Palitana plates of Dhruvasena I, [Valabhī] year 207, Kārttika śu. 3

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti valabhītaḥ prasabhapraṇatāmitrāṇā(ṁ) maitrakā¿?ām atulabalasapatnamaṇḍa-

⟨2⟩ lābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānu-

⟨3⟩ rāgo nuraktam¡o!labhṛtamitraśreṇībalāvāptarājyaśr¿i?ḥ paramamāheśvara⟨ḥ⟩ śrīsenāpati-

⟨4⟩ bhaṭakkas tasya sutas tatp¿a?darajoruṇanatapavitrīk(ṛ)taśirās śirovanataśatrucūḍāmaṇi-

⟨5⟩ prabhāvicchuritapādanakhapaṁktidīdhitiḥ dīnānāthajanopajīvyamānavibhavaḥ paramamāhe-

⟨6⟩ śvaras senāpatidharasenas tasyānujas tatpādapraṇāmapraśastavimalam¡o!limaṇir mmanv¿a?di-

⟨7⟩ praṇītavidhividh¿a?nadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir ¿i?khilabhuvanamaṇḍalā-

⟨8⟩ bhogasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇan¿a?vapūtarājaśrīḥ

⟨9⟩ paramamāheśvaro mahārājadroṇasiṁhas si⟨ṁ⟩ha Iva t¿ā?syānujas svabhujabalena paragajaghaṭā-

⟨10⟩ nīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthattatvānāṁ kalpatarur iva suhṛ-

⟨11⟩ tpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabh¿a?gavataḥ paramabhaṭṭārakapādānuddhyāto

⟨12⟩ mahārājadhruvasenaḥ kuśalī sarvvān eva svān ¿a?yuktakaviniyuktakacāṭabhaṭadrāṅgikamahatt¿ā?⟨ra⟩dhruv¿a?a-

⟨13⟩ dhikaraṇikadāṇḍapāśikādīn anyāṁś ca yathāsambaddhyamānakān anudarśay¿ā?ty astu vo viditaṁ yath(ā)

⟨14⟩ hastavaprāharaṇyāṁ Akṣasarakamaṇḍalyāṁ Aparadakṣiṇasīm(n)i dāma(ka)cakrika-

⟨Page 2r⟩

⟨15⟩ mātaṅgakapratyayakṣetraṁ pādāvarttaśataṁ dvādaśapādāvarttaparisarā ca vāpī

⟨16⟩ Etat sabhūtavātapr¿ā?tyāyaṁ soparikaraṁ Aṁkoṭṭakavāstavyabrāhmaṇamahilakaviśvaka-

⟨17⟩ vadrabrāhmaṇebhyaḥ bhāradvājasagotrebhyaḥ vajisaneyasabrahmacāribhyo mayā mātā-

⟨18⟩ pitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrā-

⟨19⟩ rkkārṇṇavakṣitisaritparvvatasthitisamakālīnaṁ putrap¡o!tr¿a?nvayabhogyaṁ balicaruvaiśvadevā-

⟨20⟩ dyānāṁ kriyāṇāṁ samutsarppaṇārttham udakātisarggeṇa brahmadāyo nisṛṣṭaḥ yata Eṣāṁ

⟨21⟩ Ucitayā brahmadāyasthityā bhuṁjatāṁ kṛṣatāṁ ka(r)ṣayatāṁ pradiśatāṁ{ś} ca na kenaci(T)

⟨22⟩ pratiṣedhaparipanthanā kāryyāsmadvaṁśajair āgāmibhadranṛpatibhiś cānityāny aiśvaryyāṇy asthiraṁ

⟨23⟩ mānuṣyaṁ sāmānyaṁ ca bhūmid¿a?naphalam avagacchadbhir ayam asmaddāyo numantavyaḥ yaś c¿a?acchindyā-

⟨24⟩ d ācchidyam¿a?anaṁ vānumodet sa paṁcabhir mmahāpātakais sopapātakais saṁyuktas syād api (cā)tra vyāsagītā⟨ḥ⟩

⟨25⟩ ślokā bhavanti ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā c¿a?numantā ca tāny eva nara(ke) va⟨⟨seT⟩⟩

⟨26⟩ bahubhir vvasudh¿a?bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ

⟨27⟩ vi¿d?dhyāṭav¿is?īṣv atoyāsu śu¿s?kakoṭaravāsinaḥ kṛṣṇāhayo hi jāyante brahmadāyaṁ haranti ye

⟨28⟩ svahasto mama mahārājadhruvasenasya dūtakaḥ pratīhārāmammakaḥ likhitaṁ kikkakena saṁ 200 7 kārttika ‹śu 3›⟨⟨śu 3⟩⟩

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.