Bhavnagar plates of Dhruvasena I, [Valabhī] year 207, Kārttika śu. 7

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabala-

⟨2⟩ sapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadā-

⟨3⟩ namānārjjavopārjjitānurāgānuraktam¡o!labhṛtamitraśreṇībalāvāptarājyaśrīḥ pa-

⟨4⟩ ramamā{mā}heśvaraḥ śrīsenāpatibhaṭakkaḥ tasya sutas tatpādarajoruṇanatapa-

⟨5⟩ vitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktidīdhi-

⟨6⟩ tiḥ dīnānāthajanopajīvyamāna¿di?bhavaḥ paramamāheśvaras senāpatidhara-

⟨7⟩ senas tasyānujas tatpādābhipraśastavimalam¿ā?limaṇir mmanvādipraṇītavidhivi-

⟨8⟩ dhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhoga-

⟨9⟩ svāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarā-

⟨10⟩ jaśrīḥ paramamāheśvaro mahārājadroṇasiṁhaḥ siṁha Iva tasyānujas svabhujabalagha-

⟨11⟩ ṭānīkānām anekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārttha¿ā?tvānāṁ kalpatarur i-

⟨12⟩ va suhṛtpra¿t?ayināṁ ya¿l?ābhilaṣitaphalopabhogada⟨ḥ⟩ paramabhāgavataḥ paramabhaṭṭā-

⟨13⟩ rakapādānudhyāto mahārājadhruvasenaẖ kuśalī sarvvān eva svān āyuktaka-

⟨Page 2r⟩

⟨14⟩ viniyuktakadr¿a?⟨ṁ⟩gikamahattaracāṭabhaṭadhruvasthānādhikara¿n?adaṇḍapāśikād(ī)n anyā⟨ṁ⟩ś ca ya-

⟨15⟩ thāsambadhyamānakān anudarśayaty astu vas sa⟨ṁ⟩viditaṁ yathā mayā hastakavaprāhar¿a?ṇyaṁ kukkuṭagrā-

⟨16⟩ me yotilapratyayasītāpādāvarttaśa¿d?aṁ kūpaś ca hastakavapravāstavyabr¿a?hmaṇasacitiśa⟨r⟩mmaṇ¿a?

⟨17⟩ droṇ¿a?yanasagotrāyātharvvaṇasabrahmacāriṇ¿a? mātāpitroḥ puṇyāpyā⟨yanā⟩(t)manaś caih¿e?kāmuṣmi-

⟨18⟩ kayathābhilaṣitaphalāvāptinimittam ācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putra-

⟨19⟩ p¡o!trānvayabhojyaṁ brahmadeyam anujñātaṁ yato syocitayā brahmadeyasthityā bhuṁjataḥ pra-

⟨20⟩ diśataḥ karṣāpayataḥ kṛṣato vā na kaiścit svalpāpy ābādhā kāryyāsmadvaṁśajair āgāminṛpa-

⟨21⟩ tibhiś cānityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ cāvekṣya sāmānyaṁ ca bh(ū)midānaphalam avagacchadbhi⟨R⟩

⟨22⟩ Iyam asmadanumatir anumant¿ā?vyā yaś cācchindyād ācchidyamānaṁ vānumodet sa pa(ṁ)cabhir mmahāp¿a?a-

⟨23⟩ takais sopapātakais saṁyuktas syād ¿i?pi cātra vyāsagītaḥ ¿l?lloko bhavati ṣaṣṭiṁ var¿y?yasahasrā-

⟨24⟩ ṇi s(v)argge modati bhūmidaḥ [/*] ācchettā cānumantā ca tāny eva narake vased iti

⟨25⟩ svahasto mama mahārājadhruvasenasya dūtakaḥ pratīhāramammakaḥ likhitaṁ kikkakena <dashPlain>

⟨26⟩ saṁ 200 7 kārttika śu 7

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.