Valabhipur plates (Pippalaruṅkharī grant) of Dhruvasena I, year 21[6], Māgha ba. 3

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ svasti jayaskandhāvārā(T) khuḍḍavedīyagrāmavāsakā(T) prasabhapraṇatāmitrāṇāṁ maitrakāṇām atula-

⟨2⟩ (balasapatnamaṇḍalābhoga)saṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānā-

⟨3⟩ (rjjavopārjjitānurāgānura)ktam(au)labhṛtamitraśreṇībalāvāptarājyaśrīḥ śrīsenāpatibhaṭārkkaḥ

⟨4⟩ tasya sutaḥ taccaraṇarajoruṇanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāma(ṇi)-

⟨5⟩ prabhāvicchuritapādanakhapaṅktidīdhitiḥ dīnānāthajanopajīvyamānavibhava(ḥ)

⟨6⟩ paramamāheśvaraḥ senāpatidharasenaḥ tasyānujas tatpādābhipraṇāmapraśasta-

⟨7⟩ taravimalam(au)limaṇiḥ manvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihi-

⟨8⟩ tavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā parama(svā)-

⟨9⟩ minā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ parama-

⟨10⟩ māheśvaraḥ śrīmahārājadroṇasiṁhaḥ siṁha Iva tasyānujas svabhujabalaparā-

⟨11⟩ kkrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avabo(ddhā)

⟨12⟩ śāstrārtthatattvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitakāmaphalo-

⟨13⟩ pabhogadaḥ paramabhāgavataḥ paramabhaṭṭārakapādānuddhyāto mahāsāmanta-

⟨14⟩ mahāpratīhāramahādaṇḍanāyakamahākārttākṛtikamahārājadhruvasenaẖ kuśalī

⟨15⟩ sarvvān eva svān āyuktakamahattaradrāṁgikacāṭabhaṭādīn samājñā-

⟨16⟩ payaty astu vas saṁviditaṁ yathā mayā mātāpitroḥ puṇ(yā)-

⟨Page 2r⟩

⟨17⟩ (pyā)yanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvā(pti)-

⟨18⟩ nimittam ācandrārkkārṇṇavakṣitisthitisamakālīnaḥ vihārasya pa(tita)-

⟨19⟩ vi(śī)rṇṇapratisaṁskāraṇārtthaṁ dhūpadīpatailapuṣpopayogi ca sarvvāsma[*]-

⟨20⟩ s(t)āprakṣep⟨an⟩īyaḥ sadityadānakaraṇaḥ savātabhūtapratyāyaḥ bhūmicchidranyāyena

⟨21⟩ valabhyāṁ svabhāgineyīparamopāsikāduḍḍākāritavihāra pratiṣṭhā(pitānāṁ)

⟨22⟩ bhagavatāṁ saṁyaksaṁbuddhānāṁ buddhānām āryyabhikṣusaṁghasya ca piṇḍapātag(l)ānabheṣaja-

⟨23⟩ cīvarikādyupayogāyānu(ma)ṁjyaparānte pippalaruṅkharīgrāmo datta(ḥ) yataḥ

⟨24⟩ tatrādhikṛtānāṁ yat tatrotpadyate tad udgrāhayatāṁ na kenacit pratiṣedho

⟨25⟩ vicāraṇā vā kāryyāsmadvaṁśajair apy anityaṁ mānuṣyam asthirāṇy aiśvaryyāṇy ape-

⟨26⟩ kṣāyam asmaddāyo numantavyaḥ yaś cācchindyād ācchidyamānaṁ vānumodeta sa paṁca-

⟨27⟩ bhiḥ mahāpātakaiḥ (so)papātakaiś {ca} saṁyuktaḥ syād atra ca vyāsoktaḥ śloko bhavati || svadattāṁ

⟨28⟩ paradattāṁ vā yo hareta vasundharāṁ gavāṁ śatasahasrasya hantuḥ prāpnoti kilbiṣaṁ

⟨29⟩ (svahasto) mama mahāsāmantamahāpratīhāramahādaṇḍanāyakamahākārttākṛtika

⟨30⟩ ma(hā)(ja)śrīdhruvasena(sya) [***] bhogikavaikundhaḥ likhitaṁ kikkakena || saṁ 200 10 (6) māgha ba (di)

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.