Valabhipur plates of Guhasena I, [Valabhī] year 240, Śrāvaṇa śu. ?

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabala(sa)patnamaṇḍalābhogasaṁsaktasaṁprahāraśata-

⟨2⟩ labdhapratāpaḥ pratāpopanatadānam¿a?nārjjavop¿a?rjjitānurāg(o) nuraktam¡o!labhṛtamitraśreṇ¿i?-

⟨3⟩ bal¿a?vāptar(ā){j}jyaśrīḥ paramamāheśvaraḥ śrīsenāpatibhaṭārkkas tasya sutas tatpādarajoruṇāva⟨na⟩ta-

⟨4⟩ pavitrīkṛtaśirāś śir¿ā?vanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktid¿i?dhitir ddīnān¿a?thakṛpa-

⟨5⟩ ṇajanopajīvyamānavibhavaḥ paramam¿a?heśvaraḥ śrīsenāpatidharasenas tasyānujas tatpā-

⟨6⟩ dābhipraṇāmapraśasta{t}taravimalam¡o!limaṇir mma¿ṇ?vādipraṇītavidhividhānadharmmā dharmmarāja

⟨7⟩ (Iva) vihitavinayavyavasthāpaddhatir akhilabhuvanama{ṁ}ṇḍalābhogaikasvāminā paramasvāminā

⟨8⟩ svayam upahitar¿a?jyābhiṣ¿a?kaḥ paramamāheśvaraḥ śrīmahārājadroṇasiṁhas si⟨ṁ⟩ha Iva tasyā-

⟨9⟩ nuja⟨ḥ⟩ svabhujabalaparākrameṇa paragajaghaṭānīkānām ekavijayī śaraṇ¡e!ṣiṇā¿ma?

⟨10⟩ śaraṇam avaboddhā śāstrārtthatatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitakā-

⟨11⟩ maphalopabhogadaḥ paramabhaṭṭārakapādānudhyātaḥ paramabhāgavataḥ śrīmahārājadhruvasena-

⟨12⟩ s tatpādābhipraṇāmaprabhāvaprakṣālitāśeṣakṛṣṇaḥ kṛṣṇa iva nirastārātis(e)nāsaṁgaraḥ

⟨13⟩ sāgara iva viśuddhādraṇamahārharatnapūrṇṇaḥ pūrṇṇacandra iva sarvvajanatādarśanābhirāmaḥ

⟨14⟩ paramamāheśvaraḥ śrīmahārājaguhasenaẖ kuśal(ī)sarvvān eva

⟨15⟩ rājasthānīyāmatyāyuktakaviniyuktakadrāṅgikacāṭabhaṭa-

⟨Page 2r⟩

⟨16⟩ […]p(āś)i(kād)ī(n a)nyāṁ(ś) ca yathāsa(ṁ)baddhyamānakā(n) sam(ā)[…]-

⟨17⟩ […]pure pūjya duḍḍākāritavihārasya (maitra)[**](vā)[**](ka)[…]-

⟨18⟩ […](prat)y(ā)yas sa(r)vvahiraṇyādeyaḥ sadaśāparādhaḥ (pūvosīhā)[**](ra)[*](śva)[…]-

⟨19⟩ […]carovartteṣu caturṣu mātāpitroḫ puṇyāpyāyananimittam ātmanaś caihikāmuṣmikaphalāv(ā)[…]-

⟨20⟩ […](ta)tasya gandhapuṣpadhūpadīpatailādi(k)riyotsarppaṇārtha(ṁ)saddharmasya pustakopakra[…]-

⟨21⟩ […]nānādeśasamabh¿v?āgatāṣṭādaśanikāy(ābhyantarā)ryya(bhikṣusaṁgha)sya cīv¿i?rapiṇḍapā(ta)[…]-

⟨22⟩ [***]bh¿a?ṣajāya vihārasya ca khaṇḍasphuṭitaviśīrṇṇapratisa(ṁ)skāraṇārttham ācandrārkkārṇṇa(vakṣ)i[***]-

⟨23⟩ [**](tpa)rvvatasamak¿a?līnaḥ bhūmicchidranyāyena sodakena kamaṇḍalunā visṛṣṭaḥ yato sya (na kaiści)[****]-

⟨24⟩ [**]paripanthanā vā k¿a?ryyāgāminṛpatibhiś cānityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmi(dāna)[***]-

⟨25⟩ [***]dbhir ayam asmaddāyo numa¿t?tavyaḫ pālayitavyaś ca yaś cācchi(n)dyād ācchidyamāna(ṁ) vānumodeta sa [**]-

⟨26⟩ [**](hā)pātakais sopapātakais saṁyuktas syād api cātra ślokā bhavanti yānīha dāridr⟨y⟩abhayān narendrai[***]-

⟨27⟩ [***]tanīkṛtāni nirmmālyavāntapratimāni tāni ko nāma sādhuḫ punar ādadīta || vi(ndh)[***]-

⟨28⟩ [***]śuṣkakoṭaravāsinaḥ kṛṣṇāhayo hi jāyante pūrvvadāyaṁ haranti y(e) || svada[****]-

⟨29⟩ [****](re)ta ta vasundharāṁ gavāṁ śatasahasrasya hantuḫ prāpnoti kilbiṣam iti || dūtako (tra) [***]]-

⟨30⟩ [*****](putraviṣṇu)siṁheneti ~

⟨31⟩ [***] mama śrīmahārājaguhasenasya || saṁ 200 40 śrāvaṇa ś(u) [*]

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.