Geneng II

Version: (cacef68), last modified (8134b8e).

Edition

⟨1⟩ ⟨Face A⟩ // @ // @ svasti śrĭ śaka-varṣātīta, 1251, bhadravāda-māsa, tithi, (pra)⟨Face b⟩tipā(ḍ)a kr̥ṣṇa-pa¿m?ṣa, , va, ra, ⟨Face C⟩ vāra, pahaṁ, Uttarastha-grahacăra, revatĭ-nakṣatra, p(ū)ṣa-devată, băya(bya)-maṇḍala, ⟨Face d⟩ dr(u)va-yoga, śveta-muhŭrtta, (ku)[ve]-

⟨2⟩ ⟨Face A⟩ra-parbveśa, kolava-kāraṇa, mĭna-rāśī, Irika divasany (ă)jñă bhaṭāra sakāla-yava-ḍvī⟨Face b⟩[pa]-(rā)ja-kumărĭ, śrĭ-vi¡h!at·-mŭrtty ananta⟨Face C⟩-vikramottuṅgadevĭ, Anaravata-⟨va⟩stra-kanaka-ratnāḍi-dāna-gāṅgă-syan⟨d⟩ana-samāna śri mahālak(ṣmy-a)⟨Face d⟩vatărā⟨,⟩ nr̥takara-gītă-kārāṇa-ras(ā)[nu]-

⟨3⟩ ⟨Face A⟩(tta)ma kanaka-ratna-vaṅsa-sakala-kumārī-prativimbā, śrī tribhuvanottuṅgadevī jayaviṣṇuvarddhan(ĭ) ⟨Face b⟩ [s](ira) Abhiṣe(ka)-saṁjñā, piśita-saṁjñ(ā) [dyaḥ] ⟨Face C⟩ (gī)t(ā), pinratiṣṭa ri tiktavilva-nagara, makamaṅgalyājñā bhaṭāra kr̥tarājasapatnī, sa⟨ṁ⟩ sākṣāt(·) ⟨Face d⟩ (,) Arddhanārī:śvarī purā bhaṭāra kr̥[ta]-

⟨4⟩ ⟨Face A⟩rājasa, māta-Uktaka gatinira de bhaṭāra tribhuvanottuṅgadevī jayaviṣṇuva(r)ddhani, boddha⟨Face b⟩-[pa](kṣa), bud¿v?a-mārgga-rahaṣyopa(d)e(śā)ti:da(kṣa,) ⟨Face C⟩ Ăjnanmăti-vimāla-buddhi-savita, tinaḍaḥ de rak⟨r⟩yān· ma(hā)mantrī katriṇi, rakryan· hino năma bi⟨Face d⟩[ś](i)ta, dyaḥ janărd¿v?ana, rak⟨r⟩yān· siri(ka)-

⟨5⟩ ⟨Face A⟩[n·,] năma biśita, dyaḥ mano, rakryan· halu, năma biśita, dyaḥ lehek·, Umiṅsor mare taṇḍa ra⟨Face b⟩[krya](n)· ri pakira-kiran· ma(kabh)eḥhan·[, ra]⟨Face C⟩[krya]n mapatiḥ năma biśita, pu treves·, sakala-ripu-nala-kāraṇa, rakryan· dm¿i?, năma piśita, pu tan· paro⟨Face d⟩(va)ṁ, rāja-¿bheta?tidakṣa, rakryān kanuruha(n)[·,]

⟨6⟩ ⟨Face A⟩ [nă]¿p?a biśita, pu glen·, samara-(kā)ryyăram¿nāṅibh?uka, rakryan· raṅga, năma biśita, pu (nedo)ta, raṇa-maddh⟨y⟩a-bera⟨Face b⟩[va]-(sa)[ṁ]ṣtuta, rakryan· tuməṅgu(ṁ), năma pi(śi)[ta, pu] ⟨Face C⟩ paguḥ, sa¿b?yak·-paripālanāsā(dh)u-nigraha-ta(tpa)ra, makapramuka saṁ vr̥dvamantri dha(rmma-prava)ktā mahăgu⟨ru⟩-suba¿vv?a-ni¡ṁ!nagă, ⟨Face d⟩ makataṅgvan· buddhi s¡t!iratarāmagəhakə[n·]

⟨7⟩ ⟨Face A⟩ rasa saṁ hyaṁ kuṭāra-mānava, saṅ āryya patipati nāma p(i)śita(,) pu kapat·, vr̥ddhasenāpat(i) ni(r?)māla-(b)u¿ṅḍ?i:-sahi[ta]⟨Face b⟩-[vā]hinĭpati, saṅ āryya senăpa(t)i (nă)⟨Face C⟩(ma) piśita, mapa¡n!ji Elām·, saṁ sākṣāt· pinakādipati(n)i sanagara, hiniḍəpni sakala-saciva, tatva-ra(ha)ṣyā(t)i[**] ⟨Face d⟩ , mvaṁ (sa)kala-sādhu-parirakṣaka, saṅ ā(ryya) [ja]-

⟨8⟩ ⟨Face A⟩yapati, nămi biśita, pu pamor·, susĭla-satya-¿bhaddhi?-tatpara, saṅ āryya rājā¿di(nakă)?ra, ¿ṅ?āma piśita[,]⟨Face b⟩(p)u taḍa(ḥ) saṁ sākṣăt· praṇălămrātisu⟨Face C⟩baddhakən· paṅdiri śrī mahărăjāṅkən· śrī sudevī-prativimbā, naya-vina(y)eṅgita¿ṅ?ña-lava¡n!a-devĭ-sadr̥śa, ⟨ta⟩(n·) ⟨Face d⟩ (ka)vuntat saṁ prāgvi:vāka dharmmādhikaraṇa, [saṁ]

⟨9⟩ ⟨Face A⟩ pamgət i tiruAn·, ḍaṅ ācāryya smaranătha, nyāya-vyăkaraṇa-parisamāpta, saṁ pamgət i kaṇḍamohi, ḍaṅ ā⟨Face b⟩[cā]ryya darmmarājā, nyăya-vyăka(ra)ṇa-pari⟨Face C⟩samăpt¿i?, saṁ pamgǝ⟨t·⟩ ri maṅhuri, ḍa(ṅ) ā(că)ryya ⟨ma⟩rmmanātha[,] n⟨y⟩ăya-vyăkaraṇa-p¿u?risā⟨ma⟩pta, saṁ pamgət iṁ jyambi, ḍaṅ ā(cā)rya sma⟨ra⟩nātha, nyă ⟨Face d⟩ [ya]-vyăkaraṇa-parisamāpta, saṁ pamgət i pamvatan·,

⟨10⟩ ⟨Face A⟩ (ḍa)ṅ ācāryyā¿bh?reśvara, nyăya-vyăkaraṇa-pari:samăpta, saṁ pamgət iṁ kaṇḍaṅan·, ḍaṅ ācāryya caṇdranātha, ¿p?uddha-ta(rkka)⟨Face b⟩-(ca)ṇḍra-v⟨y⟩ākaraṇa-parisamāpta⟨,⟩ dharmmădyak(ṣ)a r¿a? ⟨Face C⟩ (ka)śevan·⟨,⟩ saṁṅ āryya harṣa⟨rā⟩jā, puṣpapāta, ḍaṅ ācāryya ⟨śi⟩ve(ś)vara, nyāya-kumăra-vyăkaraṇa-parisamăpta, darmmadhyākṣa ri ka ⟨Face d⟩ sogatan·, saṅ āryyădhirā{ra}jā, pu[ṣpa]-

⟨11⟩ ⟨Face A⟩-⟨Face b⟩⟨Face C⟩ ⟨Face d⟩

⟨12⟩ ⟨Face A⟩ ⟨Face b⟩⟨Face C⟩ ⟨Face d⟩

⟨13⟩ ⟨Face A⟩ ⟨Face b⟩⟨Face C⟩ ⟨Face d⟩

⟨14⟩ ⟨Face A⟩ ⟨Face b⟩⟨Face C⟩ ⟨Face d⟩

Apparatus

⟨1r1⟩ .... ⬦ vadana B1.

Commentary

.

Bibliography

First edited, partially, by J. G. de Casparis, and published by Mohammad Yamin; re-edited here by Arlo Griffiths and Marine Schoettel from estampages in the Leiden University Library.

Primary

[B1] Muhammad Yamin. 1962–1964. Tatanegara Madjapahit, parwa I, II, III, IV: Jaitu Risalah sapta parwa berisi 7 parwa hasil penelitian ketatanegaraan Indonésia tentang dasar dan bentuk negara Nusantara bernama Madjapahit, 1293-1525. 4 vols. Djakarta: Prapantja. Page ..., item ...