Valabhipur plates of Guhasena I, [Valabhī] year 248, Māgha [ba.] ? (only plate 2)

Version: (4052c68), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨1⟩ […](sa)tvanikaṣa(ḥ tat)prabhāvapraṇatārāti(c)ū[…]-

⟨2⟩ […](sakala)smṛtipraṇītamārggasamyakparipālana(p)r(a)[…]-

⟨3⟩ […](ryya)buddhisaṁpadbhiḥ (s)maraśaśāṅkādrirājodadhitridaśagurudhaneśān a[…]-

⟨4⟩ […]yapradānaparatayā t¿ri?ṇavadapā(s)tāśeṣasvakāryyaphalaḥ prārtthanādhikārtthapradānāna(n)d(i)-

⟨5⟩ [*****]tpra(ṇa)yihṛ(da)yaḥ pādacā(r)ī(v)a sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ

⟨6⟩ śr(ī)[**]rājaguhasenaẖ kuśalī sarvvān evāyuktakaviniyuktakadrāṅgikamahattaracāṭabhaṭadhruvādhikaraṇikadāṇḍa-

⟨7⟩ pāśika(co)roddharaṇikarājasthānīyakumārāmātyādīn anyāṁś ca yathāsambaddhyamānakāN samājñāpayaty astu vas saṁviditaṁ

⟨8⟩ (valabhī)talasanni(v)iṣṭaḍuḍḍāpādakāritaḍuḍḍāmahāvihāre nānādigabhyāgatāṣṭādaśanikāyābhyantaraśākyāryyabhikṣusaṁ-

⟨9⟩ gh(ā)ya grāsācchādanaśayyāsanaglānapratyayabhaiṣajyādyupayogārttham ānumaṁj(ī)prāveśyapippalaruṁkharīprāveśyaśamīpadravāṭaka(ṁ)

⟨10⟩ tathā maṇḍalīdraṁge saṅgam(ā)nakaṁ deṭakahāre naddīyaṁ|tathā cossarī|evam ¡ai!tadgrāmacatuṣṭayaṁ soddraṅgaṁ soparikaraṁ savātabhūta-

⟨11⟩ dh(ā)nyahiraṇy(ā)deyaṁ sotpadyamā(n)aviṣṭikaṁ sarvvarājakīyāhastaprakṣepaṇīyaṁ bhūmicchidranyāyena mayā mātāpitror ātmanaś (c)ai[*]-

⟨12⟩ kāmuṣmikayathābhilaṣitaphalāvāptaye Udakasarggeṇātisṛṣṭaṁ yato syocitayā śākyāryyabhikṣusaṁghasthit⟨y⟩ā bhuṁjataḥ kṛṣataḥ ka(rṣa)[*]-

⟨13⟩ to vā na (kai)ścit pratiṣedhe varttitavyam āgāmibhadranṛpatibhiś cāsmadvaṅśajair anityāny aiśvaryy¿a?aṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidā[*]-

⟨14⟩ phalam ava(ga)cchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś ca (ya)ś cainam ācchi⟨n⟩dyād ācchidyamānaṁ vānumodeta sa paṁ(cā)[*]-

⟨15⟩ [****]saṁyuktas syāT trayyāṁ ca varttamānaḥ paṁcabhir mmahāpātakais sopapātakais saṁyukta⟨ḥ⟩ syād api ca||yānīha dārid(ra)[***]-

⟨16⟩ [**](r ddhanāni dha)rmmāyatanīkṛtāni|nirmmālyavāntapratimāni tāni ko nāma sādhuḫ punar ādadīta||bahubhir vvasudhā[****]-

⟨17⟩ [****](dibhiḥ|) yasya yasya yadā bhūmiḥ tasya tasya tadā phalam iti||svamukhājñā||sva(ha)sto mama mahār(ā)[*****]-

⟨18⟩ [*](li)khita(ṁ)[*](dhivi)grahādhikaraṇādhikṛtaskandabhaṭena||saṁ 200 40 8 māgha ba[…]

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.