‘Cambay’ plate of Dhruvasena I, [Valabhī] year 206, Āśvayuja śu. 3 (only plate 2)

Editor: Annette Schmiedchen.

Identifier: DHARMA_INSMaitraka00004.

Summary: Grant of land (the details probably mentioned in plate 1) in favour of a Sāmavedin from Siṁhapura.

Hand description:

Language: Sanskrit.

Repository: Maitraka (tfb-maitraka-epigraphy).

Version: (f455aac), last modified (4731020).

Edition

⟨Page 1r⟩ ⟨1⟩ rṇṇavakṣitisaritparvvatasthitisamak(ā)līnaṁ putrap¡o!trānvayabhojyaṁ bali⟨2⟩caruvaiśvadevādyānāṁ kriyāṇāṁ samutsarppaṇārtthaṁ siṁhapuravāstavyabrāhmaṇarogghamitrāya ⟨3⟩ vrajagaṇasagotrāya cchandogasabrahmacāriṇe brahmadāyaṁ nisṛṣṭaṁ yato syocitayā brahma⟨4⟩deyasthityā bhuṁjataḥ kṛṣataḥ pradiśataẖ karṣāpayataś ca na kaiścit svalpāpy ābādhā vicāraṇā vā ⟨5⟩ kāryyāsmadvaṁśajair āg¿u?⟨ā⟩{ṁ}minṛpatibhiś cānityāny aiśvaryyā(ṇ)y asthiraṁ mānuṣyaṁ cāvekṣya sāmānyaṁ ca ⟨6⟩ bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyo yaś cācchindyād ācchidyamānaṁ v¿a?⟨ā⟩numodeT ⟨7⟩ sa pañcābhir mmahāpātakais sopapātakais saṁyuktas syād api cātra vyāsagīt¡o! ślok¡o! ⟨8⟩ bhavataḥ ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake ⟨9⟩ vaseT svadattāṁ paradatt⟨ṁ⟩ {v}vā yo hareta vasundharāṁ gavāṁ śatasahasrasya hantu⟨ḥ⟩ prāpnoti ⟨10⟩ kilbiṣam iti || svahasto mama mahārājadhruvasenasya dūtakaḥ pratīhāramammakaḥ ⟨11⟩ likhitaṁ kikkakena saṁ 200 6 Āśvayuja śu 3

Apparatus

Translation by Annette Schmiedchen

Commentary

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.