Geneng II

Editors: Arlo Griffiths, Marine Schoettel.

Identifier: DHARMA_INSIDENKGenengII.

Hand description:

Cursive script.

Languages: Old Javanese, Sanskrit.

Repository: Nusantara Epigraphy (tfc-nusantara-epigraphy).

Version: (80d19f0), last modified (80d19f0).

Edition

⟨1⟩ ⟨Face A⟩// @ // @ svasti śri śakavarṣātīta, 1251, bhadravādamāsa, tithi, [pra]⟨Face b⟩tipā(ḍ)a kr̥ṣṇapa¿mṣ?⟨kṣ⟩a, , va, ra, ⟨Face C⟩vāra, pahaṁ, Uttarasthagrahac¡a!⟨ā⟩ra, revat¡i!⟨ī⟩nakṣatra, pūṣadevat¡a!⟨ā⟩, @yama@maṇḍala, ⟨Face d⟩ (ḍru)vayoga, śvetamuh¡u!⟨ū⟩rtta, (ku)[ve]⟨2⟩⟨Face A⟩raparbveśa, kolavakāraṇa, m(ī)narāśī,

Irika divasany (ă)¡a!⟨ā⟩ bhaṭāra sakāla-yava-dvī(pa)⟨Face b⟩-k(au)m¡a!⟨ā⟩ri:(,) śr¡i!⟨ī⟩ vihat·mŭrtty ananta-(vi)⟨Face C⟩kramottuṅgadev¡i!⟨ī⟩, Anara(v)ata-⟨va⟩stra-kanaka-ratnāḍi-dāna-gāṅg¡a!⟨ā⟩-syan⟨d⟩ana-samāna śri mahālak(ṣmy-a)⟨Face d⟩vatarā(,) nr̥takara-gītă-kārāṇa-(k)ās⟨3⟩⟨Face A⟩(śta)ma kānaka-ratna-vaṅsa-sak¡a!⟨ā⟩la-kumārī-prativimbā, śrī tribhuvanottuṅgadevī jayaviṣṇuvarddhanī⟨Face b⟩ (r)āj(ñ)ābhiṣekā saṃjñā, piśita saṁjñ(a) (pa)⟨Face C⟩(Cā)t·, pinratiṣṭha ri tiktavilvanagara,

makamaṅgalyājñā bhaṭāra kr̥tarājasapatnī, sāmakṣāt·⟨Face d⟩(,) Arddhanārī:śvarī pur(ā) bhaṭāra kr̥ta⟨4⟩⟨Face A⟩rājasa, mātāUktaka gatinira de bhaṭāra tribhuvanottuṅgadevī jayaviṣṇuvarddhani, boddha⟨Face b⟩[pakṣa,] buddha-mārgga-rahaṣyopadeś¡a!⟨ā⟩ti-dākṣa(,) ⟨Face C⟩ Ajanm¡a!⟨ā⟩ti-vimāla-buddhi-sahita,

tinaḍaḥ de rak⟨r⟩yān· ma¿la?⟨hā⟩mantrī katriṇi, rakryan· hino n¡a!⟨ā⟩m¡abi!⟨ābhi⟩⟨Face d⟩śita, dyaḥ (j)anar(dv)ana, rakryan· sirika⟨5⟩⟨Face A⟩[n·,] nām¡a!⟨ā⟩bihita, dyaḥ mano, rakryan· hālu, n¡a!⟨ā⟩m¡a!⟨ā⟩bi¡ś!ita, dyaḥ l(oha)k·,

Umiṅsor mare taṇḍa ra(kr)⟨Face b⟩(ya)n· riṁ pakira-kiran· maka(bh)ehan·[, ra]⟨Face C⟩[kr](ya)n mapatiḥ, n¡a!⟨ā⟩m¡a!⟨ā⟩¡b!⟨bh⟩i¡ś!⟨h⟩ita, pu (t)reves·, sakala-ripu-nala-kāraṇa, rakryan· dm¿i?⟨uṁ⟩, n¡a!⟨ā⟩m¡a!⟨ā⟩¡p!⟨bh⟩i¡ś!⟨h⟩ita, pu tan·pa ro⟨Face d⟩vaṁ, rāja-śevātidakṣa, rakryān kanuruhan·[,] ⟨6⟩ ⟨Face A⟩(n)¡a!⟨ā⟩m¡a!⟨ā⟩biśita, pu glen·, samara-(kā)ryy¡a!⟨ā⟩rambhāṅgibhukā, rakryan· raṅga, nămăbihita, pu (nejy)ota, raṇa-maddhya-bera⟨Face b⟩va-stuta, rakryan· tuməṅguṁ, nămabi[śita pu] ⟨Face C⟩puguḥ, saAt· sabhivālanānipajanigraha-tadpara, makapramuka saṁ vr̥dvamantri dha(r)mmapravaktā mahagusubavanoge XX ⟨Face d⟩makataṅgvan· b(u)ddhi-stiratarāmagəhakə[n·]

(7A) rasa saṁ hyaṁ kuṭāra mānava, saṅ āryya patipati nāmapiśitā, X pu kapat·, vr̥ddhasenāpat(i) nipaleX[ni]ṅḍipā (7b)para, dipatisenom· senapati [nā](7C)[ma]pihita, mapanji Elām·, saṁ sākṣāt· pinakādipatini sanagara, hi nidhi XX sakala locita, tatvarahaṣyārtha XX (7d) X , XX Cila-sādhu-parirakṣaka, saṅ āryya [ja-]

Apparatus

⟨1r1⟩ .... ⬦ vadana B1.

Translation by Arlo Griffiths and Marine Schoettel

Commentary

.

Bibliography

First edited, partially, by J. G. de Casparis, and published by Mohammad Yamin; re-edited here by Arlo Griffiths and Marine Schoettel from estampages in the Leiden University Library.

Primary

[B1] Muhammad Yamin. 1962–1964. Tatanegara Madjapahit, parwa I, II, III, IV: Jaitu Risalah sapta parwa berisi 7 parwa hasil penelitian ketatanegaraan Indonésia tentang dasar dan bentuk negara Nusantara bernama Madjapahit, 1293-1525. 4 vols. Djakarta: Prapantja. Page ..., item ...