13⟩ pratimāni tāni ko nāma sādhuḫ punar ādadīta || lakṣmīniketaṁ yadapāśrayeṇa prāpto si (lokābhimataṁ)

⟨14⟩ (n)ṛpa(tva)⟨ṁ⟩ tāny eva puṇyāny abhiva(rddhayethā) na karśaṇīyo hy upakāripakṣa Iti //

⟨15⟩ svamukhājñā // likhitaṁ sāndhivigrahādhikaraṇādhikṛtaskandabhaṭeneti <dashPlain> saṁ 200 40 8 (Ā)śvayuja ba di 10 (4)

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.