Kukad plates of Dhruvasena I, [Valabhī] year 206, Āśvayuja śu. 5

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ svasti valabh¿i?taḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktasaṁprahāra-

⟨2⟩ śatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktam¡o!labhṛtamitraśreṇībalā-

⟨3⟩ vāptarājyaśrīḥ paramamāheśvaraḥ śrīsenāpatibhaṭakkaḥ tasya sutas tatpādarajoruṇanatapavitrīkṛta-

⟨4⟩ śirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapa⟨ṁ⟩ktidīdhitiḥ dīnānāthajanopajīvyamānavibhavaḥ

⟨5⟩ paramamāheśvaraḥ senāpatidharasenas tasyānujas tatp(ā)dābhipraśastavimalam¡o!limaṇir mmanvādipraṇīta-

⟨6⟩ vidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogasvāminā para-

⟨7⟩ masvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaro mahārāja-

⟨8⟩ droṇasiṁhas siṅha Iva tasyānujaḥ svabhujabalena paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śara-

⟨9⟩ ṇam avaboddhā śāstrārtthatatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣita phalopabhogadaḥ parama-

⟨10⟩ bhāgavataḥ paramabhaṭṭārakapādānudhyāto mahārājadhruvasenaḥ kuśalī sarvvān eva svān ¿a?yuktaka___-

⟨11⟩ viniyuktakadrāṅgikamahattaracāṭabhaṭadhruvasthānādhikaraṇadaṇḍapāśikādīn anyāṁś ca yathāsambadhya-

⟨12⟩ mānakān anudarśayaty astu vas saṁviditaṁ yathā mayā hastakavaprāharaṇyāṁ kukkūṭagrāme pratīhāra-

⟨13⟩ mammakapratiṣṭhāpitakādityabhaṭṭārakapādānāṁ dhūpadīpatailamālyagandhapuṣpopayogi devakula-

⟨14⟩ sya ca patitaviśīrṇṇapratisaṁskāraṇārtthaṁ satropayogi paricārakabhojakāya ca grāsācchādananimittaṁ

⟨Page 2r⟩

⟨15⟩ mātāpitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmika{ṁ}yathābhilaṣitaphalāvāptinimittam āca-

⟨16⟩ ndrārkkārṇṇavakṣitisaritparvvatasthitisamakālīnātraiva grāme parasyāṁ diśi kuṭuṁbibhadradinnapratyayasītā

⟨17⟩ pādāvarttaśataparimāṇaṁ tathā parasyām eva diśi rogghapratyayasītā pādāvarttaśataparimāṇā tathāsyā-

⟨18⟩ m eva diśi devaśarmmapratyayasītā pādāvarttaśataprāmāṇyā pūrvvasyāṁ diśi pratīhāramammakasvabāhu-

⟨19⟩ khātārāmopayojyakūpakadvayaṁ catvāriṅśatpādāvarttaparisaraṁ sāriṇīpeyaṁ mahārājadroṇasiṅhapāda-

⟨20⟩ prakālaprabhuktakam anumoditam idānīm api mayāsminn eva grāme dakṣiṇasyāṁ diśi khilapādāvarttaśataṁ-

⟨21⟩ pūrvvasyāṁ diśi vāpī ṣo¿d?aśapādāvarttaparisarā kallavālasyaikasyādānaṁ cakkradvayādānaṁ ca dattaṁ yato trādhi-

⟨22⟩ kṛtānām adhyāsatām adhyāsāpayatāṁ vā na kaiścit svalpāpy ābādhā vicāraṇā vā kāryyāsmadvaṁśajair āgāmi-

⟨23⟩ nṛpatibhiś cānityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo

⟨24⟩ numatiś cānumantavyaḥ yaś cācchindyād ācchidyamāna⟨ṁ⟩ vānumodet sa paṁcabhir mmahāpātakais sopapātakaiḥ

⟨25⟩ saṁyuktas syād api cātra vyāsagīt¡o! ślok¡o! bhavataḥ ṣaṣṭivarṣasahasrāṇi svargge modati bhūmidaḥ Ācche-

⟨26⟩ ttā cānumantā ca tāny eva narake vaseT bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmi⟨S⟩

⟨27⟩ tasya tasya tadā phalam iti_||_ svahasto mama mahārāja{d}dhruvasenasya dūtakaḥ pratīhāramammakaḥ-

⟨28⟩ __likhitaṁ kikkakena__saṁ 200 6 Āśvayuja śu 5

Apparatus

⟨5⟩ tatpādābhipraśasta° • Most Valabhī charters have tatpādābhipraṇāmapraśasta° here.

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.