Valabhipur plates of Dhruvasena I, [Valabhī] year 226, Kārttika śu. 15

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ (@ svasti vala)bhītaḥ prasabhapraṇatā(mitrāṇāṁ mai)trakāṇām atulabalasapatnamaṇḍalābhogasaṁ(saktasaṁprahāra)-

⟨2⟩ (śatalabdhapratā)paḥ pratāpopanata(dānamānā)rjjavopārjjitānurāgo nuraktam(au)labhṛtamitraśre(ṇībalāvāpta)-

⟨3⟩ (rājyaśrīḥ parama)māheśvara⟨ḥ⟩ śrīsenāpatibhaṭā(rkkas ta)sya sutas tatpādarajoruṇāvanatapavitrīkṛtaśirāś śi(rovanata)-

⟨4⟩ śatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktidīdhitiḥ dīnānāthajanopajīvyamānavibhavaḥ pa(ramamā)-

⟨5⟩ heśvaraḥ śrīsenāpatidharasenas tasyānujas tatpādābhipraṇāmapraśastataravimalam(au)limaṇir mmanvādipraṇīta-

⟨6⟩ vidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā

⟨7⟩ paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ paramamā-

⟨8⟩ heśvaraḥ śrīmahārājadroṇasiṁhaḥ siṁha Iva tasyānujaḥ svabhujabalaparākrameṇa paragajaghaṭānīkānā-

⟨9⟩ m e(ka)vijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣi-

⟨10⟩ takāmaphalopabhogadaḥ ¿sadhikasamāśata?[…]-

⟨11⟩ […]śirapraṇāmapraśastatarīkṛtavimalapādakamalayugalaḥ paramabhaṭṭārakapādānudhyā-

⟨12⟩ (tamahāsāmantamahārāja)dhruvasenaḥ kuśalī sarvvān eva svān {anyāṁś c}āyuktakaviniyuktakān anyāṁś ca yathā-

⟨13⟩ (saṁbadhyamānakān anudarśa)yati yathā mayānarttapuravāstavya[…]pagrāma[…]-

⟨14⟩ […]ṣāyasahara[…](pallīka)[…]-

⟨Page 2r⟩

⟨15⟩ […]śatam ekaṁ mātāpitroḥ (puṇyāpyāyanā)-

⟨16⟩ rttham ātmanaś ca puṇyayaśobhivṛddhaye […]kriyotsarppaṇārttham ācandrārkkaArṇṇavakṣiti-

⟨17⟩ samakālīnaṁ putrap(au)trānvayabho(gyaṁ so)dra(ṅgaṁ so)parikaraṁ sabhūtavātapratyāyaṁ sarvahiraṇyā-

⟨18⟩ [******]kīyānām ahastaprakṣepaṇīyaṁ bhūmi[*****] so(da)ke(n)a kamaṇḍal(unā) brahmadeyaḥ nisṛṣṭaḥ

⟨19⟩ [******] brahmadeyasthityā bhuṁjataḥ (kṛṣataḥ karṣa)yataḥ pradiśato vā na kaiścid vyāsedha⟨ḥ⟩ paripanthanā vā

⟨20⟩ [****]śajair āgāminṛpatibhiś cānityāny aiśva(ryyā)ṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam iti

⟨21⟩ [********]smaddāyo numantavyaḥ pālayitavyaś ca ya(ś cainaṁ) cchindyād ācchidyamānaṁ vānumodeta sa pañcamahā-

⟨22⟩ (pā)takais saṁyuktaḥ syād api cātra vyāse(na gītāḥ ślo)kā bhavanti ṣaṣṭiṁ varṣasahasrāṇi svargge modati

⟨23⟩ (bhūmidaḥ Ācchettā cānumantā ca tā)ny eva narake (vaseT svada)ttāṁ paradattāṁ vā yo hareta vasundharāṁ sa viṣṭā-

⟨24⟩ [*************] [********] yatnād rakṣa yudhiṣṭhira mahīṁ mahīmatāṁ śreṣṭha

⟨25⟩ [********] svahastaḥ śrīdhuvasenasya (tripuka)-

⟨26⟩ [*******] śuklapakṣasya puṇyāyāṁ paurṇṇimā(tithau)

⟨27⟩ [***] [*****]bhadreṇa likhitaṁ tāmraśāsanaṁ

⟨28⟩ […]sa⟨ṁ⟩ 200 20 6 kārttika śu 10 5

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.